Book Title: Bruhannyasa Part 6
Author(s): Lavanyasuri
Publisher: Siddhhem Prakashan Samiti Botad
View full book text
________________
--
कलिकालसर्वज्ञश्रीमचन्द्रसरिभगवत्प्रणीते पा० १. सू० १३१.] कृत्य प्रागदक्षिणभवाः प्राच्या इति यत् प्राच्यपदप्रवृत्ति- | बहुत्वविशिष्टे गोत्रो वर्तमानस्य यः स प्रत्ययनिमित्त पूर्व प्रतिपादितं तदनुसारं भरतानामपि प्राच्यत्वेन स्तस्यास्त्रियां लुप न भवति वा । उपकाः । 40 तावतैव तेषामपि ग्रहणे सिद्धेऽपि भरताना पृथग्रहणं Jऔपकायनाः । लमकाः लामकायमाः । अम्रिव्यर्थीभूय ज्ञापयति-अन्यत्र प्रागग्रहणे भरतानां ग्रहणं यामित्येव ? औपकायिन्यः स्त्रियः। 5 नेति । तत्फलमाह-यौधिष्ठिरिः पिता इत्यादिना उपक लमक, आभ्यां नडाचायनणो लुप।
"प्राच्येऽञोऽतौल्बल्यादेः" [६.१.१४३.) इति सूत्रेण | भ्रष्टक कपिष्ठल कृष्णाजिन कृष्णसुन्दर पिङ्गलक इञन्तात् प्राग्गोत्रवाचिनः परस्य युवापत्यप्रत्ययस्य लुब् | कृष्णपिङ्गल कलशीकण्ठ दामकण्ठ जतुक कनक 45 विधीयते, इति यौधिष्ठिरोऽपि प्रागगोत्रवचन इति | मदाघ अपजग्ध अडारक वटारक प्रतिलोम
तस्मादिअन्तात् परस्य “यभिः " [६.१.५४.! इति । अनुलोम प्रतान अनुपद अभिहित अनभिहित 10 विहितस्यायनस्यापि लुप्राप्त्या साऽनेन नियमेन वार्यते खारीजङ्घ कशकृत्स्न शलाथल कमन्दक कम
युधिष्ठिरस्य भरतत्वेन प्राच्यत्वेन तद्ग्रहणात् । मतान्तरमाह- न्तक कवन्तक पिचूलक अडक अवव्वक अपरेखाहरिति प्राग्ग्रहणं भरतविशेषणमिति । | पतञ्जल पदअल वर्णक पर्णक कठेरित । एभ्योऽत 50 तथा च प्रावो ये भरता इत्यर्थो लभ्यतः इति उदग्- इजः । कुषीतक, अत्र काश्यपेऽर्थ 'विकर्ण
भरतानां न भवतीह ग्रहणमिति युधिष्ठिरादीनामुदगू- कुपीतकात् काश्यपे' [६.१.७५.] इत्येयणः । 15 भरताना 'ग्रहणमिह नेति यौधिष्ठिरयः, आर्जुनय इत्येव | अन्यत्रः । लेखाधूः, अत्र शुभ्राधेयणः। पिष्ट
भवतीति । के प्राग्भरताः, के उदम्भरता इत्यपि तन्मतानु- 1 सुपिष्ट मसुरकर्ण कर्णक पर्णक जाटिलकधधिरक सारं विवणोति-श्रीरकलम्मादयो वेश्याः प्रागभरताः। एभ्यः शिवाधणः। कटेलिति जलिम युधिष्ठिरादयो राजान उदग्भरता इति, नएभ्यः औत्सर्गिकाणः, इत्युपकादिः ॥१३०॥
चैव प्राञ्चो मरता इति समासे भरतशब्दस्य बहुवचनान्तत्वेन, श०म० न्यासानुसन्धानम्-वेपकादेः लुपू 20 तत्पुरुषे च संख्यावाचिनवः सह समाहार इति नियमेन न भवति वेति । यद्यपि विधिप्रकरणमिदमिति विधेरेव
पराभरते इति एकवचनप्रयोगः कथमुपपाद्य इति वाच्यम्, विकल्प उचितः। तथापि विधिप्रकरणे विधेः सिद्धतया सौत्रस्वात तदपपत्तः। तथा च युधिष्ठिरादीनामुदगू- निषेधस्यापूर्वतया विकल्पेन विधेयत्वमर्थतः समायातीति 60 भरतानां नेह ग्रहणं, किञ्च प्राचामपि भरतभिन्नानामत्र | हुस् न भवतीवेव पूर्वमुक्तम् । प्रयोगे च लुबभावस्य
ग्रहणं न भवतील्याह-पाच्येषु राजसु न भवतीति । | स्वतः सिद्धत्वेन लुबूविधानमेव मुख्यमिति प्रथमं लुपमेवाह25 मारसंबन्धयः, भागवित्तय इति । एषां भरतत्वाभावाद् । उपकाः इति । उपकस्यापत्यानीत्यर्थे “नडादिभ्य आय
वहत्वेऽपि इओ लुब् न भक्तीत्यर्थः। बहुस्वरग्रहण- न" ६.१.५३.] इत्यायनणि तस्यानेन बहुत्वे लु। व्यावयमित्याह-चडून्य इत्यादिना। एते प्राच्या पक्षे औपकायना इति । अत्र गणे केभ्यः के प्रत्यया 65 अदन्तत्वनिबन्धनेत्रन्ताः । बहुस्वरग्रहणाभावे नभ्योऽपि लुप्यन्ते इति प्रातिस्विकरूपेण ग्राहयति-उपक-लमक
लुपू स्यादिति भावः । इत्र इति किमिति प्राग्भरताः आभ्यां नडाचायन्पो लबिति । एवमन्यत्रापि । 30 प्रायोऽदन्ता बाहादयो वेति तेषामित्रन्तत्वधौव्यमित्य- | स्पटमन्यत् ॥६.११३०|| मिमानेन प्रभः । अणन्ता अपि ते संभवतीत्युत्तरयति
तिक-कितवादी द्वन्द्वे ||६१२१३१।। शान्तनका. इति । शन्तनुः प्राच्यो भरतोऽपि स च कुरुनिमित्तक ऋषि-वृष्ण्यन्धक" ६.१.६१. इत्य
तिक-फितवादिषु द्वन्द्ववृत्तिषु बहुषु गोचा- 70 पन्तः । तस्यापि बहुवेऽणो लुग् स्यादिति भावः । यद्यपि | पत्येषु वर्तमानेषु तैकायनि-कैतवायनीत्यादीनां 35 मतान्तरेण उदगूभरतस्य शन्तनोनेह ग्रहणमुचितं, तथाहि | यः स प्रत्ययस्तस्यास्त्रियां लुप् भवति । तैकास्वमतेन प्रत्युदाहरणमिति बोध्यम् ॥६।११२९॥
यनयश्च कैतवायनयश्च तिककिंतवाः । तिका
चायनितो लप । औजयश्च काकुभाश्च उब्जवोपकादेः ।।६।१।१३०॥
ककुभाः । उब्जादिनः ककुभाच्छिषायणः । 75 . उपक इत्येवमादिभ्यो यः प्रत्ययस्तदन्तस्य औरशायनयच लाङ्कटयश्च उरशलङ्कटाः। उर
"Aho Shrutgyanam"

Page Navigation
1 ... 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132 133 134 135 136 137 138 139 140 141 142 143 144 145 146 147 148 149 150 151 152 153 154 155 156 157 158 159 160 161 162 163 164 165 166 167 168 169 170 171 172 173 174 175 176 177 178 179 180 181 182 183 184 185 186 187 188 189 190 191 192 193 194 195 196 197 198 199 200 201 202 203 204 205 206 207 208 209 210 211 212 213 214 215 216 217 218 219 220 221 222 223 224 225 226 227 228 229 230 231 232 233 234 235 236 237 238 239 240 241 242 243 244 245 246 247 248 249 250 251 252 253 254 255 256 257 258 259 260 261 262 263 264 265 266 267 268 269 270 271 272 273 274 275 276 277 278 279 280 281 282 283 284 285 286 287 288 289 290 291 292 293 294 295 296