Book Title: Bruhannyasa Part 6
Author(s): Lavanyasuri
Publisher: Siddhhem Prakashan Samiti Botad

View full book text
Previous | Next

Page 202
________________ २३० कलिकालसर्वज्ञमीहेमचन्द्रमरिभगवत्प्रणीते । पा० ३. सू० १४३.] शब्दस्य दुसंशकावेन तस्मात् दुनिमित्त ईयः। बाहुल्येन प्रन्यस्यैव प्रसिद्धमिति शङ्कते-ग्रन्थादिति ननु तस्य व्याख्यानम् किमिति । प्रत्युदाहरणेनोत्तरयति-पाटलिपुत्रस्येत्यादि । 40 र्यान्तर्गत एव, 'तत्र भवः' इत्यर्थेऽपि पूर्व प्रत्यया विहिता ननु कथमत्र कोसलायां पुरि पाटलिपुत्रव्याख्यानत्यम्एवेति किमर्थमनयोरर्थयोः पुनरनेन प्रत्ययविधानमारभ्यत व्याख्यानस्य पूर्वमवयवशः कयनरूपत्वेनोक्तत्वादिस्याशङ्का5 इति शङ्कते-ननु च तस्य व्याल्यानेऽर्थ इत्यादिना । याम्-प्रकृतप्रयोगे व्याख्यानार्थ सङ्गमयति-पाटलिपुत्र पृथक् पृथगपि चेद् विग्रहः क्रियते, तदापि मैकदाऽर्थवय- मेवं सन्निवेशमित्यादिना । अयमाशयः-यथारूपा बोधः संभवति, सकृतुश्चरितः शब्दः सकृदेवार्थ गमयति. यथाप्रासादा यथोपवना यथासनिवेशा च पाटलिपुत्रपुरी 45 इति सिद्धान्तात् । तथा चेह द्वयोरर्थयोगिपद्येनो- तथैव सकोशलापीति तां दृष्ट्रवा पारलिपुत्रमवयवशो पादाने न कियत् प्रयोजन प्रतीयते इति प्रभार्थः । व्याख्यातमिव भवतीति कोशलाया व्याख्यानत्वं सिध्यति । सति च व्याख्यानरवे प्रत्ययोत्पत्तिवारेति तद्वारणाय अन्या10 उत्तरयति-उच्यते इत्यादिना । वक्ष्यमाणः "प्रायो "बहुस्वरादिकम्"[६.३.१४३.1 इत्यादिरपवादविधिरणा दिल्यावश्यकमिति । न च तस्य ग्रन्थत्वमिति न भवति देरपवादशास्त्रम्-अनयोः 'तस्य व्याख्यानम्। तत्र भवः' । प्रत्ययः । अन्यथा बहुस्वरत्वेन प्रायो बहुस्वरादिक 50 इति चार्थयोः यथा-एतद्योगसत्त्व इव स्यात्-भवेत्, न | इति स्यादेवेति भावः ॥६।३।१४२! त्वकस्मिनेव तस्य व्याख्याने इस्येतदर्थमेवोभयोरर्थयोरिहो प्रायो बहुस्वरादिकण् ॥६३॥१४३॥ 15 पादानं योगपद्येनेति तदर्थः । नन्वतन्मात्रार्थश्वे 'मायों बहुस्वरादिण्' इत्यत्रवोभयोरर्थयोरुपादानमनेनैव प्रकारेण ___ तम्मा-बहुस्वराद् अथवाचिनस्तस्य व्याविधीयताम् । | ख्याने तत्र भवे चार्थे प्राय इकण् प्रत्ययो भवति । अणादेरपवादः । षत्व-णत्ययोा -55 योगविभागः किमर्थं क्रियते इत्याशङ्कायामाह-उत्तरे ख्यानं तत्र भवं था पारव-ण स्विकम् । एवं #कयोगत्य इत्यादि । एकयोगत्वे सति तत्र चकारेणा नातानतिकम् । उदात्तानदात्तयोः स्वरयोरेते नुकृष्ट 'तत्र भवः' इति वाक्यमुत्तरसूत्रेषु नानुवर्तेत, “चानु नतामतसंक्षे । आत्मनेपद-परस्मैपदिकम्। आव्यकृष्ट नात्तरत्र इति न्यायात् । नन्ववमत्र सून चानुका यीभाषतत्परुषिकमानामाख्यातिकमा आख्या'तत्र भव' इति वाक्यमुत्तरत्र कथमनुक्र्ते तेति चेदवाह-तिकम । बाणिक तिकम् । ब्रामणिकम् । प्राथमिकम् । आध्य- 60 योगविभागे स्विहानुवृत्तिरर्थिका इत्यादि । अनु रिकम् । पौरमरणिकम् । प्रायोवचनात् कचिन्न वृत्तरानर्थकथं चेत्थम्-पूर्व 'तत्र भव' इत्यनेन यथाविहितं भवति ! सांहितम् । प्रातिपदिकीयम् ॥१४॥ प्रत्ययाः विधीयन्त एव त एवं ग्रन्थादपि भविष्यन्त्येवेति श० म. ग्यासानुसन्धानम्-प्रायो। प्रकृतसूत्रे तदनुकर्षण वृथवेति । न चानेन सूत्रेण किमपि | अत्र सूचसूत्रयोरुभयोरथयोः संबन्ध इति पूर्वसूचे निर्णीतविधीयते, विहितानामर्थनिर्देशमा क्रियते तत्र फुतमेवेति । मेव । प्रायःपदं च प्रत्ययोपधिरेव, अन्येन सह संबन्धा-65 तथा च स्वांशे प्रयोजनाभावेऽपि चानुकृष्टं वाक्यं, संभावाद ग्रन्यादिति संबध्यत एव । तथा च. सूत्रार्थमाहचानुकृष्ट नोत्तरोति न्यायमुलड्थ्योत्तरत्रापि गच्छतीति बहूस्वराद ग्रन्थवाचिन इति । अणादेरपवाद योगविभागफल पर्यवसन्नम् । इति । औत्सर्गिकस्याणः, दुसंशेभ्यः ईयस्येत्येवं यथानन्वेवमस्य योगस्योत्तरार्थनिर्देशमात्रफलत्वं साधित- प्राप्तप्रत्ययानामयमिफणपवाद इत्यर्थः । षत्व-णत्वयोमित्येतददाहरणस्वेन कार्ने प्रातिपदिकीयमित्यादि कुत उप- व्याख्यानमित्यादि । षस्व-णत्वपदे तद्विधायकग्रन्थपरे। 70 म्यस्तमिति चेदवाह-उदाहरणोपन्यासस्तु अनु- | एवमग्रेऽपि तत्तत्पदानां स्वविषयकान्यपरत्वमुखम् ! नतावादमात्रमिति । अयमाशयः--उत्तरत्र प्रायोग्रहणेन नतशब्दस्य क्रियाप्रधानत्वे ग्रन्थपरवं न स्यादित्याशया योऽर्थोऽभिधेयः प्रत्ययस्यानियतत्वरूपः तस्यानुवादमात्र-तयोः प्रतिपायविषयपरत्वं ग्राहयात-उदात्तानुदासयोः मेतदुदाहरणोपन्यासेन कियते, न स्वस्य योगस्थासाधारण- स्वरयोरेते नतानतसंक्षे इति । प्रायः पाणिनीयमतामुदाहरणं तदिति । ननु प्रन्यादित्यस्याभावेऽपि व्याख्यान-नुसारमिदं संज्ञाकरण प्रतिमाति । तत्र हि "नीचरनुदात्तः 75 पदसामध्यनैव ग्रन्वार्थकादेव प्रत्ययः स्यात्, व्याख्यान हि पा० सू० १.२.३०.] इति सूत्रेण ताल्वादिसभागल्यानेषु 20 "Aho Shrutgyanam"

Loading...

Page Navigation
1 ... 200 201 202 203 204 205 206 207 208 209 210 211 212 213 214 215 216 217 218 219 220 221 222 223 224 225 226 227 228 229 230 231 232 233 234 235 236 237 238 239 240 241 242 243 244 245 246 247 248 249 250 251 252 253 254 255 256 257 258 259 260 261 262 263 264 265 266 267 268 269 270 271 272 273 274 275 276 277 278 279 280 281 282 283 284 285 286 287 288 289 290 291 292 293 294 295 296