Book Title: Bruhannyasa Part 6
Author(s): Lavanyasuri
Publisher: Siddhhem Prakashan Samiti Botad
View full book text
________________
श्रीसिद्धमचन्द्रशब्दानुशासने षष्ठोऽध्यायः ।
| पा० २. सू० १२२. |
यायसविधिकः । साधकः । अधर्मावेरिति किम् ? वैयः । धार्मवियः । क्षात्र विद्यः । saest frer त्रिविया तां वेत्यवीते वा वैषियः । अत्र त्रिविधशब्दस्य कर्मस्यै ग्रहणम्, न द्विगोः । तत्र लुधि सत्यमणिकणाविशेषाभावात् । त्रिविधः । सांसर्गविद्यः । आङ्गविधः || १२१||
5
१६१
श०
यज्ञायज्ञीयात् परेण यानि गीयन्ते न च तेषु वर्तमानात् प्रत्यय इष्यतेत किं हि तद्व्याख्याने औक्थिक्ये उपचारेण वर्तमानात् । उक्थमधीते 40 औक्थिकः । औक्थिक्यमधीते इत्यर्थः । औक्थिक्यशदात् तु प्रत्ययो न भवत्यनभिधानात् । तस्मादपीच्छन्त्ये के 1 औक्थिक्यमधीते औक्थिकः । ataायितिकेति लोकायतशब्दादिकण गकाराकारस्य चेकारी निपात्यते । 45 लोकायतं वेत्यधीते वा लौकायितिकः । लौकायतिका इति तु न्यायादिपाठात सिद्धम् ॥१२२॥ न्यासानुसन्धानम् - याज्ञिकौ० । निपातनपरं सूत्रम् । अन्यथा यज्ञादिशब्दानां न्यायादौ पाठकरणादेव सिद्धेः । तत्र कुत्र किं नित्यमित्याह - 50 याज्ञिके यज्ञशब्दाद याज्ञिकयशब्दाच्चैकणिति । यज्ञं वेद याज्ञिकः, तस्य भावः कर्म वा याज्ञिक्यम् । तद्वेदाधीते वेत्यर्थे इफाणे इकयशब्दलेापो निपात्यत इति भावः । उक्यशब्दविषये शास्त्ररहस्यमाह-उक्थशब्दः aa: 55 केषुचिदेव सामसु रूठ इति । उच्चत इत्युक्थम, कर्मणि औणादिकः थक्प्रत्ययः । स चोक्यशब्दः केषुचित् सामसु । तदूव्याख्यानभूतो ग्रन्थोऽपि उपचारेणोक्थशब्देनोच्यते । तत्राव विशेषो यत् ' यशायशीय'नाम्नः साम्नः परते यानि उक्थानि गीयन्ते तत्प्रतिपादकान् उक्थशब्दादयं प्रत्ययो नेष्यतेऽपि तु तदतिरिक्तसामपरात् 60 उक्थशब्दात्, तद्वयाख्याने औक्थिक्ये वा उपचारेण प्रत्ययो भवति । (लक्षणया) प्रयुज्यमानादुक्थशब्दात् विग्रहः उक्थशब्देनैव । तदर्थस्तु औक्थिकयपर इत्याहउक्थमधीते औक्थिकः, औक्थिक्यमधीते इत्यर्थ इति ।
श० म० न्यासानुसन्धानम्-अधर्म० । अत्रापि पर्युदास एवेति तदनुसारमर्थमाह-धर्म-क्षत्र इत्येतच्छब्द 10 वर्जितादिति । वायसविधिक इति । वायविद्यां काकसंतादिलक्षणविद्यामधीते वेद वेति विग्रहः । सर्वविद्यामधीते वेदवेत्यर्थे सार्वविद्यिक इति । पर्युदासाश्रयणफलं पृच्छति अंधर्मादेरिति किमिति । केवलविद्याशब्दादिकण मा भूदित्येतत्प्रत्युदाहरणेन सूचयति वैध इति । विद्यामधीते 15 वेद वेति विग्रहेऽण् । नन्वेवं विद्यान्तादित्येवोच्यतामत माह - धार्मविद्य इत्यादि । धर्मादिशब्दात् परत्वे इष्टोऽपिषेति भावः । त्रिपूर्वक विद्याशब्दे दिया समाससंभवः कर्मचाररूपेण प्रथमं स्याविद्या त्रिविद्या इति सम्पाद्य ततोऽध्ययनार्थे वेदनार्थे वा विग्रहः । अथवा ॥ तिस्रो विद्या अधीते इति विग्रहे तद्धितार्थे समासे द्विगुः इति च । तत्र द्विगोः कर्मधारयाद् वा प्रत्ययो निषिध्यत । इति संशये आह- अत्र त्रिविधाशब्दस्य कर्मधारuttra arrfan ! तत्र हेतुमाह-तत्र लुपि सत्यामणिकणोविशेषाभावादिति । द्विगोः प्रत्ययविधाने “द्विगोरनपत्ये " [ ६.१.२४ ] इति लुषि सत्यां कस्यापि प्रत्ययस्य श्रवणाभावाद् रूपे विशेषो नेति तस्य पर्युदासो व्यर्थ एवेति भावः द्विगो रूपमाह - त्रिविध इति । तिम्रो विद्या अधीते वेद वेति विग्रहः । एवं संसर्गविद्याम्, अङ्ग विद्यां च अधीते वेद वेति विग्रहयोः सांस र्गविद्यः, आङ्गविध इत्यणेवेति तदर्थ धर्मादिपर्युदास आवश्यक इति || ६ | २|१२१|| याज्ञिकौक्थिक-लौकायितिकम् ||६|२|१२२|| याज्ञिकादयः शब्दा वेस्यधीते वेत्यर्थे इकण. प्रत्ययान्ता निपात्यन्ते । याज्ञिकेति यज्ञशब्दाद् याज्ञिक्यशब्दाचेकण इक्यलोपश्च निपात्यते ।
यज्ञं याज्ञिक्यं वा वेत्यधीते या याज्ञिकः । औक्थिकेति उक्थशब्दः केषुचिदेव सामसु रूढः । २१ सिट हेमचन्द्र ०
경
नन्वेवमक्थिक्यशब्दादेव प्रत्ययो भवतु, इक्य- 65 शब्दलोपश्वाश्रीयतामित्येव कुतो न मन्यते इति चेत् तत्राहऔक्थिक्यशब्दात् तु प्रत्ययो न भवत्यनभिधानादिति । तस्मात् प्रत्ययो न कुत्राप्यभिधीयते इति भावः । मतान्तरमाह - तस्मादपीच्छन्त्ये के इति, औक्थिक्यशब्दादपि प्रत्ययं विधायेक्यशब्द लोपमिच्छन्ति केचिदिति 70 भावः । तृतीये यन्निपातनीयं तदाह-लोकायतशब्दादिकणिति लोके आयतं ते लौकिकव्यवहारमानं प्रमाणयन्ति इति लोकायताश्चार्वाकाः । उपचारस्तन्मतप्रतिपादनपरं शास्त्रमपि लोकायतम् । तस्मादधीते वेत्ति वेत्यनयोरर्थयोः -
प्रत्ययः, यकाराकारस्य चेकारो निपात्यते । तन्त्रान्तरे तु 75
"Aho Shrutgyanam"

Page Navigation
1 ... 171 172 173 174 175 176 177 178 179 180 181 182 183 184 185 186 187 188 189 190 191 192 193 194 195 196 197 198 199 200 201 202 203 204 205 206 207 208 209 210 211 212 213 214 215 216 217 218 219 220 221 222 223 224 225 226 227 228 229 230 231 232 233 234 235 236 237 238 239 240 241 242 243 244 245 246 247 248 249 250 251 252 253 254 255 256 257 258 259 260 261 262 263 264 265 266 267 268 269 270 271 272 273 274 275 276 277 278 279 280 281 282 283 284 285 286 287 288 289 290 291 292 293 294 295 296