Book Title: Bruhannyasa Part 6
Author(s): Lavanyasuri
Publisher: Siddhhem Prakashan Samiti Botad

View full book text
Previous | Next

Page 207
________________ - - PRASASREP - - - - - - - - । पा० ३. सू. १७१. ] श्रीसिद्धहेमचन्द्रशब्दानुशासने षष्ठोऽध्यायः । २४३ प्रत्ययान्तरमेव प्रवर्तते तचोक्कमेव । 'दण्डमाणव'-'शिंम्य'- | हास्तिपदंशकटम् । हास्तिपदा दण्डमाणवशब्दयोरथ ग्राहयति-दण्डप्रधामा माणवा इति । मनोः | शिष्याः। अथाणग्रहणं किमर्थम् ? यथाकुत्सितान्यपत्यानि माणमाः, दण्ड एवं प्रधान मुख्यो येषां विहितमित्येव ह्मण सिद्धः। न चेयः प्राप्नो- 40 ते दण्डप्रधानाः, तयोः समासे शाकपार्थिवादिवत् मध्यम-ति । तदभीष्टौ हि रैवतिकादावेतौ पठाये5 पदलोपः । दण्डप्राधान्यप्रयोजनमाह-आश्रमिणां रक्षा- | याताम् । अकप्राप्तौ वचनमनर्थकं स्यात् । परिधरणार्था इति । आश्रमिणोऽन्यैरुपद्रुता मा भूवनि-नैवम् , असत्यणग्रहणे दण्डमाणवकशिध्येडवत्येतदर्थमाश्रमेषु दण्डमादाय निवसन्त इति भावः । तेऽपि | कञर्थमेतत् स्यात् । तत्र झक प्रतिषिद्ध इति । चाश्रमपतेः संबन्धिन इतीदमर्थेऽन्तर्भूताः । शिष्या णित्त्वं उयर्थ पुंवभावाभाषार्थ च । कौपि-45 अध्ययमार्था अन्तवासिमः इति । अध्ययनमेव जलीस्थूणः । हास्तिपदीस्थूणः ॥१७॥ 10 अर्थः गुरुसमीपवासिनः शिष्या उच्यन्ते इत्यर्थः । तेऽपि गुरुसंबन्धिन इतीदमर्थेन गामाः एवेति तेविदम नाकम् , श० म० न्यासानुसन्धानम्-कौपि० । गोत्राअपि तु यथाप्राप्तं प्रत्ययान्तरमेव स्यादित्येतदर्थ तवर्जन | दिति पूर्वसूत्रादनुवर्तते तदाह-आभ्यां गोत्रवाचिभ्यामिति भावः ।।६।३११६९॥ मिति । अगः औत्सगिकतया तद्विवानस्य वैयर्थ्यमा शङ्कयाह-अकादेरपवाद इति । “गोत्राददण्ड." 50 रैवतिकादेरीयः ॥६३३१७०॥ [६.३.१६९.] इति पूर्वसूण प्राप्तस्याकरः, आदि15 तम्प्र०-वतिकादेर्गोत्रधाचिनस्तस्येदमि | पदेन दुनिमित्तस्य चेयस्यापवाद इत्यर्थः । कौपिञ्जल त्यर्थे ईयः प्रत्ययो भवति । अकादेरपवादः। | हास्तिपदयोः सिद्धिं दर्शयति कुपिझलस्यापत्यमित्यादि रैवतिकस्येदं रैवतिकीयं शकटम । रैवति- विग्रहप्रदर्शनेन । अत्राथें प्रत्ययविधायकस्य संदिग्धकीयः संधादिः । रैवतिकीया दण्डमाणव- | त्वादाह-अतो निपातनादेवाण , पादस्य 455 शिष्याः । गौरग्रीवीयं शकटम। गौरणीवीयः | पदभाव इति । अभयत्र पदभावश्च केवल हास्तिपदे । 20 संघादिः । गौरग्रीवीया दण्डमाणवशिन्याः । अकादेरपवाद इत्युक्तं तदेव विस्पष्टयति-अथाऽग्रहणं रैवतिक गौरमीवि स्थापिशिष्य समति किमर्थमिति शङ्कोत्थापनेन । तस्य वैयर्यमुपपादयतिऔदमेघि औदवाहि वैजवापि इति रैवति यथाविहितमित्येव ह्मणसिद्धः इति । यथाविहितं कादिः ॥१७॥ प्रत्ययो भवतीत्यनुक्तेऽपि उक्तमेव भवतीति तातैव 60 प्रत्ययान्तरस्याभ्यां वियिष्य विधानाभावेनाः स्यादेवेति श० म० न्यासानुसन्धानम्-रैवतिः । 25 अकादेरपवाद इति । “चरणादकञ्" [६.३.१६८] भावः । अनयोदुसंज्ञकत्वेन तन्निमित्त ईयः स्यादिति शङ्कां वारयति-न चेयः प्राप्नोतीति । तत्र हेतुमाहइत्यकः, औसर्गिकाणः, "म-धृत्यादिभ्यः वृद्धेनः" तदभीष्टौ हि रेवतिकादावेवेतो पठ्याता. [६.३.२८.] इत्यमश्चास्वाद इत्यर्थः । संघादेरपीदन्त्वेन ! विवक्षायामीय एवेति रेवतिकीयं शकटम्, संघादिश्व मिति । आभ्यामीयस्येष्टत्वे "रैवतिकादेरीयः " [६. 65 रैवतिकीयः । अयं च दण्डमाणवेषु शिष्येषु चेदनधन ३.१७०.] इति पूर्वसूत्रस्थे गणे एवैतयोरपि पाठः कृतः 30 विवक्षितेषु प्रवर्तत एवं ॥६१३१७०॥ स्यादिति, तदकरणेनेयस्यानभीष्टचं प्रतीयते, इति न तत्प्राप्तिराशङ्कनीयेति भावः ।। कौपिनल-हास्तिपदादण् ॥६॥३१७१॥ ननु गोत्रस्वादफन् स्यादिति चेदत्राह-अकप्राप्ती त०प्र०-आभ्यां गोत्रवाचिभ्यां तस्येदमित्य- वचनमनर्थकं स्यादिति । विनाऽपि सूत्रं गोत्रत्वादकम् 70 थेऽण प्रत्यया भवति । अकादेरपवादः । प्राप्त एवेतिवचनान्तरेण सद्विधान व्यर्थमेव स्यादि कुपिजलस्यापत्य कौपिझलः । हस्तिपादस्या- त्यर्थः । इत्थमण्महणवैयर्य समर्थ्य निषेधति-मैवमिति । 35 पत्यं हास्तिपदः । अतो निपातमादेवाण, | तत्कारणमाह-असत्यणमहणे दण्ड-माणवशिध्ये. पादस्य च पावः । तयोरिदं कौपिझलं प्यकत्रर्थमेतत् स्यादिति । तदेवोपपादयति-तत्र शकटम् । कौपिञ्जला. दण्माणपशिष्याः । झकन् प्रतिषिद्ध इति । अत्रायं समुदितार्थ:-पृथा "Aho Shrutgyanam"

Loading...

Page Navigation
1 ... 205 206 207 208 209 210 211 212 213 214 215 216 217 218 219 220 221 222 223 224 225 226 227 228 229 230 231 232 233 234 235 236 237 238 239 240 241 242 243 244 245 246 247 248 249 250 251 252 253 254 255 256 257 258 259 260 261 262 263 264 265 266 267 268 269 270 271 272 273 274 275 276 277 278 279 280 281 282 283 284 285 286 287 288 289 290 291 292 293 294 295 296