Book Title: Bruhannyasa Part 6
Author(s): Lavanyasuri
Publisher: Siddhhem Prakashan Samiti Botad
View full book text
________________
[ पा०] १. ० ८८. ]
श्री सिद्ध हेमचन्द्रशब्दानुशासने षष्ठोऽध्यायः ।
यनिप्रत्यये ग्लुचुकायानिरिति तस्य स्त्रीत्वविवक्षायां जाति- | अपितु कस्य मातेति ज्ञातं स्यादित्येतदर्थमिदं प्रयुज्यते । लक्षणो ङीः, तस्या युवापत्यत्यमित्यर्थेऽनेन णे इकणि अत्र क्षेपवाभावात् कणौ न भवतः, क्षेपग्रहणाभावे च 40 aissदिस्वरवृद्धी, पूर्ववत् पुंवत्त्वे, इकारलोपे ग्लौचुकायनः, तो दुर्वारौ स्याताम् । क्षेषाभावमेव स्पष्टयति--मातुः ग्लोचुकायनको वा जाल्म इति । अत्रैव वृद्ध्यर्थमुभयोः संविज्ञानार्थमिदमुपयुज्यते इति । न च ' माणवक 'शब्द5 प्रत्ययोगित्वं चरितार्थम् । स्यैव क्षेपकत्वमिति कथमत्र क्षेपाभाव इति वाच्यम्, यत्र पितुरसंविज्ञाने मात्रा व्यपदेशः क्रियते, तत्र यः क्षेपे गम्यते स एवेह गृह्यते । अत्र च पितुः संविज्ञातत्वेऽपि 45 तस्य बहुपत्नीकत्वेन कस्या अयमिति विज्ञानार्थमिदमुच्यते इति नास्ति क्षेपः इति प्रत्युदाहरणसंभवात् । शब्दकौस्तुभ तु मातामहादेदौहित्रं लालयतः प्रयोगोऽयमिति नास्ति कुत्सेत्युक्तम् । तस्यायमाशयः - मातृकुले वर्तमानस्य बालस्याहानं मातामहादिभिः स्वकन्यापरितोषाय स्वसंबन्ध- 50 ख्यापनाय च मातृनाम्ना व्यपदिश्य क्रियत इति न तत्र कुत्सा, अपितु लालनमेवेति भवति प्रत्युदाहरणमिति ||६११॥८७॥
केचित् तु ग्लुचुकस्य युबापत्यं स्त्रीत्यर्थेऽनेन णे लौकायनी, सा भार्या यस्येति विग्रहे वहुव्रीहिसमासे, " तद्धितः स्वरवृद्धिहेतुररक्त विकारे” [३.२.५५.] इति पुंवद्भावः निषेधार्थमपि णित्वमाश्यकमित्याहुः तन्न, अत्र 10 वृद्धप्रत्ययान्तात् प्रत्ययविधानसामर्थ्याद् युवापत्येऽयं प्रत्ययो भवतीति पूर्वमुक्तत्वेन, स्त्रियाश्च " वंश्यज्यायोभ्रात्रोर्जीवति प्रपौत्राद्यस्त्री युवा" | ६.१.३.] इति सूत्रेऽस्त्रीति पर्युदासात युवत्वाभावात् स्त्रियां युवापत्यार्थयोः प्रत्ययोरभावेन ग्लौचुकायनी, ग्लौचुकायनिकीति रूपयोरेवाभावात् । ग्लुचुकस्य वृद्ध15 पत्यस्त्रिया अपत्यमित्यर्थेऽपि पूर्ववद् रूपं विशेयम् । युवाप त्याला भोपायमाह-वृद्धाद युनीति वृद्धग्रहणं किमिति सामान्यतः स्त्रिया अपत्ये क्षेपे प्रत्ययौ विधीयेतामिति प्रश्न. । उत्तरयति प्रत्युदाहरणेन -कारियो जाल्म इति । करोतीति कारिका, सा च न वृद्धसंज्ञाप्रयोजिका, 20 यतस्तस्याः परमप्रकृतित्वं नास्ति । परमप्रकृतेरेव पौत्रादेवृद्धसंज्ञा “ पौत्रादि वृद्धम् " [६.१.२] इति सूत्रेण प्रतिपादिता । तथा च तस्या युवापत्ययोग एव । अस्तु वा कारकनामकः कश्चित्, तदपत्यं स्त्री न कारिका, किन्तु | कारकशब्दाद् वृद्धापत्ये इञ् कारकीति स्यात्, ततश्च 25 कारिकाशब्दो न वृद्धापत्यप्रत्ययान्त इति निश्चितम् । तस्मादपत्यार्थे क्षेपेऽपि आवन्तलक्षण एयणेव, न तु कणाविति कारिकेय इति रूपं भवति । वृद्धग्रहणाभावे च कारिफ, कारिकि इति रूपं स्यात् । युंक्त्वं तु न भवति " तद्धिताककोपान्त्य ० " [ ३.२.५४ ] इति 30 निषेधात् तथा चात्र प्रवृत्तिवारणार्थे प्रकृतसूत्रे वृद्धग्रहण
मावश्यकम् ।
भ्रातुर्भ्यः ||६|११८८||
भ्रातृशब्दादपत्ये व्यः प्रत्ययो भवति । 55 भ्रातुरपत्थं भ्रातृव्यः । शत्रुरपि भ्रातृव्य उच्यते स उपचारात् । एकद्रव्याभिलाषश्चोपचारनिमित्तम् ||८८||
To
न्यासानुसन्धानम्-भ्रातुर्व्यः । स्पष्टार्था वृत्तिः उदाहरणं च । अवैयाकरणैः भ्रातृव्य- 60 शब्दस्य शत्रौ प्रयोगार्थम् "व्यं सपत्ने [पा०सू० ४.१. १४५.] इत्येवं सूत्रमारभ्यते । तमर्थ लक्षणया साधयितुमाह-शत्रुरपि भ्रातृव्य उच्यते स उपचारादिति अयमाशयः - यद्यपि भ्रातृव्यशब्दस्य यौगिकस्य न शत्रो वृत्तिरस्ति, तथापि लक्षणया शत्रुरपि भ्रातृव्यशब्देनोच्यते 65 तथा च तत्रार्थे तस्य गौणी वृत्तिः । पाप्मना भ्रातृव्येणेस्यादौ परेषामपि लक्षणायाः सम्मतत्वात् तथैव निर्वाहे तदर्थं वचनं नारम्भणीयम् । परेषां मते स्वरे भेदाय व्य-व्यन्प्रत्वयोर्विधानमिति युक्तिसम्भवेऽपि स्वमते स्वरस्य विचाराभावेन पृथक्प्रत्ययविधानं नावश्यकम् । ननु 70 भ्रातुरपत्यवाचकस्य भ्रातृव्यशब्दस्य शत्रुशब्दार्थेन शक्येन सम्बन्धाभावात् कथं लक्षणा ! उक्तं हि 'लक्षणा शक्यसम्बन्धस्तात्पर्यानुपपत्तित: " इति ( कारिकावली ८२ ) । अस्या अयमर्थः न्तात्पर्यस्य वक्तुरभिप्रायानुसारिणोऽर्यस्य
स्त्रिया इति किमिति । सामान्यत एव वृद्धप्रत्ययान्तात् प्रत्ययौ विधीयेतामिति प्रश्नः । औपगविर्जालिम इति उपगोर्वृद्धापत्यमौपगवः, तस्य युवापत्यमित्यर्थेऽदन्तत्वादिनि । 35 औपगविरिति भवति, असति स्त्रीग्रहणे इहापि कणौ
स्यातामिति भावः । क्षेप इति किमिति । अर्थविशेषो निमित्तत्वेन नाश्रयणीय इति प्रश्नः । गार्गेया माणवक
इति । गार्ग्य युवापत्यमित्यर्थे इयन्तत्वाद् एयणि गर्गे शक्यार्थेनानुपपत्तिहेतुका शक्यसंबन्धरूपा लक्षणा भवति । 75 इति रूपं विशुद्धे माणवके भवति । अत्र न क्षेपविवक्षा । तथा च लक्षणार्थे शक्यार्थेन सम्वन्ध आवश्यक इति चेत्
"Aho Shrutgyanam"
म०

Page Navigation
1 ... 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132 133 134 135 136 137 138 139 140 141 142 143 144 145 146 147 148 149 150 151 152 153 154 155 156 157 158 159 160 161 162 163 164 165 166 167 168 169 170 171 172 173 174 175 176 177 178 179 180 181 182 183 184 185 186 187 188 189 190 191 192 193 194 195 196 197 198 199 200 201 202 203 204 205 206 207 208 209 210 211 212 213 214 215 216 217 218 219 220 221 222 223 224 225 226 227 228 229 230 231 232 233 234 235 236 237 238 239 240 241 242 243 244 245 246 247 248 249 250 251 252 253 254 255 256 257 258 259 260 261 262 263 264 265 266 267 268 269 270 271 272 273 274 275 276 277 278 279 280 281 282 283 284 285 286 287 288 289 290 291 292 293 294 295 296