Book Title: Bruhannyasa Part 6
Author(s): Lavanyasuri
Publisher: Siddhhem Prakashan Samiti Botad

View full book text
Previous | Next

Page 180
________________ 40 . वि कलिकालसर्यशश्रीहेमचन्द्रवरिभगवत्प्रणीते [पा० २. मू० १३६. j किच पूर्वोदाहृता अतिरर्थवादः । अर्थवाट शास्त्रस्य च न . गोत्रायः प्रत्यय उक्तः स एव दृष्टं सामेत्यर्थ पि भवती. स्वार्थे तात्पर्यम् । किन्तु प्रशंसायां निन्दा वा । तथा · त्यारायः । एतदेवाग्रेऽपि सष्टयिष्यति- इति विशे. च कथम् तत्परया श्रत्या, तत्परा व्याकरणस्मृतिबाध्येत। षोपादानेऽपीत्यादिना । तत्परा-तत्परयोस्तस्वरस्य बलवस्वं हि तरेय सिद्धान्तितम् ।। तस्यायमर्थ:-अयदिति कथनेन अटेर यथा 5 अपिचैकस्यानेकप्रकारेणाख्यातल्वं शास्त्र नाप्रसिद्धम् । तथा दृष्टं सामेत्ययेऽपि भवतीति । गोप्रार्थाचा "गोत्रादृश्यते बहूनां शब्दानामनेकधा व्युत्पादनम् । यदाह ददण्डमाणशिष्ये"{.३.१६९.। इश्यकञ्, इदमर्थविहितो भर्तृहरिक्यिादीये - दृष्ट इति विशेषेणानेन सामान्यार्थ उपस्थाप्यते इति भावः। "वर-वासिष्ठ-गिरिशास्तथैकागारिकादयः । विशेषेऽर्थेऽपि सामान्यार्थविहितप्रत्ययस्यैव तत्र दृष्टस्वेन 45 कैश्चित् कथंचिदाख्याता निमित्तावधिसंफर : ।।" तद्वदिहापि भवतीत्यर्थः । 'उपगु-कापटु-वहतु' इत्यादयो 10 अस्यार्थ:--वीरेषु भवम् , वारे लब्धम्, बीतणामयम् । गोत्रवाचिनः । तैः दृष्टं सामाऽपि एभिरेव शन्दैरका इति निमित्तसरेण वैरशब्दोऽनेकधा व्याख्यातः, अतिशयेन | तरुच्यते इति ।।६।१३४॥ वासयन्ति, वसिष्ठेन प्रोक्तमधीयत इति वा वासिष्ठाः कथ्यन्ते, तथा चात्र निमित्तस्यार्थस्य सङ्करः, प्रकृति- वामदेवाद् यः ॥६॥२॥१३५।। प्रत्ययावधिसंकरध। गिरी शेते इति गिरिः श्यति उपभोगेन वामदेवशब्दात् तृतीयान्ताद् पृष्टे सामनि so 15 तनूकोति, गिरिरस्यास्तीति वाऽनेकप्रकारेण गिरिशशब्दोऽपि यः प्रत्ययो भवति । वामदेवेन दृष्टं साम व्युत्पाद्यते । तथा एकेनागारेण जयति, एक धूम्मागार वामदेव्यम् ॥१३॥ प्रयोजनमस्येति बाऽये एकागारिकशब्दो व्युत्पादित इति न एकस्य शब्दस्यानेकधा व्युत्पादितत्वं दोषोऽसति विरोधे । श० म. न्यासानुसन्धानम्-वाम। वामविरोधाभावश्चात्रोपपादितः पूर्वम् । तथा च कालेयशब्दस्य देवः ऋषिविशेषः, तेन पूर्व प्रत्यक्षीकृत साम बामदेव्यकलिदृष्टार्थे व्युत्पादनं न कालितार्थत्वप्रतिपादकअतिविरुद्ध मुच्यते । यच्च छन्द्रागः सर्वकर्मणामन्ते गीयते इति 55 मिति पर्यवसितम् ॥६२११३३॥ प्रसिद्धिः । 'फालेय 'वद् वामदेव्यमित्यस्यापि ब्युत्परयन्तरं दृश्यते श्रती 'बाम वा इदं देवेभ्यः समजनीति बामदेव्यस्थ गोत्रादकवत् ।।६।२।१३४॥ वामदेव्यत्वमिति । अत्रापि विरोधाभावात् उभयोयुत्प त्योरादर इति पूर्ववदनुसन्धेयम् ॥६॥२११३५॥ गोत्रयाचिनस्तृतीयान्ताद् दृष्टं सामत्यस्मिम्नर्थ अङ्गवत् प्रत्ययो भवति । यथा तस्याय डिद् वाऽण् ॥६।२।१३६॥ 60 25 मई इत्यभेदमथै प्रत्ययो भवति तथा दृष्ट सामेत्यस्मिन्नर्थेऽपि । औपगवेन दृष्टं माम पृष्टं सामेत्यस्मिन्नर्थे योऽप्रत्ययो विहितः औपगवकम्। कापटवकम् । वाहतवकम् । अङ्क | स डिद या भवति । उशनसा दृष्टं साम इति विशेषोपादानेऽपि तस्येदमित्यर्थमात्रे | औशनम्, औशनसम् ॥२३६॥ परिगृह्यते ॥१३॥ श० म० ग्यासानुसन्धानम्-डि । अस्मिश०म० म्यासानुसन्धानम्-गोत्रा० । गोत्रमिह |त्र योऽण विहितः स डिद वा भवतीति ।। प्रवराध्यायप्रसिद्ध लौकिक स्वापत्यसंतानस्य स्वव्यपदेशहेतु- दृष्टं सामेश्यस्मिन्नर्थ विहितस्याण: सामान्यतो डिदविधानेऽपि भतः य आद्यपुरुषस्तदपत्यं वा शास्त्रीय ग्राह्यम् , चिनि- तस्य पाक्षिकत्वेन योगानुसारित्वाश्रयणेन च न सार्वत्रिकागमकाभावत् तदवाचिनो नाम्नो दृष्टं सामेत्यर्थयतू । प्रवृत्तिः । स्वरान्तेषु डिवे सत्यसति च रूपे न भेद प्रत्ययो भवति । अधदित्युक्तं स्पष्टयति-यथा| इत्यतो व्यजनान्तमेवोदाहरति-उशनसा रष्टमिति । तस्यायम इत्यशेदमर्थ प्रत्यया भवतीत्यादिना।! उशना भार्गवः कविरित्यमरस्वरसादिदै शुक्राचार्यस्य नाम। अब यद्यपि कोऽपि प्रत्ययो विशिष्य न विहितः, तथापि | डिस्वे सत्यन्त्यस्यरादिलोपाद औशनम् इति । पक्षे तस्य इदमर्थत्वेन संग्रहं कृत्वा प्रत्ययो विधीयते, तथैवेदनथें । ओशनसमिति ॥६॥२॥१३६।। 30 "Aho Shrutgyanam"

Loading...

Page Navigation
1 ... 178 179 180 181 182 183 184 185 186 187 188 189 190 191 192 193 194 195 196 197 198 199 200 201 202 203 204 205 206 207 208 209 210 211 212 213 214 215 216 217 218 219 220 221 222 223 224 225 226 227 228 229 230 231 232 233 234 235 236 237 238 239 240 241 242 243 244 245 246 247 248 249 250 251 252 253 254 255 256 257 258 259 260 261 262 263 264 265 266 267 268 269 270 271 272 273 274 275 276 277 278 279 280 281 282 283 284 285 286 287 288 289 290 291 292 293 294 295 296