Book Title: Bruhannyasa Part 6
Author(s): Lavanyasuri
Publisher: Siddhhem Prakashan Samiti Botad
View full book text
________________
पा० २. सू० ११०. ]
श्रीसिद्धहेमचन्द्रशब्दानुशासने पाठोऽध्यायः ।
१५५
प्राप्तिः, वास्तोष्पतिशब्दाच पत्युत्तरपदलक्षणः “अनिदम्य- | स एव साधुः ।।१०८। णपवादे" ६.१.१५.) इति त्र्यः प्राप्त इति सोऽपि
। वाय्मृत-पित्रुषसो यः ॥६।२।१०९॥ बाध्यतेऽनेनेति भावः । शब्दानां स्वरूपब्याख्यान पुरःसरमुदाहरति-धौध पृथिवी चेत्यादिना । द्वन्द्व दिन्- वायु ऋतु पितृ उषम् इत्येतेभ्यः साऽस्य 5 शब्दस्य यावा आदेशः “ दिवोद्यावा " [३.२.४४.] | देवतेत्यस्मिन् विषये यः प्रत्ययो भवति।
इति सूत्रेण । ततो देवताऽऽनेनेयययोः कृतयो रूपसिद्धिः। अणोऽपवादः । वायुर्देवताऽस्य वायव्यम् । एवम् शुनासीरशब्दं व्युत्पादयति-शुनच वायुरियादिना । पित्र्यम् । उषस्यम् ॥१०९॥ . 45 स्पष्टम । इयं च वृत्तिकारसम्मता व्युत्पत्तिः । अन्ये च । श०म० न्यासानुसन्धानम्-वाय्वतु। वायु
शुनासीरशन्दमखण्डमेवेन्द्रस्य गुणभूत वाचकमाहुः। तच्चा- ऋतु-पितरः प्रसिद्धाः। उषः शब्दः क्लीयम् , प्रभातवाचकः, 10 इवलायनगृह्यसूत्रेण 'इन्द्र वयं शुनासीरमस्मिन् यज्ञे हवामहे' | स्त्रीलिङ्गश्व सन्ध्यापितृप्रसूवाचकः । पितृप्रसूः सन्ध्या
इति मन्त्रवर्णेन च प्रमाणितं शब्दकौस्तुभे । 'अमरकोशे' | च सायं सन्ध्या । 'सायं सन्ध्या पितृप्रसूः' इत्यमरकोशात् । न इन्द्रनामम् द्विदन्त्यः शब्दो मूलपाठे समुपलभ्यते ।। 'उषः प्रत्युषसि क्लीबे, पितृप्रस्वां च योगिति' इति 50 तस्य व्युत्पत्तिश्च सुष्ठ शोभनं नासीरं सेनामुखं यस्येति ।। नानार्थकोशः । अत्र च स्त्रीलिङ्गस्यैव उषसशब्दस्य ग्रहणं
तर टीकासु च तालव्यादिरपीन्द्रवाचकावेन व्युत्पादितः देवतात्ययोग्यत्वात् । तथा च उषा देवता अस्येति विग्रहः । 15 वृहद्वत्त्यनुसारेणैव द्वन्द्वं कृत्वा पूर्णपदस्य दीर्घ देवता द्वन्द्वे / उपस्शब्दो दिवो दुहितरि देवतायां वेदेषु प्रयुक्त एवेह
च, "वेद सहश्रता" [३.२.४१.] इत्यास्वबिधिरेव | गृह्यते इति शब्दकौस्तुभे सिद्धान्तितम 101१० विधाय शनासीरावस्येत्यर्थेऽशे आद्यं च' साधितश्च । 'अभिधानचिन्तामणी"चेन्द्रनामस्वेव शुनासीरशब्दः पठितः महाराज-प्रोष्ठपदादिकम् ॥६।२।११०॥ 55
(देवकाण्डे ८६) तस्य व्युत्पत्तिश्च स्वीपशटीकायामेवं कृता महाराज प्रोष्ठपद इत्येताभ्यां साऽस्य 20 शोभनं नासीरमग्रयानमस्य शुनासोरः, शुः पूजायाम् श्वशुर- Jदेखतेत्यस्मिन् विषये इकणप्रत्यया भवति।
बत इति । दन्त्यादिरपि' इत्यपि तौयोक्तम् । अणोऽपवादः। महाराजो देवताऽस्य माहाराअमरकोशटीकायां च द्वितालव्योऽपि प्रमाणान्तरेण निर्दिष्टः । जिकः, माहाराजिकी। प्रौष्ठपदिकः, प्रौष्ठव्याकरणसूत्रेषु प्रायः तालव्यादिर्दन्त्यमध्य एव दृश्यते | पदिकी ॥११०
60 सर्वत्र । अत्र चेन्द्रवाचकाद् भिन्न एव देवताद्वन्द्वरूप श.म.न्यासानुसन्धानम्-महा० । महा25 इत्यवगम्यते, किमत्र युक्तं सर्व वा यथायथं युक्तमिति राजशब्दो लोक प्रसिद्धः । शास्त्रेऽपि महाराजशब्दो
लोकचक्षका एव निणेतुमलमिति विरम्यते । अग्नीषोमो कबेरे धनाध्यक्षे प्रयुज्यते । प्रोष्ठपदा भाद्रपदा नक्षत्रम्य इत्यत्र "ई: बोमवरुणेऽग्नेः" [३.२.४२.J इतीकारः। पर्यायः । तदव्युत्पत्तिश्व 'अभियानचिन्तामगौ ३.२९.1 मरुत्वानपि इन्द्र एव तोब (अभि० चि० २.८६.) इत्थं प्रदर्शिताप्रोष्ठी गौस्तस्येव पादावासामिति प्रोष्ठरदा 65
सोऽपि पठितः, मरुतो देवताः सन्त्यस्येति तस्य व्युत्पत्तिः।। इति, "सुप्रातसुश्वसुदिव" [७.३.१२९.] इति निपात30 बास्तोष्पतिशब्दोऽपीन्द्रनामस्वेव पतिस्तव । तद्वय- नात् साधुः । नामग्रहण लिङ्गविशिष्टस्यापि ग्रहणात त्पत्तिश्च वास्तोहक्षेत्रस्याधिष्ठाता वास्तोष्पतिः "याच- स्त्रीलिङ्गादपि प्रोष्ठपदाशब्दात् प्रत्ययो विधातुं शक्यते इति पति-बातोति(३.२.३६.1 इति षषुथलुपि षत्वम् । प्रोष्टपदा देवता अस्येति विग्रहः की शक्यते । यटि इति । गृहमेधशब्देऽपि बहयो भेदाः अयन्ते, सूो। पुंल्लिङ्गतायामेवाग्रहः तर्हि प्रोष्ठपदासु जात इति विगृह्म 70
श्रयमाणकारान्तं बहवृचा अधीयते । आश्वलायनोऽपि तथा | जातार्थेऽणं विधाय तस्य "बहुलमन्येभ्यः" [६.३.१०९.] 15 भतमेव पठति-मरुदभ्यो गृहमेवेभ्य इति । तैत्तिरीयके तु | इति लुर् । न च बहुलग्रहणं प्रयोगानुसरणार्थमिति नात्र
नकारान्तो गृहमेधिनशब्दः श्रयते, न हि तत्राकारान्तान्म- तथाप्रयोगे प्रमाणमिति वाच्यम्-प्रकृतसूत्रस्थ-प्रयोगस्थव वय हुनिरिति भ्रमितव्यम्, किन्तु गृहे मेधति संगच्छते | मानत्वात् । तथा च प्रोष्ठपदो देवताऽस्येत्यपि विग्रहः । जय शिन ताच्छील्ये । केचिचेकारान्तं गृहमेधि- | प्रोष्ठपदाः सन्स्यस्येल्यर्थे मत्वर्थीयोऽर्श आद्यच वा विधेयः। 6 शब्दमाहः । परमत्र सूने सर्वत्राकारान्त एवं पश्यते इति ! स्थितस्य गतेश्चिन्तनीयत्वात् ।।६।२।११०!!
"Aho Shrutgyanam"

Page Navigation
1 ... 165 166 167 168 169 170 171 172 173 174 175 176 177 178 179 180 181 182 183 184 185 186 187 188 189 190 191 192 193 194 195 196 197 198 199 200 201 202 203 204 205 206 207 208 209 210 211 212 213 214 215 216 217 218 219 220 221 222 223 224 225 226 227 228 229 230 231 232 233 234 235 236 237 238 239 240 241 242 243 244 245 246 247 248 249 250 251 252 253 254 255 256 257 258 259 260 261 262 263 264 265 266 267 268 269 270 271 272 273 274 275 276 277 278 279 280 281 282 283 284 285 286 287 288 289 290 291 292 293 294 295 296