Book Title: Bruhannyasa Part 6
Author(s): Lavanyasuri
Publisher: Siddhhem Prakashan Samiti Botad

View full book text
Previous | Next

Page 203
________________ [ पा० ३० सू० १४२. ] श्रीसिद्धहेमचन्द्रशब्दानुशासने षष्ठोऽध्यायः । २३१ अधोभागोचारितस्य स्वरस्यानुदात्तसंज्ञा क्रियते, अघोभाग- | त्सर्गिकस्याणो राजसूयादिभ्यो दुलक्षणस्येयस्य चापवाद निपनत्वेनैव च तस्य नतसंज्ञोचिता । एवम् "उच्चै इत्यर्थः । क्रमशः उदाहरति-ऋचां व्याख्यानमित्या- 40 रुदात्तः” [पा० सू० १.२.२९] इति सूत्रेण ताल्वादिषु | दिना । छन्दोवा मन्त्रा ऋचः । ऋकारान्तमुदाहरति-सभागेषु स्थानेषूर्ध्वभागेनोच्चारितस्य स्वरस्य उदात्तसंशा चतुषु होतृषु भव इति । चतुणी होतॄणां विषये 5 क्रियते, ऊर्ध्वभागनिष्पन्नत्वेनैव च तस्य 'अनत' संज्ञो निष्पन्नो विद्यमानों वा ग्रन्थः । एवं पञ्चसु होतृषु भव पपद्यते | आत्मने स्वस्मै पद्यते प्रयुज्यते इत्यात्मनेपदम्, इत्यादिरूपेण विग्रहे जातस्याण: "द्विगोरनपत्ये दुबद्विः " परस्मै-स्वभिन्नाय पद्यते प्रयुज्यते इति परस्मैपदमिति, [६.१.२४.] इति लुर् । अद्धिरित्युक्तस्वात् पुनरुत्पन्न- 45 तादेः तिवादेश्चाख्यातस्य संज्ञे एते । आत्मनेपद-परस्मैपदय- स्येकशो न लुर् । “वर्णोवर्ण०" [ ७.४.७१.] इतीव्यख्यानं तत्र भवं वेत्यादिरूपेण विग्रहः । कमपि फलकस्येतो लुक, आदिस्वर वृद्धिः, चातुर्होतृकमित्यादि । अङ्ग10 विशेषमुद्दिश्य तत्प्राप्तये पूर्वमेवानुष्ठान विशेषः पुरश्चरण- पूर्व-सूत्र तर्क- नामानि तत्तत्प्रतिपादकग्रन्थपराणि । यागशब्देनोच्यते । कस्यापि ज्ञानतोऽज्ञानतेो वा कृतस्य पापस्य शब्देन चात्र अग्निष्येमाद्यर्थेषु मन्त्र- ब्राह्मण कल्पेषु वर्त फलविपाकात् पूर्वमेव तमन्यानिष्टफलपरिहारायानुष्ठीयमानं माना अग्निष्टोमादिशब्दा गृहान्ते, प्रन्थानामेव व्याख्येय50 प्रायश्चित्तरूपं कर्म पुरश्चरणमिति केचित् । तत्प्रतिपादको स्वात् । अग्नेः स्तोमः स्तुतिर्यस्मिन् सोऽग्निष्टोमः, राजा ग्रन्थस्तेन शब्देनोच्यते । तस्य व्याख्यानं तत्र भवं वा सोमः सूयतेऽत्रेति राजसूयः, राशा नृपेण क्षत्रियेण वा 15 पौरश्चरणिकम् । यो ग्रहणस्य क्वचिदप्रवृत्तिरूपं फलमाह- सूयते राजसूयः, वाजो यवागूभेदः तस्य पेयो वाजपेयः । प्रायोग्रहणात् कचिन्न भवतीति । केत्याह- पाणिनीयमते राजसूय - वाजपेयावेवात्र यागस्य मुख्यमुदासांहितम्, प्रातिपदिकीयमिति । संहितायाः प्रातिहरणम् । पाकशब्दोऽपर्यायः, पाकश्वासौ यज्ञ इति पदिकस्य च ब्याख्यानं तत्र भवं वेति विग्रहः । पूर्वत्राणू पाकयज्ञः । नवैत्रीहिभिर्यजनं नवयशः । नवसु यज्ञेषु भव भरसर्गिकः परत्र दुलक्षण ईयः । प्रायोग्रहणाभावे च इति पूर्वे व्युत्थाय भवार्थस्याणो लुपि नत्रयज्ञशब्दं साधयति । 20 बहुस्वरत्वादिकणु दुर्वारः स्याद् || ६| ३ | १४३ ॥ ततः पुनर्व्याख्याने तत्र भवे च प्रत्यय इति केचित् । 55 ऋगृद्-द्विस्वर-यागेभ्यः ||६|३ | १४४ || त०प्र० - ऋच् इत्येतस्माद् ऋकारान्ताद् द्विस्वराट् यागशब्देभ्यश्च ग्रन्थवाचिभ्यस्तस्य व्याख्याने तत्र भवे चार्थे इकण् प्रत्ययो भवति । 25 अणादेरपवादः । ऋचां व्याख्यानमृक्षु भवं ET आर्थिकम् । ऋकारान्त, चतुर्षु होतृषु भव इत्यणो लुपि चतुर्होता ग्रन्थः । तस्य व्याख्यानं तय भयं या चातुर्होतृकम एवं पाञ्चहोतृकम् । द्विस्वर, आङ्गिकम् । पौर्विकम् | 30 सौत्रिकम् । तार्किकम् । नामिकम् । याग, अग्निष्टोमिकम् | राजखयिकम् । वाजपेयिकम् । पाकयज्ञिकम | नावयज्ञिकम् । पाचौदनिकम् । दाशौदनिकम् । ऋयागग्रहणं पूर्वस्यैव प्रपञ्चः । यागेभ्य इति बहुवचनं ससोमकानामग्निष्टो35 मादीनाम् असोमकानां पञ्चौदनादीनां च परिग्रहार्थम् || १४४॥ श ro भ्यासानुसन्धानम् श्र० । अणादेरपवाद इति । उभयोरर्थयोर्यथाविहितं प्राप्तस्यो - 60 65 एवं पासु ओदनेषु, दशसु ओदनेषु वा भव इत्यादिरूपेण पूर्वे विगृह्य, पञ्चोदन - दशौदनशब्दो साध्यौ । ननु ऋद्भ्यश्चतुर्होत्रादिभ्यः, यागेभ्यो राजसूयादिभ्यश्च बहुस्वरनिमित्तेनैवेकण् सिद्ध एवेति प्रकृतसूत्रे ह व्यर्थमित्याशङ्कयाह - ऋदयागग्रहण पूर्वस्यैव प्रपश्च इति । पूर्वसूत्रप्राप्त एवार्थोऽनेन व्यक्तं प्रकाश्यते इत्यर्थः । ऋतु - यज्ञशब्दाविव यागशब्दोऽपि सोमसाध्येषु यागेष्वेव मुख्यतया प्रयुज्यते इति ससेामकानामग्निष्टोमादीनामेवेह ग्रहणं स्यान्न सामानां पञ्चोदनादीनामित्याशङ्कायामाहयागेभ्य इति बहुवचनमित्यादि । श्रृंगद्विस्वरयागा दित्येकवचननिदेशेो यत् क्रियते तेनेदं ज्ञायते यत् सर्वेषां यागानामविशेषेणेह ग्रहणमिति । एवं च गौण - मुख्यन्याय - 70 बाधपुरःसरं पञ्चदनादीनामपि प्रकृतसूत्रे ग्रहणं निर्वाध - मिति ||६|३|१४४|| ऋषेरध्याये ||६|३|१४५।। त०प्र०-ऋषिशब्देभ्यो प्रम्थयाचिभ्यस्तस्य व्याख्याने तत्र भवं वाध्याये इकण् प्रत्ययो भवति । वसिष्ठस्य ग्रन्थस्य व्याख्यानस्तत्र "Aho Shrutgyanam" 75

Loading...

Page Navigation
1 ... 201 202 203 204 205 206 207 208 209 210 211 212 213 214 215 216 217 218 219 220 221 222 223 224 225 226 227 228 229 230 231 232 233 234 235 236 237 238 239 240 241 242 243 244 245 246 247 248 249 250 251 252 253 254 255 256 257 258 259 260 261 262 263 264 265 266 267 268 269 270 271 272 273 274 275 276 277 278 279 280 281 282 283 284 285 286 287 288 289 290 291 292 293 294 295 296