Book Title: Bruhannyasa Part 6
Author(s): Lavanyasuri
Publisher: Siddhhem Prakashan Samiti Botad

View full book text
Previous | Next

Page 201
________________ 10 [पा० ३. सू० १४२. ] श्रीसिद्धहेमचन्द्रशब्दानुशासने षष्ठोऽध्यायः । ललाशब्दयो स्टत्वान्यभिचारात् संभव-व्यभिचाराभ्यां | नयोरर्थयोर्यथा स्याद् इत्येवमर्थम । उत्तरेणैविशेषणमर्थवत् इति न्यायानुसारं रूढाक्त्यिस्य प्रकृति-कयोगत्वे चानुकृष्टत्वात् तत्र भव इत्यस्य ततः विशेषणत्यस्येव न्याय्यत्वमित्याह- परं नानुवृत्तिः स्यात् । योगविभागे विहान-40 सेह कतिः प्रकृति-प्रत्ययसमुदायस्य विशेष- वृत्तिरनथिंकेति छयोरुत्तरभानुवृत्तिर्भवति । 5 णमिति । तथा च प्रत्ययान्तसमुदायवेत् कचिदर्थे रुट उदाहरणोपन्यासस्तु अनुवादमात्रम् । ग्रन्थाइति तहिशेषणरवे पर्यवस्तिोऽर्थः स एव वृत्तौ प्रतिपादितः। दिति किम् ? पाटलिपुत्रस्य व्याख्यानी सुकोकणे भवा कणिका । तस्या रुढिविषयमाह-कर्णाभरण- सला । पाटलिपुत्रमेवं संनिवेशमिति सुकोविशेषः पदमापवयवोति । तथा च पद्ममध्यस्थ- | सलया प्रतिच्छन्दकभूतया व्याख्यायते न तु 45 किसल्कवेष्टिततदवयवे च स्टः, तस्यापि कर्णाभरणविशेषा- पाटलिपुत्रं ग्रन्थ इत्युत्तरेणापवादिक इकण न कारत्वात् । अत्र पद्माद्यवयवशेष्यत्र आदिपदेन करिहस्तकर- भवति ॥१४२॥ मध्यानलादयो ग्रामाः, तदवययेऽपि कर्णिकाशब्दस्य श० म० न्यासानुसन्धानम्-तस्य ! अन्धस्वस्य स्पष्टमुपलब्धेः । तथाहि-विश्वकोशे शब्दार्थः ग्राहयति-ग्रन्थः शब्दसन्दर्भ इति अध्यते संदभ्यते इति व्युत्पल्या ग्रन्थे पनि ग्रन्थशब्दसिद्ध्या प्रकृत-50 मेदिनीकोशे च शब्दसंदर्भ एव ग्रन्थशब्दस्य प्रयोग इति भावः । "कर्णिका करिहस्तोगकरमध्याङ्गलावपि । 'व्याख्याने' इति प्रत्ययार्थनिर्देशक पदमपि विवृणोति15 ऋमुकादिच्छरांशेऽजवराटे कर्णभूषणे ॥' इत्युक्तम् । व्याख्यायतेऽवयवशः कथ्यते इति । विशिष्ट एवे च कर्ण भवा इति विग्रहो व्युत्पत्तिमात्रनिबन्ध-माख्यान कथनं व्याख्यानम् , तत्र वशिष्ट्यं चावयवशः नम् । प्रवृत्तिनिमित्तानि चान्यानि । रुदत्वेन योगा- | तदपपत्तिनिर्देशकत्वमेवेति चकारण (तत्र भव' इति 55 यस्यापहारात् "रूदिर्योगापहारिणि" इत्युक्तेः । कर्ण्यम, पूर्वानुसतोऽर्थः समुच्चीयते, तथा च यः सूत्रार्थः संपन्न ललाटपम् इति प्रत्युदाहरणयोश्च देहांशत्वाद् यः । लकार- स्तमाह-तस्येति षष्ठयन्तादित्यादिना । षष्ठयन्ताद् 20 स्याप्रयोगिस्वात् तत्फलमाइ-लकारः बीत्वार्थ इति । ग्रन्थवाचिनो नाम्नो ब्याख्यानेऽथे, सप्तम्यन्ताच तस्मात् "लिन्मिन्यनिण्यणि म्युक्ताः" (स्त्री०६) इति स्त्रीलिक भवेऽथे यथाविहितं प्रत्ययः इति सूत्रार्थपर्यवसानम् । प्रकरणे लिङ्गानुशासनयचनेन लित्वात् स्त्रीस्वं भवतीत्ये- | नन अर्थस्य प्रकृतेः समर्थविभक्तथ दर्शितत्वेन 60 तदर्थ लकार इत्कृत इति भावः ॥६॥३३१४१॥ प्रत्ययस्य च यथाविधानमेव विधयत्वेन चकारोऽत्र सूने व्यर्थ इति चेदत्राह-चकारतत्र भवः इत्यस्यानुतस्य व्याख्याने च ग्रन्थात् ।।६।३।१४२॥ कर्षणार्थ इति । अन्यथाऽर्थस्यैकस्य निर्दिष्टत्वेन तदनु25 त०प्र०-ग्रन्थः शब्दसंदर्भः। स व्याख्यायते- वृत्तिर्विहिता स्यादित्यग्रेऽपि तत्संबन्धो न स्यात् । ननु ऽवयवशः कथ्यते येन तद् व्याख्यानम् । चकारेण किञ्चिदेक पदमाक्रष्टुं शक्यते, न तु संपूर्ण 65 तस्येति षष्ठचन्ता व्याख्यानेऽथ तोति सप्त- वाकयमिति कथमिह चकारेण 'तत्र भवे' इति वाकयम्यन्ताच भवेऽर्थे • ग्रन्ययाचिनो यथाविहितं | मनुकर्षितुं शक्यते इति चेदत्राह-वाक्यार्थसमीपे प्रत्ययो भवति । चकारस्तत्र भंव इत्यस्यानु- | चकारः श्रूयमाण इत्यादि । यद्यपीह न वाक्यार्थ30 कर्षणार्थः। धाक्यार्थसमीपे यकारः अयमाणः ! समीपे चकारश्रुतिरपि तु वाक्यसमीपे, अर्थस्य शब्देन सह पूर्ववाक्यार्थमेव समुच्चिनोति । पौर्वापर्यासम्भवात, तथापि शब्दार्थयोस्तादात्म्येनेवमुक्ति- 70 कृतां व्याख्यानं कृत्सु भवं वा कार्तम्। रत्यनुसन्धेयम् । एवं च 'तत्य व्याख्याने' इत्यर्थनिर्देशकप्रातिपदिकीयम् । ननु च तस्य व्याख्यानेऽर्थे वाक्यसमीपे उच्चारितश्चकार एतत्पूर्वानुसृतं 'तत्र भवे' 'तस्येदम् [६.३.१५९.) इत्यनेनैव प्रत्ययविधिः । इत्यर्थनिर्देशकवाक्यमेव समुच्चतुं समर्थ इति भावः । 35 सिद्धः, चकारानुकृष्टेऽपि तत्र भवेऽर्थ पूर्वमेव उदाहरति-कृतां व्याख्यानं कृत्सु भवमिति वा । प्रत्ययविधिरक्तस्तत् किमनयोर्युगपदुपादानम् , | अत्र कृत्पदेन कृत्प्रत्ययविषयो ग्रन्थ उच्यते । कृतशब्दात् 75 उच्यते, वक्ष्यमाणः सकलोऽप्यपवादविधिर- प्रत्ययान्तस्याप्राप्ततया औत्सर्गिकोऽण् । प्रातिपदिक "Aho Shrutgyanam"

Loading...

Page Navigation
1 ... 199 200 201 202 203 204 205 206 207 208 209 210 211 212 213 214 215 216 217 218 219 220 221 222 223 224 225 226 227 228 229 230 231 232 233 234 235 236 237 238 239 240 241 242 243 244 245 246 247 248 249 250 251 252 253 254 255 256 257 258 259 260 261 262 263 264 265 266 267 268 269 270 271 272 273 274 275 276 277 278 279 280 281 282 283 284 285 286 287 288 289 290 291 292 293 294 295 296