Book Title: Bruhannyasa Part 6
Author(s): Lavanyasuri
Publisher: Siddhhem Prakashan Samiti Botad

View full book text
Previous | Next

Page 198
________________ २२६ कलिकाललशीहेमचन्द्रसूरिभगवत्प्रणीते [ पा० ३. सू० १३७. | दैत्यविशेषवाचकात् पातालवाचकाद् वाऽनेन ञ्य इत्यत्रार्थे भवः पारिमुख्यः । पारिहनव्यः । पार्योष्ठः । मतभेदोऽस्ति । अत्रत्यः पञ्चजनशब्दो न द्विगुः पञ्चभिर्जन्यते । परिमुखादेरिति किम् ? औपकूलम् । औपइति व्युत्पत्तेः । पञ्चसु जनेषु भव इति विग्रहे त्वसंज्ञायां मूलम् । औपशाखम् । औपकुम्भम् । औपखलम् | 40 तद्धितार्थे द्विगुः । द्विगुरसंज्ञामेवेति तु न युक्तम्, संख्या- आनुकुम्भम् | आनुकूलम् । आनुखलम् ! अध्य5 वाचकस्य तद्धितार्थादन्यत्र संज्ञायामेव तत्पुरुषसमास- यीभावादिति किम् ? परिग्लानी मुखाय परिविधानात् । तद्धितार्थे चेदसंज्ञायामेवेति तु युक्तम् । एवं मुखः तत्र भवो पारिमुखः । च द्विगोर्विहितस्याणो लुबेव भवति । भवार्थ एवायं प्रत्ययः । भवार्थादन्यत्र तु यथाप्राप्तमेव प्रत्ययो भविष्यतीस्याह-भवादन्यत्र गम्भीर इत्यादि । पाञ्चजन इत्य10 त्रापि अणेव द्विगुल्वाभावेन तस्य न लुम् | यदि पञ्चसु जनेषु भव इति विगृह्य तद्धितार्थे द्विगुर्विधीयते तदा ततो विह्नितस्याणो लुबेवेत्याह-द्विगौ त्वणो लुपीति । बाहीक इत्यत्र "बहिषष्टीकणू च" [६.१.१६.] इति टीकणू || दैव इत्यत्र "देवाद् यञ् च" [६.१.२१.] इत्यञ् । 15 भवेऽपि बावीक इत्येक इति, तथाहि - "गम्भी | राज्य:" [पा० सू० ४.३.५८. ] इति सूत्रे पञ्चजनादुपसंख्यानमित्येव वार्तिकं पाणिनीये दृश्यते । तथा च देवबहि:शब्दाभ्यां भवार्थेऽपि पूर्वदेव रूपमिति लभ्यते, तत्र देवशब्दस्य देव्य- देवेति रूपद्वयं भवार्थे तदन्यार्थे च तन्मते 20 यथा भवति, तथा भवार्थेऽपि बहिः शब्दस्य बाह्यः, वाहीक इति रूपे स्यातामिति तदाशयः । टीकणो बाधकस्य प्रत्ययस्याविधानात् । किन्तु "अन्तः पूर्वपदाञ् " [पा० सू० ४.३.६० . ] इति सूत्रे महाभाष्ये " चाह्यो दैव्यः पाञ्चजन्योऽथ गम्भीराज्ञ इष्यते" इति बदता पतञ्जलिना 25 "गम्भीराञ्यः " [ पा० सू० ४.३.५८.] इति सूत्रे बहिर्दे वपञ्चजनादुपसंख्यानमिति वार्तिकस्य सूचितत्वेन । केवलं पञ्चजनादुपसंख्यानमिति वार्तिकलेखनं दीक्षितादीनामयुक्तमेव । एवं च दीक्षितानुसारिणाममरकोशटीकाकृतां मानुदीक्षितादीनामभ्यत्रार्थे प्रमाद एवेत्यवधेयम् ! 30 अलं प्रसङ्गागत परम्प्रपञ्चेनेति ||६|३ | १३५|| परिमुख परिहनु पर्योष्ठ पर्यलखल परिरथ परिसिर परिसीर उपसीर अनुसीर उप- 45 स्थूण उपस्थूल उपकलाप उपकपाल अनुपथ अनुगङ्ग अनुतिल अनुसीत (अनुशीत) अनमाष अनुयष अनुग्रुप अनुवंश अनुपद इति परिमुखादिः । अनुवंशाद दिगादित्वाद् योऽपि । अनुवंश्यः ॥१३६॥ 50 श० म० न्यासानुसन्धानम् - परि० । अणोंऽपवाद इति । औत्सर्गिकस्येति शेषः । अत्र ये परिपूर्वा अव्ययीभावास्तेषु परिवर्जनार्थश्चेत् तदैव "पर्यायां बज्यें" [२.२.७१.] पञ्चमी स्यात्, “पर्यपाङ बहिरच् पञ्चम्या" ।३.१.३२. ] इति सूत्रेण पञ्चम्यन्तेन सहैव 55 समासविधानात् चाव्ययीभावसमासोऽपि भवेत् । यदि व परितः सर्वतो मुखमिति रूपेण विग्रहो विधीयते तदा कथमव्ययीभावः समास इत्याशङ्कायामाह - अत एव यचनादव्ययीभाव इति । अत्र परिमुखादीनामुक्तार्थत्वस्येष्टत्वेन तत्राव्ययीभावसमास्याप्राप्तावपि अव्ययीभावादिति 60 सूत्रोक्तेरेषु स समासो निपात्यते इति भावः ! अथ वर्जनार्थ एवेह परिरिति मन्यते तदा न वचनसामार्थ्याश्रयणमिति तदनुसारमेव विग्रहवाकथमाहमुखात् परीति । परिहनु भवः पारिहनव्य इत्यादिरूपेण विग्रहः । परिमुखादौ परितानां सर्वेषामव्ययीभावत्या - 65 व्यभिचारादव्ययीभावादिति विशेषणं व्यर्थमित्याशयेन शङ्कते - अव्ययीभावादिति किमिति । प्रत्युदाहरणे विगृह्योत्तरयति-परिग्लानी मुखायेति, तथा च " प्रात्यव-परिनिरादयः " [३.१.४७.] इति तृतीयान्तेन तत्पुरुषसमासो न वव्ययीभाव इति नेह भवति त्र्यप्रत्ययो- 70 त्यतिरपि त्वणेवेति भावः ||६|३११३६॥ परिमुखादेरव्ययीभावात् ||६|३|१३६|| त०प्र०- परिमुख इत्येवमादिभ्यो ऽव्ययीभावेभ्यस्तत्र भवे ञ्यः प्रत्ययो भवति । अणोउपवादः । परितः सर्वतो मुखं परिमुखम् । 35 अत एव वचनादव्ययीभावः वर्जनार्थी वा अन्तः पूर्वादिकम् ||६|३|१३७|| त० प्र० - अन्तःशब्दपूर्वपदावव्ययीभावात् परिः । मुखात् परि परिमुखम्, 'पर्यपा०' | तत्र भवे इकण प्रत्ययो भवति । अणोऽपवादः । [३.१.३२.] इत्यादिनाऽव्ययीभावः । परिमुखे | अगारस्यान्तः अन्तरगारम, आन्तरगरिकः । 75 "Aho Shrutgyanam"

Loading...

Page Navigation
1 ... 196 197 198 199 200 201 202 203 204 205 206 207 208 209 210 211 212 213 214 215 216 217 218 219 220 221 222 223 224 225 226 227 228 229 230 231 232 233 234 235 236 237 238 239 240 241 242 243 244 245 246 247 248 249 250 251 252 253 254 255 256 257 258 259 260 261 262 263 264 265 266 267 268 269 270 271 272 273 274 275 276 277 278 279 280 281 282 283 284 285 286 287 288 289 290 291 292 293 294 295 296