Book Title: Bruhannyasa Part 6
Author(s): Lavanyasuri
Publisher: Siddhhem Prakashan Samiti Botad
View full book text
________________
श्रीसिद्धमचन्द्रशब्दानुशासने षष्ठोऽध्यायः ।
पा० २ ० १३३. ]
भाष्यकृतोऽयमेवार्थोऽभिप्रेतः । भार्यायां तु भवार्थयोगस्यासंभवादुक्त एव प्रकारो मनोरमः । नन्वेवं वचनाभावे कुमार्याभत्र व्याध्यादिरपि कौमारः स्यात्, सत्यभिधाने इष्टापत्तेः । सत्यपि हि सूत्रे रोगादिषु कौमारशब्दस्य प्रयोगो 5 न स्यादित्यत्र कः प्रतिभूरनभिधानाश्रयणं विना । एवं
सूत्रसत्त्वेऽप्यतिप्रसङ्गस्यानभिधानेनेव वारणीयतया, सूत्रा
पि तदाश्रयणाच दोषावहम् । ननु कौमारस्य स्त्रीत्यर्थे धत्रयोगे प्रत्ययेन कुत इदं विज्ञायेत १ अर्वपतिदेव याऽऽसीत् सेवानेन शब्देनोच्यते यदि काचिदपराऽपि पूर्व, 10 पत्यन्तरपरिणीता तदीया स्त्री स्यात् कुतो न प्रतीयेतेति चेन्न, प्रत्यासत्तेः । या हि तस्य प्रत्युः कौमारशब्दव्यपदेश
क्रुञ्चेन दृष्टं साम क्रौञ्चम् । मृगीयुणा मार्गीयवम् । एवं मायूरम् । तैत्तिरम् । वासिष्ठम् । निबन्धनं सव प्रत्यासन्नेति तां विहायान्यस्याः प्रतीतिर्न । वैश्वामित्रम् । कालेयम् । आग्नेयम् । एवंनामानि सामानि ॥१३३||
|
स्वात्, सूत्रसत्वेऽपि भवार्थमादायातिप्रसक्तिवारणार्थं प्रत्यासत्तिद्वारा तस्यामेव प्रयोगो यथा स्यादित्येतदर्थ सूत्रस्य 15 सामर्थ्यकथनं तु तवाप्यावश्यकमेवेति सैव प्रत्यासत्तिर्ममापि शरणमिति न कोऽप्यावयोः फले भेदः । केवलं सूत्रारम्भगौरवान्नवा तिरिच्यते । तदास्तां प्रसक्तानुप्रसक्तवर्णनपञ्चेनेत्यलम् ||६|२|१३१॥
20
पाण्डुकम्बलादिन् ॥६२॥१३२॥ पाण्डुकम्बलशब्दात् तृतीयान्ताच्छन्ने रथे बाये इनप्रत्ययो भवति । अणोऽपवादः । पाण्डुकम्बलेन छन्नः पाण्डुकम्बली रथः ॥१३२॥
१६७
पाण्डुकम्बली' इत्युक्तम् । तट्टीकायां च श्वेत कम्बलसंवीतरथस्य नामेत्येवोक्तम् । अस्य च रूपस्य मत्वर्थीयेन 40 प्रत्ययेन सिद्धावपि छन्ने रथे वाच्ये विहितोऽण् मत्वर्थीयेन बाधेतेति बायकत्राधनार्थं वचनमिदमिति || ६ |२| १३२ ॥
दृष्टे साम्नि नाम्नि ॥६२॥१३३॥
दृष्ट इति प्रत्ययार्थस्तस्य साम्नीति विशेषणम् । तेनेति तृतीयान्ताद् दृष्टं सामेत्यस्मिन् 45 अर्थे यथाविहितं प्रत्ययो भवति ।
श० म० न्यासानुसन्धानम् - दृष्टे० | सूत्रार्थबोधाय पदार्थसंवन्धं बोधयितुमाह-दृष्ट इति प्रत्ययार्थ इत्यादि । दृष्टमित्येतस्मिन्नर्थे प्रत्ययः यद् दृष्टं तत् साम चेत्, प्रत्ययान्तं च तस्यैव साम्नो नाम चेदित्येवं संबन्ध इति भावः । उदाहरति-कुश्चन वृष्टं सामेति । कुचो 55 नाम ऋषिः कश्चित् यन्निवासात् पर्वतविशेषः क्रौञ्च इति प्रसिद्धः । तेन दृष्ट प्रथमतः साक्षात् कृतं साम कौश्चम् । एवं मृगीयुर्नाम ऋषिः, तेन दृष्ट मार्गीयवमित्यादि । यद्यपि साम्नो वेदस्यानादिश्वमिति केन तित्पूर्व दृष्टमिति नाख्यातुं शक्यते तथापि सांप्रतिकप्रसिद्धिमनुरुध्येवं व्यवहार 60 इति विज्ञेयम् । अत्र सर्वत्राणू । कालेयम्, आग्नेयमिस्थनयोः " कल्यग्नेरेयश्” [ ६.१.१७.] इति सूत्रेण प्रागूजितीयेऽर्थे विहित एयण् । कलिना दृष्टम्, अग्निना दृष्टमिति विग्रहः ।
50
"
|
श० म० न्यासानुसन्धानम् - पाण्डुः । मत्वर्थीयेनेनासिद्धे सूत्रवैयर्थ्यमाशङ्कयाह- अणोऽपवाद इति । विशेषविहितस्वात् सामान्यविहितस्याणो बाधकमिदं सूत्रमित्यर्थः । पाण्डुः श्वेतः कम्बलः पाण्डुकम्बलः, तेन परिच्छन्ने र विशिष्यायं प्रत्ययविधिरित्येतद्विषयेऽण् न अत्रायं ग्रन्थान्तरदृष्ये विशेषः-मीमांसायां व्याकरणा- 65 भवतीति । पाण्डुकम्बलशब्दो राजा स्तर गकम्बलवाचक धिकरणे भट्टैः कलिदृष्टत्वेन ' कालेय 'शब्दप्रयोगमधिकृत्य इति काशिका, वै० सिद्धान्तकौमुदी भट्टोजिदीश्चितश्च । कथितम् - "यदकालयत्त कालेयस्य कालेयत्वम्" इत्यर्थवादशब्दकौस्तुभे च पाण्डुकम्बलो गजास्तरणमिति पाठो दृश्यते, परश्रुतिविरोधादप्रमाणभूतेयं व्याकरणस्मृतिरिति । व्याकरणेन पत्रापि 'रा' इत्यतदक्षरं 'ग' इत्येवंरूपेण केनचिद् दृष्टं हि कलिदृष्टत्वेन तस्य साम्नो नाम कालेयमित्युच्यते, लिखितं वेति लेखकप्रमाद एत्रानुमीयते न धन्यथा श्रुतिश्च कालितत्वेन तत्सामकालेयमित्याह । श्रुतिस्मृति- 70 एकस्यैव (दीक्षितस्य) प्रन्थकृतो ग्रन्यमेदेन विपरीतलेखन | विशेवे हि प्रमाणं परमं श्रुतिरिति मनूतया श्रुत्यपेक्षया संभवति । 'स्यात् पाण्डुकम्बलः श्वेतप्रावरण- ग्रावभेदयोः ' | व्याकरणे स्मृतेरप्रामाण्यमिति । एवं पार्थसारथिमिश्रैरपि इति मेदिनीकोशेन, यद्यपि तादृशार्थो न लभ्यते, तथापि काशिकासंवादेन स्वलेखने च तादृशार्थस्य ( राजास्तरणकम्बल विशेषार्थकस्य) अपि पाण्डुकम्बलशब्दस्य सत्त्वमनुमीयत एव | अमरकोशे तु 'पाण्डुकम्बलसंवीतः स्यन्दनः
"Aho Shrutgyanam"
शास्त्र दीपिकायां व्याकरणी यैतद्विषयसूत्रस्थाप्रामाण्यमाक्षिप्तम्: परमेतन विचारसहम्, यतो यत् साम कालितम्, तदेव कलिना दृष्टमपि चेत् कोऽत्र विरोधः ? येन व्याकरण- 75 स्मृतेरप्रामाण्यमाक्षिप्येत । उभयथापि कालेयत्वं तस्यास्तु ।

Page Navigation
1 ... 177 178 179 180 181 182 183 184 185 186 187 188 189 190 191 192 193 194 195 196 197 198 199 200 201 202 203 204 205 206 207 208 209 210 211 212 213 214 215 216 217 218 219 220 221 222 223 224 225 226 227 228 229 230 231 232 233 234 235 236 237 238 239 240 241 242 243 244 245 246 247 248 249 250 251 252 253 254 255 256 257 258 259 260 261 262 263 264 265 266 267 268 269 270 271 272 273 274 275 276 277 278 279 280 281 282 283 284 285 286 287 288 289 290 291 292 293 294 295 296