Book Title: Bruhannyasa Part 6
Author(s): Lavanyasuri
Publisher: Siddhhem Prakashan Samiti Botad
View full book text
________________
-
-
--
--
१८४
कलिकालसर्पज्ञश्रीहेमचन्द्रमरिभगवत्प्रणीते पा० ३. सू० ३३.] नक्षत्रवाचक भ'शम्दान्मतुना निधन्नो भवच्छन्दोऽपि । कटाक्षिताः । तेषां मते राजनशब्दस्य नलोपायापि यत्नायद्यप्युकारान्तेन ग्रहीतुं शकयते, तथापि तस्याप्रसिद्धत्वेन न्तरमन्वेषणीयम् । कुकः कित्वेनान्तावयवत्वसम्पत्या 40 गौणल्वाद गौण-मुख्ययोमख्ये कार्यसंप्रत्ययः इति | नकारस्य पदान्तेऽविद्यमानत्वेन लोपाप्राप्तः । अकीयस्य न्यायेनाग्रहणम् । न तु लक्षणप्रतिपदाक्त न्यायेन ! विधाने तु "नोऽपदस्य तद्धिते" [७.४.६१.] इत्यन्श्य5 तारणमुचितम् , व्युत्पत्तिपक्षे सर्वेषां लाक्षणिकत्वात् ।। स्वरादिलोपे रूपं सिद्धयति । यदि चद्वारादिषु स्वशब्दस्य
उणादयोऽव्युत्पन्नानीति पक्षमाभिस्य स्यदादेः संग्रहे म. ! पाठसामात् सौवमित्यत्राण भविष्यति, अणभावे हि न्तस्य वारणे चाभिते शत्रन्तस्य वारणायोकारान्तमहामस्य- वृद्धः प्राप्तेरभावन द्वारादेः" [७.४.६.) इत्यस्य 45 सजातं स्यात्, शत्रन्तस्यायि लाक्षणिकत्वात् तस्मादिह विषयाभावात् तत्र गणे पाठो व्यर्थः स्यात् । देवमायुरि
गोण-मुख्य न्यायेनेव मत्वन्तस्य वारणमाश्रयणीयम् ।। त्यादि चारताविदमर्थभिन्नेऽये "देवाद यम् च" 10 न च तेनैव शत्रन्तस्यापि वारण स्यादिति शङ्कनीयम् , [६.१.२१.] इत्यमो विधानात् सिद्धम् , तदा तेषामपि
शत्रन्तस्य प्रयोगवाहल्येनाप्रसिद्धवरूपगोणत्याभावात, मते न दोषः, केवलं न लोपाय यत्नान्तरमन्वेषणीयमित्यतथाहि-"स्मरस्यदो दाशरथिर्भवन् भवान्" इति माघ- न्यदेतत् । स्वमते च ककारविशिष्टस्यैव ग्रहादौ पाठात् 50 कविरपि शत्रन्तं प्रायुद्ध । शत्रन्तस्य धारणेन यत् फलं केवलस्य स्वस्य च प्रत्ययान्तरयोगे न किमपि बाधतदाह-भवतः (उत्पद्यमानस्य) इदमिति । शैषिकेऽणि
सन कमिति ।।६।३।३१।। 15 भावतमित्येव भवतीति भावः ॥६॥३३३०i
दोरीयः ॥६॥३॥३२॥ परजनराज्ञोऽकीयः ॥६॥३३॥
त० प्र०-दुसंशकान्छेषेऽर्थे ईयः प्रत्ययो त० प्र०-पभ्यः शेषेऽर्थेऽकीयः प्रत्ययो भवति । देवदत्तीयः। जिनदसीयः। तदीयः। 55 भवति । परकीयः। जनकीयः । राजकीयः ।
यदीयः । गार्गोयः । वात्सीयः। शालीयः । अकारः पुंषद्भावार्थः । राझ्या इदं राजकीयम् |
गोनीयः । भोजकटीयः । दोरिति किम् ?
सभासन्नयने भवः सभासन्नयन: । अणपवादो 20 स्वकीयम् । देवकीयम्, इति तु स्वक-देवकयोगेहादित्वात् सिद्धम् । ये तु स्व-देवशब्दाभ्या
योगः ॥३२॥ मकीयमिच्छन्ति तेषां स्वस्येदं सौषम्, देवमायुः श० म० म्यासानुसन्धानम्-दोरीयः । देक 60 देयी याग इत्यादि न सिध्यति ॥३१॥ दत्तस्यायं जिनदत्तस्यायमित्यादिरूपेण विग्रहः, देवदत्तश. म. न्यासानुसन्धानम् -परजन० ।।
जिनदत्तयोः संज्ञात्वात् "संज्ञादुर्वा" (६.१.६.1 इति 25 प्रत्ययेऽकारकरणाभावेऽपि परकीयादिरूपसिद्धावकारोचारणं
दुसंज्ञा । त्यद्-तदोः "त्यदादिः" [६.१.७.] इति दुसंशा
गार्गीय इत्यादी "वृद्धिर्यस्य स्वरेष्वादिः" ६.१.८.1 व्यर्थमित्याशङ्कायामाह-अकारः पुंयभावार्थ इति । राझ्या इदमित्यर्थेऽनेनाकीये प्रत्ययस्य स्वरादित्वेन "जातिश्च ।
इति दुसंज्ञा, गोनर्दीयः, भोजकटीय इत्यनयोः 65 णि-तद्धितयस्वरे" [३.२.५१.) इति पुंवद्भावो यथा |
"प्रागदेशे" ६.१.१०. इति दुसंज्ञा, तत ईयः । स्यादित्येवमर्थः इति भावः । स्वस्येदमित्या स्वकीयं. अणपवादो योग इति । प्रारजितीयोऽण् सर्वेभ्यः
प्राप्त इति दुसंशावतो नाम्नस्तस्य बाधनार्थोऽयं योग 30 देवस्येदमित्यर्थे देवकीयमिति प्रयोगो दृश्यते स कथमुपपद्यते
इत्याशङ्कायामाह-स्वकीयं देवकीयमिति तु स्वक- | इत्यर्थः ||६:३।३२॥ देवकयोर्गहादित्वादिति । तथा च स्वार्थे कन्नन्तयोः ।
उष्णादिभ्यः कालात् ॥६३॥३॥ 70 स्वशब्द-देवशब्दयोर्गादिगणे पाठसत्त्वेन "गर्दादिभ्यः"
___ त० प्र०-उठणादिपूर्वपदात् कालान्ताच्छेषे[६.३.६३.J इतीये स्वकीयं देवकीयमिति रूपे, न तु 35 ताभ्यामकीयप्रत्यय इति भावः । स्वशब्द-देवशब्दाभ्यां / ऽर्थ ईयः प्रत्ययो भवति | उष्णकालीयः। 75
साधने तु दण्डमाह-ये तु स्व-देनशब्दाभ्यामि- बहुवचनं प्रयोगानुसरणार्थम् ॥३३॥ त्यादिना ये चान्द्रादयः स्वजन-परदेवराशा कुञ्चेति सूत्र- श० म० न्यासानुसन्धानमू-उष्णा० । यन्ति । एभ्यः ईयं विधाय कुगागमं विदधति, त एवेह । यद्यपि उम्पादिभ्यः परो यः कालशन्दस्तस्मात् प्रत्ययोऽय
"Aho Shrutgyanam"

Page Navigation
1 ... 194 195 196 197 198 199 200 201 202 203 204 205 206 207 208 209 210 211 212 213 214 215 216 217 218 219 220 221 222 223 224 225 226 227 228 229 230 231 232 233 234 235 236 237 238 239 240 241 242 243 244 245 246 247 248 249 250 251 252 253 254 255 256 257 258 259 260 261 262 263 264 265 266 267 268 269 270 271 272 273 274 275 276 277 278 279 280 281 282 283 284 285 286 287 288 289 290 291 292 293 294 295 296