Book Title: Bruhannyasa Part 6
Author(s): Lavanyasuri
Publisher: Siddhhem Prakashan Samiti Botad

View full book text
Previous | Next

Page 135
________________ MARRIAN R ArvinAmr. PN- [पा० २. सू० ३०. ] श्रीसिद्धहेमचन्द्रशब्दानुशासने षष्ठोऽध्यायः १२३ w wwwwwwwwwwwwwcom तानसर्सव्या इति । ये प्रयोगा लिन्नन्सरवेन समूहाथै | विग्रहेषु पुरुषशब्दात् एयत्प्रत्ययो भवतीति सूत्रार्थः प्रयुज्यमानाः स्युस्तेषां प्रकृतयः खलादिषु विशेया इति | पर्यत्रसितः। पुरुषशब्दशह लेाके प्रसिद्धावयविविशेषवाचको भावः ॥६॥२॥२७॥ गृह्यते, न तु सांख्यदर्शनप्रसिद्ध आरमवाचकः, सस्योदासी- 40 ग्राम-जन-बन्धु-गज-सहायात् त ॥६॥२८॥ | नत्वस्याविकारित्वस्य च तैः प्रतिज्ञानात्, 'न प्रकृतिर्न विकृतिः पुरुषः' इति सांख्यकारिकोक्तेः। उदाहरति-पुरुषोण पभ्यः समूहे तर भवति । प्रामाणां समूहः ग्रामता । जनता । बन्धुता। कृतः पौरुणेयो ग्रन्थ इत्यादिना ॥६।२।२९।। गजता। सहायता । लकारः खीत्वार्थः ॥२८॥ विकारे ॥६॥३०॥ शलम न्यासानुसन्धानम्-ग्राम ! स्पष्टम् षष्ठयन्ताद विकारे यथाविहितं प्रत्यया 45 ॥६॥२॥२८॥ . भवन्ति । द्रव्यस्यावस्थान्तरं विकारः । 10 पुरुषाव कृत-हित-ध-विकारे चैया ॥६।२।२९॥ अश्मना विकारः आश्मनः, आश्मः । पतषशब्यात कते हिते वधे विकारे चका- 'वाश्मनो विकारे'[७.४.६३.] इत्यस्यस्वरादिरात् समूहे च एया प्रत्ययो भवति । कृतादौ लोपः। भस्मनोभास्मनः । मृत्तिकायाः मार्तिकः। यथाभिधानं विभक्तियोगः । पुरुषेण कृतः अर्धस्य आधः । हलस्य हालः । सीरस्य सैरः। 50 पौरुषेयो ग्रन्थः । पुरुषाय हितं पौरुषेयमाहतं | चेदीनां चैदः । वृजीनां वार्जः । धिगतानां 15 शासनम् । पुरुषस्य वधः पौरुषेयो वधः । गतः । रणां राङ्गवः । तस्येदम्' [६.३.१५९.] पुरुषस्य विकारः पौरुषेयो विकारः । पुरुषाणां | इत्येवाणादिसिद्धावर्धादिषु विकारे अणपवादयम् ||२९|| | बाधनार्थ वचनम् ॥३०॥ श.म.न्यासानुसन्धानम्-पुरुषात०। चकारेण श. म. न्यासानुसन्धानम्-विकारे । अधि- 55 पूर्वानुसतस्य समूहार्थस्य समुच्चयः । तथा च पूर्वसूत्रार्थमाह- | कारसूत्रमिदम् । “षष्ठयाः समूहे" [६.२.९.] इत्यतः 20 कृते हिते इत्यादिना। तथा चार्थपञ्चके पुरुषशब्दादयं पश्या इति समर्थविभक्तिरनुसते । विधिसूत्रत्वमप्यस्य प्रत्ययः । ननु “षष्ठयाः समूहे" [६.२.९.] इत्यतः षष्ठी, शास्त्रकारानुमतम् , तथा च सूत्रार्थमाह-षष्ठश्चन्तादसमर्थविभक्तिरधिकृता । तत: पष्ठयन्तादेव पुरुषशब्दादेष्वर्थेषु |विकारे इत्यादिना। यथाविहितमिति। याभ्यः प्रकृतिभ्यो प्रत्ययः स्यात् । न चैषामर्थानां सर्वेषां षष्ठयन्तेन सामर्थ्य विशिष्य ये विहितास्ताभ्यः त एव भवन्ति, अनुक्तप्रत्ययासम्भवति । कृतशब्दे हि कर्मणि क्तः। तत्र च कर्तरि कर्मणि भ्यश्च प्रकृतिभ्यः सामान्येनाधिकृतोऽण् भवतीति भावः । 25 वा षष्ठयसंभवात् कथं कृतेऽर्थे षष्ठयन्तात् प्रत्ययो विधास्यत तथा च प्राग्जितीयेभ्यर्थेषु याभ्यः प्रकृतिभ्यः पूर्वमेव इति चेदत्राह-कृतादौ यथाभिधानं विभक्ति प्रत्यया उक्ताः, विकाराथें वाऽग्रेऽस्मिन्नेव प्रकरणे विशिष्य योग इति। विहितास्ता वर्जयित्वाऽन्याभ्योऽनेन "प्रागजितादण्" [६. यथाभिधानमित्यस्याभिधानमनतिक्रम्येत्यर्थः शास्त्रेण | १.१३.J इत्यधिकृतोऽणेव भवतीति, कलिशब्दादग्नियस्य शब्दस्य प्रयोगे या विभक्तिरमिहिंता योग्यताबलात् स्व | शब्दाच "कल्यग्नेरेयण" ६.१.१७.J इति, उत्सादेः 20 तेन सह प्रयोज्यत्यर्थः। अथवा यथाऽर्थस्याभिधानं युज्येत "उत्सादेरम्” ६.१.१८.] इति स्त्री-पुसाभ्यां "प्राग्वतः तथव तद्योगे विभक्तिरायितब्येत्यर्थः । उक्तं च पाणिनीये । स्त्रीपुंसात्" [६.१.२५.J इति न-स्नी , इत्येवंरूपेण महाभाष्ये-यां काश्चिद् विभक्तिमाश्रिस्य बुद्धिरुपजायते सा | प्रत्ययविभागो विशेयः। तथा च कलेरिकारः कालेयः, सा आश्रयितव्येति । " स्थानिवदादेशोऽनलविधौ"पा. अग्नेबिकारः आग्नेयः, उत्सस्य विकार: औत्सः, स्त्रियाः ना सू० १.२.५६.1 इति सूत्रे। तथा च कृतशब्दयोगे पंसो वा विकारः स्त्रंणः, पोस्न इत्येवरूपाणि विजेयानि । 35 कर्तरि तृतीयायाः हितशब्दयोगे चतुर्थ्याश्चाभिधानाद् यथा- विकारशब्दार्थ ग्राहयति-द्रव्यस्यावस्थान्तरं विकारः यथमिमा विभक्तयो योज्या इति । पुरुषेण कृतम् , पुरुषाय | इति । द्रव्यस्य गुण-क्रियायोगिनः पदार्थस्य अन्याऽवस्थाहितम् , पुरुषस्य वधो विकारः, पुरुषाणां समूह भेत्येवरूपेण ऽवस्थान्तरं आकारादिपरिवृत्तिविकारशब्दवाच्येत्यर्थः। " तस्य "Aho Shrutgyanam"

Loading...

Page Navigation
1 ... 133 134 135 136 137 138 139 140 141 142 143 144 145 146 147 148 149 150 151 152 153 154 155 156 157 158 159 160 161 162 163 164 165 166 167 168 169 170 171 172 173 174 175 176 177 178 179 180 181 182 183 184 185 186 187 188 189 190 191 192 193 194 195 196 197 198 199 200 201 202 203 204 205 206 207 208 209 210 211 212 213 214 215 216 217 218 219 220 221 222 223 224 225 226 227 228 229 230 231 232 233 234 235 236 237 238 239 240 241 242 243 244 245 246 247 248 249 250 251 252 253 254 255 256 257 258 259 260 261 262 263 264 265 266 267 268 269 270 271 272 273 274 275 276 277 278 279 280 281 282 283 284 285 286 287 288 289 290 291 292 293 294 295 296