Book Title: Bruhannyasa Part 6
Author(s): Lavanyasuri
Publisher: Siddhhem Prakashan Samiti Botad
View full book text
________________
૨૨૮
कलिकालसर्वज्ञश्रीहेमचन्द्रसूरिभगवत्प्रणीते [पा० ३. सू० १४१. । योजनीया । ननु सामान्ये भवाथै एव प्रत्ययविधानेऽपि ! एकेन स्वामिना स्वत्वेनाधीनीकृते स्त्रीसमूहे इति यावत् । प्रायेण भवे विशेषेऽपि प्रत्ययः स्यादेव विशेषस्य सामा-एकशब्दोपादानेन विभिन्न स्वामिकस्त्रीसमुदाये नायं रूद म्यान्तर्भूतत्वादिति प्रायेणेति व्यर्थमित्याशङ्कते-प्रायेणेति, इति सूचितं भवति । अर्थान्तरेऽपि रूढिमुपचारयति-उप- 40 किमिति । ब्यावर्यमाह-नित्यं भवे मा भूत् इति । चारात् तन्निवासेऽपीति । तदाधारल्वसंबन्धेनोपलक्षिते 5 यस्तव मवति, नान्यत्र कदाचिदिति तत्रमा भूदित्यर्थः । तादृशस्त्रीसमुदायनिवासभूते स्थानेऽपि अन्तःपुरशब्दस्य
औपजानवं मांसमिति । मांसस्य जानुसमीपे सत्ताया रूदिरिति भावः । वस्तुतस्तु -"स्त्यगारं भूभुजामन्तःपुरं नित्यत्वात् । एवं गवपि मांसवृदयादिरूपं जानुसमीपे | स्यादवरोधनम्" इत्यमरस्वारस्येन निवास एवं मुख्यः तदा सर्वदा तत्रैव भवति, नान्योति नित्यमवयोरनयोरणे- |
प्रयोगः, स्त्रीसमूहे च तास्थ्यात् तदुपचार इति प्रतीयते। 45 वेति भावः 1
किमप्यस्तु उभयोरर्थयोः तत्प्रयोगो रूढयवेति निर्विवादम् । 10 ननूपजानुशब्दोऽपि देहाशवाच्येव, यथा जानु- अन्तःपुरे भवा इति विग्रहे उभयोरप्यर्थयोः प्रतीतिः।
दहांशः, तथा तत्समीपदेशोऽपीति, ततः "दिगादिदेहां-तादृशनिवासे विद्यमाना, तादशसमुदाये वा विद्यमानेत्युभशाद यः" [६.३.१२४.1 इति य एव स्यात्, न योरथयोः प्रयोगतः प्रतीतेः । रुढावित्यस्याकथनेऽपि स्वणिति चेदत्राह-जानुशब्दो देहावयवो नोपजानु- प्रकृतशब्दस्य रूदत्वनियमादन्यत्र प्रयोग एव नेति व्यर्थमिदं 50
शब्द इति । अत्र शब्दशब्दोऽर्थपर्यन्ततात्पर्येणोक्तः, । | विशेषणमित्याशङ्कते--रूढाविति किमिति । यौगि15 शब्दस्य देहावयवत्वायोगात् । तथा च जानुशब्दो देहा- कोडप्ययं शब्दः संभाव्यते ततो मा भूदयं प्रत्यय इत्याश
क्यवार्थवाची नोपजानुशब्द इत्यर्थः । जानुसमीपदेशस्य येनास्य यौगिकत्वं व्युत्पादयति-परस्यान्तगतमिति । देहावयवत्वेऽपि उपजानुशन्देन न फश्चिद देहावयवः "नाम नाम्नकाध्य" [३.१.१८] इति समासः। तथा साक्षादुच्यते, अव्ययीभावस्याव्ययार्थप्राधान्येन सामीप्यार्थ- चान्तःशब्दस्य पूर्वनिपातः। नेयमगतिकगतिरपि तु एवमन्यो- 55
स्यैव तत्र प्राधान्यात् स चार्थतः कश्चिद् देहप्रदेशमाहेति ऽपि प्रयोगः प्रयुज्यते इति सदृष्टान्तमाह-यथाऽन्तरङ्गलो 20 त्वन्यदिति भावः ।।६।३.१३९||
नख इति । पूर्ववत् समासेऽपि तत्पुरुषलक्षणाSSकान्त
त्याभावेऽपि संज्ञाभङ्गमिया "संख्याऽव्ययादङ्गले" [७. रूढावन्तःपुरादिकः ॥६३३१४०॥
३.१२४, इति डः । तस्मिन्नन्तःपुरे भव इति विग्रहे ०प्र०-अन्तःपुरशब्दात् तत्र भवे इकः
ऽणेव भवति, न त्विक इति भावः । रूद्विग्रहणादव्ययी. 60 प्रत्ययो भवति रूढौ, स चेदन्तःपुरशब्दो क्वचिद् ।
भावादित्यस्येहासंबन्धात् अव्ययीभावादन्तःपुरशब्दात् सढो भवति । क चायं रूढः पकपुरुषपरि
त्विकणेव भवतीत्याह-पुरस्यान्तरिति । “अन्तः पूर्व25 प्रहे श्रीसमुदाये । उपचारात् तन्निवासेऽपि ।
पदादिकण्" ६.३.१३७.] इतीकण् ॥ ६।३।१४०॥ अन्तःपुरे भवा अन्तःपुरिका श्री। रूढाविति किम् ? पुरस्यान्तर्गतम् अन्तःपुरम् यथान्तरङ्गालो कर्ण-ललाटात् कल् ।।६।३।१४१|| नख इति । तत्र भयः आन्तःपुरः । पुरस्यान्त- स०प्र० रूढाविति वर्तते । मेह रुढिः 65
रम्तःपुरमिति अव्ययीभावात् त्विकण् भवति प्रकृति-प्रत्ययसमुदायस्य विशेषणम् । कर्ण30 आन्तःपुरिक इति ॥१०॥
ललाटशब्दाभ्यां तत्रभवे कल् भवति रूढी, श. म. न्यासानुसन्धानम्-रूढः । तत्र भव | प्रकृति-प्रत्ययसमुदायभेत् क्वचिद रूढो भवति। इति प्रकृतम् । रूढाविति च न प्रत्ययान्तोपाधिरपि तु प्रकृति
कर्णिका कर्णाभरणविशेषः पदमाधवयवक्ष । विशेषणमेव व्याख्यानात् । तथा च सूत्रार्थ विकृणोति- ललाटिका ललाटमण्डनम् । रूढावित्येव ।
स चेदन्तःपुरशब्दः कचिढूढो भवतीति । रूढिमेव | भवं कर्ण्यम्। ललाट चम्। लकारःखीत्वार्थः॥१४॥ 35 स्फोरयितुं पृच्छति-क चायं रुढ इति । उत्तरयति-| श० म० न्यासानुसन्धानम्-कर्ण । रूढा
एकपुरुषपरिग्रहे श्रीसमुदाये इति । एकेन पुरुषेण विति वर्तते इति । पूर्वसूत्रादनुवर्तते इत्यर्थः । पूर्वसूत्रे परिग्रहः स्वीकारो यस्य तादृशे स्त्रीसमुदाये स्त्रीणां समूहे। च रुदाविति पदं प्रकृतिविशेषणत्वेन व्याख्यातमिह च कर्ण
"Aho Shrutgyanam"

Page Navigation
1 ... 198 199 200 201 202 203 204 205 206 207 208 209 210 211 212 213 214 215 216 217 218 219 220 221 222 223 224 225 226 227 228 229 230 231 232 233 234 235 236 237 238 239 240 241 242 243 244 245 246 247 248 249 250 251 252 253 254 255 256 257 258 259 260 261 262 263 264 265 266 267 268 269 270 271 272 273 274 275 276 277 278 279 280 281 282 283 284 285 286 287 288 289 290 291 292 293 294 295 296