Book Title: Bruhannyasa Part 6
Author(s): Lavanyasuri
Publisher: Siddhhem Prakashan Samiti Botad
View full book text
________________
श्रीसिहेमचन्द्रशब्दानुशासने पष्ठोऽध्यायः ।
-
--
AAA
A
--
-
-
-
---
-
-
-
--
--
-
--
--
-
--
5
दोगौषिमाशिक-माहापाए ।
तदनुसारमे त्रापि सा गनितमिति बोध्यम् । पाणिनीये | आथर्षणः । चरणादकरी पाने वाचनम् च नाइशं मूत्रमुपायते ! रात्र जयानां का नाटयनि-१६७॥ स्येव व्युत्पायते कर्मणि पत्रा। धर्मादेषु चागिन मूत्र श० म० न्यासानुसन्धानम-आथर्म० । अत्र तेषामपि संमतमेवेति ।२१६५॥
केचिद् आर्वणिकादण् लुकू चेत्येवमेन न्यासः कर्तव्यः 40 विधानसामर्यादणो लुग न भविष्यति । प्रत्ययाप्रत्यययोः
प्रत्ययस्यवः इति न्यायेन चेकस्यैव लुा भविष्यतीति, पम्निायसंघे ॥१६॥ | इफपहाणमिह ब्यर्थमिति शङ्कयित्वा “चरणादकम्" १६.३. स०प्र०-छन्दोगादिभ्यधरणेभ्योगदशादाब | १६८. इन्स्यस्य वाचनेनाणी विधानम्थ सार्थक्यसंभवे सस्वामित्व धर्मादी ग्यः प्रत्ययो भवति। तत्सामान अश्गो लगमावस्य साधयितुमशयत्नेनाकियो- 45
छन्दोगादिभ्यारणाको नदारणोऽपवादः 11 भयोरपि सङ् मा भूदितीकरहण कर्तव्यमित्यादुः । अत्रे10 छन्दोमानां धर्मः आम्नायः मंथो या छान्दो
दमाचश्महे, अोकस्य लोप इएस्तस्यान्यथा सिद्धत्वे हि ग्यम् । ओक्क्यिम् | याशिक्यम् । वाद- तद्ग्रहणस्य वैयर्यनाशङ्कयितुं शकयते तम्चेह नान्यथा बम् । नाटयम् । धर्मादिग्विति किम सिद्धमस्ति । न च प्रत्ययाप्रत्ययोः प्रत्ययस्व ग्रहणम्। छन्दोगाना गृद छान्दोगम ॥१६६॥
इति न्यायेन सिद्धमस्तीति वाच्यम् , प्रत्ययाप्रत्यययोरुभयोः 50
साधारण्येन ग्रहणे प्राप्त पय सन्न्यायप्रसरात्, इह १. म. वासानुसन्धानम-छन्दोल। छन्यो
चेकस्य ग्रहणाभावे किमपि लाद्देश्य गृह्यत एच न 15 नादियारणाको बाहनोऽपवाद इति ।
सूत्रेणेति कथं न्यायः प्रवर्तत । यदि च लगिति विधेयछन्दोगादयो वयान्तावरणवाचिनः तेभ्यो वश्यमाणः |
पदमेवोद्देश्य कल्पयिष्यतीति तथ्येत तदा अनन्तरस्येति "चलादकर" [६.३.१६८. इल्यका प्राप्तस्तस्यानेन
न्यायात श्रयमाणमेव पष्टयन्त कल्लपित्मोद्देश्यतां प्रापथि- 55 वाधः, नटात् तु ओस्तकिल्यान इत्यर्थः । पाणिनीये
ष्यतीतीकस्य लुगप्राप्त एवं स्थान, ततश्च दुक्तमुभयोचरणाद धर्माम्नायगोरे' ति नियमात . धर्माम्नाययो
लौरी मा भूदितीका ग्रहण कर्तव्यमेवेति तदविचारित20 रेजार्थयोः प्रत्ययो भवति, तत्माहचर्याच नटशब्दादपि सवोर- मेवेति । ततश्चकस्य दुगन्यथा । मिड इति सिदये
अर्थयोर्भवतीति छन्दोगाक्थिक" [पासू०४.३.१२..11 एवेकस्य ग्रहणमिति पूर्वोकशङ्कासनाधी निदले एव । इति सगे शम्दकौस्तुभे उनम् । स्वमते न संघेऽपि अथावणिकशब्द पूर्व व्युत्पादयति-अथर्वणा प्रोक्तं 60 भक्तीति विशेषः ! अर्थविशेषनियम परिवोदिदमी एवं वेस्यधीसे वेति । अस्मिन रिग्रहे प्रोक्तार्थेऽणन्ता
प्रत्यवो विधीयताम् , प्रायः पते एवार्था एनत्संबन्धिन-दश्येतये दिर्थ यायादिस्वाद इकण, अत्र "प्रोक्तात्". 25 हत्याशयेन शङ्कते-बर्मादिग्विाति शिगिति । नेत|६.२.१२९.J इलाधीते वेत्ती व विहितस्येकणो लुम्
एगी एतत्संबन्धिनोऽपि तु गहादयोऽपि सम्भवन्ती-कुनो मेन्या रामायामाह-अप्स पर निपातमाद गणस्याशयेन समाध-इन्दोगामा राहमिति विगा । पाठसामाद येति । अत्र सूबे आथवैणिकेति निपात- 65 भावेश इति भावः २६६।
नाद् गगपाठसामाद वेति । अत्र सूत्रे आणिकेति
निपातनात्, अथवा मायादिगणे आथर्वणशब्दस्य पाठभाषिकादपिक-लुक र ६३१६७॥.
सामर्थ्याच ततो विहितस्य प्रत्ययस्य न लविति भावः । 30 -आयर्वजिकशात तस्येदमित्यर्थे अण ओस्सर्मिकस्यैव प्राप्ती सूोग तद विवान व्यर्थ भांशवप्रत्यारोपवास भवति । अथः । केवलमिकस्य ला विधीयताभिस्याशायामाह-बरणाद-70
चा शोक देवबीते वा आथर्वणिकः । | कभि प्राप्ते इति अगो विशिष्ण विधानाभावे परस्त्रात् न्यायादित्यादिकम् । अत एभ निपालना | "चरणादक" ६.३.१६८. एसको ? स्यादिति तद्
गणपाठसायर्याद मा पोकाल न भवति । बाधनार्थ वचन मिति भारः । अन्ये च प्रोक्तार्थलाञ्चणिके. 35 पार्षभिकानां धर्म आम्नायः · संयो थानाधयन्शब्देनैव अत्यधीने इत्यर्थ आवंशिकशब्दमिव
११ सिद्धरेमचन्द्र
"Aho Shrutgyanam"

Page Navigation
1 ... 203 204 205 206 207 208 209 210 211 212 213 214 215 216 217 218 219 220 221 222 223 224 225 226 227 228 229 230 231 232 233 234 235 236 237 238 239 240 241 242 243 244 245 246 247 248 249 250 251 252 253 254 255 256 257 258 259 260 261 262 263 264 265 266 267 268 269 270 271 272 273 274 275 276 277 278 279 280 281 282 283 284 285 286 287 288 289 290 291 292 293 294 295 296