Book Title: Bruhannyasa Part 6
Author(s): Lavanyasuri
Publisher: Siddhhem Prakashan Samiti Botad

View full book text
Previous | Next

Page 208
________________ " कलिकालसर्वज्ञश्रीहेमचन्द्रसरिभगवत्प्रणीते [पा. ३. सू० ५७३. ] योगादीयस्य निवृत्तिरफाश्चानुवृित्तः स्यात् । यद्यप्य- मयं वैद इति । विदस्य वृद्धापत्यानि विदाः, "चिदादेकापि गोत्राददण्ड० इत्येव सिंद्धः, तथापि तस्य दण्ड-वृद्ध" [६.१.४१.) इत्यञ् , तस्य यज्ञोऽश्यापर्ण०" 40 माणवशिष्येषु पयुदस्तत्वेन तद्भिन्न एवं प्रवृत्तिरिति दण्ड- [६.१.१२६.] इति बहुत्वे लुर् । ततोऽनेन संघादेरिद माणवशिष्येष्वपि विधानार्थत्वमस्य सूत्रस्येति विज्ञायते-मर्थेऽणू वैदः इति एवं गर्गस्य वृद्धापत्यानि गर्गाः, 5 स्यनिष्टापत्तिरतोऽग्रहणमावश्यकमिति । णकारस्य वृद्धि- "गर्य" [६.१.४२.] इति यो बहुत्वे पूर्वोक्त प्रयोजनफरवेन वृद्धश्च स्वतोऽत्र सिद्धतया तद्वैयर्यमाशङ्कयाह- सूत्रेण नुपि गर्गा इति । ततोऽण् एवमेव दक्षस्य वृद्धापहिरवं सुन्धर्थ पुंषावार्थ चेति । स्त्रियां डीर्यथा | त्यानि दाक्षाः "अत इञ्" [६.१.३१.] इती , तदन्ता- 45 स्यात्, हयन्तस्य च बहुव्रीहिप्रवेशे दृद्धिनिमित्तकतद्धि-दण् । इदमर्थन संघादयो व्याप्ता एय, म चेभ्योऽन्य तान्तत्यप्रयुक्तः पुंवर्भावस्याभावध यथास्यादित्येवमर्थ ] दिदन्वेन विवश्यते इति संघादिग्रहणमध्यावर्तकमिष्याशङ्का10 णित्त्वमित्यर्थः । अणन्तत्वाट् कीः, तदन्तस्य चान्यपदार्थ माह-संघादिष्विति किमिति ! व्याव_माह-विदानां बहुव्रीही पूर्वपदस्थस्य “परतः स्त्रीपुंवत्" [३.२.४९.| गृहमिति एवमादावर्थेऽण् मा भूदपि तु वाक्यमेव तिष्ठेइति पुंबद्भावे प्राप्ते "तद्धितः स्वरवृदि०" [३.२.५५. दित्येतदर्थ संघादिग्रहणमित्यर्थः । एवं पदान्तरकृत्यमपि 50 इति वदभावप्रतिषेधो यथास्यादित्येवमर्थ णित्त्वमिति | स्फोरयति-अज्यबित्र इति किमित्यादिना । भावः । तथा च प्रयोगभाह-कौपिञ्जलीस्थण "कलङ्काकी लाञ्छनं च चिहन लक्ष्म च लक्षणम् ।" 15 इति । कौपिझली स्थूणा यस्येत्यर्थे वहुव्रीहिः । एवं इत्यमरकोशानुसारमङ्क-लक्षणयोः पर्यायतया द्वयोरिह ग्रहणं शास्तिपदीस्थूण इत्यत्रापि । हस्तिपदीति हूस्वादिस्यरकपाठोऽपाठः ॥६३६१७१।। | व्यर्थमिति शङ्कते-अथाङ्कलक्षणयोः को विशेष इति । उत्तरयति लक्षणं लक्ष्यस्यैव स्त्रम् इत्यादिना । लक्ष्येण 55 साक्षात् सम्बद्धत्वेन तत्स्वरूपपरिचायक तलक्षणम् इत्यर्थः। त०प्र०-अनन्ताद यान्ताद इञन्साच गोत्र- | अस्तु नाङ्कितस्य स्वरूपपरिचायकमपि नु स्वामि20 बाधिनस्तस्येदमित्यर्थे संघादावण् प्रत्ययो । विशेषसंबन्धमापकमित्यर्थः तथा चाट्रो लक्ष्य न भवति । अकोऽपवादः । अञ्, बिदानामयं स्वरूपतो व्यावर्तयति किन्तु स्वामिविशेषसंवन्धद्वारति वैदः संघो घोषोडको वा । बै लक्षण । तयोभदः स्पष्ट इति भावः । पूर्वत्रोदाहरण शिखादिः, 60 य, गणामयं गार्गः संघो घोषोऽको वा।। परत्र च स्वस्तिकादिः । शिलादिलश्यावयवीभूय मयूरादिकं गार्ग लक्षणम् । इ, दाक्षीणामयं दाक्षः संघो साक्षादेवान्येभ्यो व्यावर्त्तयति । स्वस्तिकाद्यश्च न गवादीनां 25 घोषोऽको वा । दाक्षं लक्षणम् । संघादि- स्व स्वरूपमारमाय या वस्तु अपि तु स्यमिविशेपकृतं विति किम् ? बिदानां गृहम् । अध्यत्रित्र । तत्संवन्धविशापफमिति ॥६।३११७२। इति किम् ? औपगषकः संघादिः । गोत्रादि शाकलादकञ् च ॥६३३१७३॥ 65 स्येव ? सौतंगमीयः संघादिः । अथाङ्क-लक्षणयोः को विशेषः ? लक्षणं लक्ष्यस्वैष स्वम् । था त० प्र०-शाकलशदात् तस्येदमित्यर्थे 30 शिखादि । अङ्कस्तु स्थामिविशेषविझापकः संघादावण अकञ् च प्रत्ययो भवति । शाक. स्वस्तिकादिर्गवादिस्थो न गयादीनामेव स्त्र ल्येन प्रोक्तं बेवं विदन्त्यधीयते या शाकलाः। भवति ॥ १७२ 11. तेषां संघो घोषोऽको था शाकला, शाकलकः। श० म० न्यासानुसन्धानम्-संघ० । अना शाकलं शाकलकं लक्षणम् ॥१७३॥ 70 दयः प्रत्ययास्ततः प्रत्ययग्रहणे यस्मात् स विहितस्तदा- श० म० म्यासानुसन्धानम्-शाक । यद्यपि - देस्तदन्तस्य ग्रहणम् इति न्यायेन तदन्तानामुपस्थितिरिति ! 'शाकलाद् वा' इत्युक्तेऽप्यणो वैकल्पिकत्ये पक्षे "चरणा अपना यन्ताचाणप्रत्ययः संघादाविदन्स्वेन विवक्षिते | दक" [.३.१६८.1 इत्यक सिद्ध एव. तथापि इति सूत्रार्थः पर्यवसन्न इत्याह-अप्रतादित्यादिना । अक- | तस्य संघादिष्वर्येषु न विधानमिति तदर्थेऽपि विधानार्थसोपवाद इति । गोत्रत्वात् प्राप्तस्येति भावः। विदा- मकत्रः पाठ आवश्यकः । शकस्यापत्यं शाकल्यः गर्गा- 75. "Aho Shrutgyanam"

Loading...

Page Navigation
1 ... 206 207 208 209 210 211 212 213 214 215 216 217 218 219 220 221 222 223 224 225 226 227 228 229 230 231 232 233 234 235 236 237 238 239 240 241 242 243 244 245 246 247 248 249 250 251 252 253 254 255 256 257 258 259 260 261 262 263 264 265 266 267 268 269 270 271 272 273 274 275 276 277 278 279 280 281 282 283 284 285 286 287 288 289 290 291 292 293 294 295 296