Book Title: Bruhannyasa Part 6
Author(s): Lavanyasuri
Publisher: Siddhhem Prakashan Samiti Botad
View full book text
________________
१७४
कलिकाललाथीहेमचन्द्रसरिभगवत्प्रणीत
। पा० ३. सू० ८.]
कमपत्यमिति अन्चेतने राष्ट्रे तदाधितमिव प्रतिभाति तथापि श० म० न्यासानुसन्धानमू-व्यस्त० । राष्ट्रशन्दस्य राष्ट्रवारािजनयात्वेन तादृशजनितस्योपचाराट् । व्यस्तो विभिद्य क्षिप्तः, व्यस्तो वैधरीत्येन क्षिप्तः, तदाहराष्ट्रापल्यस्वं प्रसिद्धप्रायमेवेति न दोषः ।।६।३१३॥ व्यस्ताद विपर्यस्ताच्चेति । व्यस्तमुदाहरति-पारीण
इति । पारावारे भय इत्यस्मिन्नेव विग्रहे केवल पारावार-40 दूरादेत्यः ॥६॥३०॥
शब्दादपि, अवारशब्दादपि च प्रत्ययः । तथा च पारा5 त० प्र०-दूरशब्दात् शेषेऽर्थे पत्यः प्रत्ययो
वारीण इत्यनेन सहाथै साम्यमेवेति विज्ञेयम् । विपर्यस्तत्वे भवति । दूरे भवो दूरेत्यः
तु समानार्थफरवं स्पष्टमेव । विपर्यासश्च पूर्वप्रयोगश० म. न्यासानुसन्धानम्-दूरा०। स्पष्टम्
विधायकस्य "राजदन्ता" ३.१.१४९. इत्यस्य 1६1३/४il
| वैकल्पिकत्वेनैव मुलभः । व्यस्तत्वं च विनाऽपि प्रत्ययं 5 उत्तरादाह ॥६॥३५॥ पूर्वोत्तरपदलोपाद् देवः, दत्तः, देवदत्त इतिवत् ।।६।३१७॥ 10 त० प्र०-उत्तरशब्दाच्छेषेऽथे आहअप्रत्ययो धुप्रागपागुदप्रतीचो यः ॥६॥३८॥ भवति । औतराहः । औसराहा श्री। औत्त
त० प्रा-विवशब्दात् प्राच अपाम् उदच राहीति उत्तराहिशब्दाद् भयार्थेऽणि ||२||
प्रत्यच इत्येतेभ्यश्चाव्ययामध्ययेभ्यः शेषेऽर्थे ___ श० म० न्यासानुसन्धानम्-उत्तरा० । यः प्रत्ययो भवति । दिवि भवं दिव्यम् । 50
औत्तराहीत्यपि स्त्रियां रूपं श्रयते तत् कथम् ? आह अन्तस्य प्राचि प्रागू वा भवं प्राच्यम् । परमपाच्यम् । 15 स्त्रियां ज्यादौलम्यादित्याशङ्कायामाह-औत्तराहीति उत्त-जमीच्या प्रतीच्या दिगदेशवः प्रागादेराहिशब्दाविति । नेदमुत्तरशब्दप्रकृतिक रूपमपि तु
रयं यः कालवृत्तेस्त्वव्ययात् परत्वात 'सायम्' उत्तराहीति प्रकृत्यन्तरमेय-प्राय उत्तरदिस्थितसर्पदाचकमुत ३७.त्यादिना तनट् । अनन्ययात् तु सप्तम्यर्थप्रधानमव्ययं "वोत्तरात्" [७.२.१२१.] इत्या- वर्षाकालेभ्यः [६.३.७९.] इतीकण । प्राक्तनम्, 55 हिप्रत्ययान्तम् । अतस्मादणि, णन्तस्वात् खिया ल्या । प्राचिकमित्यादि 20 औत्सराही इति रूपं विशेयमिति भावः ॥६३।५।। श० म०क्यासानुसन्धानम्-धुप्राग० । कृतो. पारावारादीनः ॥
६६॥ त्वस्य दिवशब्दस्य द्युरिति निर्देशो, न तु शब्दान्तरमेतत. १०-पारावारशब्दाच्छेषेऽर्थे ईनः
दिति व्याख्यानेन स्कोरयति-दिवशकदादित्यादिना ।
अव्ययानव्ययेभ्य इति प्रागादीनामुभयविधानां प्रसिद्धः। 60 प्रत्ययो भवति । अवारः समुद्रस्तस्य पारम,
| प्रागादयः शब्दाः पूर्व विध्यं भजन्ते, दिग्बाचिनो राजदन्तादित्वाल पारावारस्तत्र भयो जातो
देशवाचिनः, कालवाचिनति । तेषां त्रिविधानामपि 25 वा पारावारीणः ॥६॥
द्वैविध्यमव्यया अनन्ययाश्चति । तत्र द्विगवाचकात् "दिगश०म० भ्यासानुसन्धानम्-पारा० । पारा
देश." [७.२.११३.) इत्यादिना विहितधाप्रत्ययान्ता बारशन्दं व्युत्पादयति-अवारः समुद्र इत्यादिना । न
अव्ययाः, कृत् प्रत्ययान्तावानव्यया इति । तत्र कथंभूतेभ्यः 65 वार्यतेऽन्येनेत्यवारः, स च शन्दः समुद्रे रूदः । तस्व
प्रागादिभ्योऽयं प्रत्यय इति व्यवस्थामाह-दिग्देशवृत्तेः पारमिति षष्ठीसमासे अवारपारमिति प्राप्ते राजदन्तादिगणे
प्रागादेरयं प्रत्यय इति । 30 पाठात् पूर्वप्रयोगाईस्य पारशब्दस्य परप्रयोगे पारावारशब्दः
अयमाशयः-दिग्-देशवाचिभ्य उभयविधेभ्यः प्रागासाधुः । तस्माद् भवार्थे जाताय वा प्रत्ययः-पारायारीण
दिभ्योऽयं यः तथा च प्राचि देशे प्रागदेशे, प्राचि इति ॥६३६॥
प्राया था दिशि, प्रारदिशि या भवं प्राच्यम् इत्यादि। 70 व्यस्तव्यत्यस्तात् ॥६॥३॥७॥ कालवाचिनां विषयेऽव्ययानव्ययोभिनां व्यवस्थामाह
त० प्र०-पाराथारशब्दादू व्यस्माद् विप- कालवृत्तेस्त्वव्ययादित्यादिना । तथा च प्राकाले 35 यस्ताच्च ईनः प्रत्ययो भवति । पारीणः । भवमित्यर्थे प्राक्तनमित्येव याऽपेक्षया तनतः परल्यात् तस्येव अबारीयः । अवारपारीणः ||७||
प्रवृत्तः। अनव्ययेभ्यः कालवृत्तिभ्यः प्रागादिभ्यश्च "वर्षा
"Aho Shrutgyanam

Page Navigation
1 ... 184 185 186 187 188 189 190 191 192 193 194 195 196 197 198 199 200 201 202 203 204 205 206 207 208 209 210 211 212 213 214 215 216 217 218 219 220 221 222 223 224 225 226 227 228 229 230 231 232 233 234 235 236 237 238 239 240 241 242 243 244 245 246 247 248 249 250 251 252 253 254 255 256 257 258 259 260 261 262 263 264 265 266 267 268 269 270 271 272 273 274 275 276 277 278 279 280 281 282 283 284 285 286 287 288 289 290 291 292 293 294 295 296