Book Title: Bruhannyasa Part 6
Author(s): Lavanyasuri
Publisher: Siddhhem Prakashan Samiti Botad
View full book text
________________
कलिकालसर्वशमीहेमचन्द्रवरिभगवत्प्रणीते पा० २. सू० ७०.] शासनमप्यारम्भणीयमेवेति । तथा चाणानां निवासो देशः । च कृत तलपेत्याह-प्रत्ययाभावालयपि न वक्तव्येति । 40 अनाः इत्यादयः प्रयोगा उपपद्यन्ते । तदुपपत्तिमेव संक्षिप्य । ननु प्रत्ययाभावेऽर्थशानं कथं भविष्यतीत्यत आहतन्मतानुसारमाह-इत्यादिषु प्रत्ययमुत्पायेत्यादि स्पष्टम्। | अङ्गवरणादीनां च क्षत्रिय-वृक्षादिवज्जनपदतदेतन्मतं निरस्थति तदयुक्तमिति । अयुक्तस्वमेवोक्पादयति
नगरादौ स्वत एव वृतिर्न प्रत्यययोगादिति । 5 अत्र हि प्रकृतिमात्रमेवेत्यादिना । अयमाशयः नहि
अयमाशयः-यथा एते शब्दाः क्षत्रियादीनन् स्वत एव व्याकरणेन शन्दा उत्पाद्यन्ते, उत्पाद्य चार्येषु नियुज्यन्ते ।
कथयन्ति, न तदधे शास्त्रव्यापारस्यावश्यकता, तथा जन- . अपितु पूर्वप्रयुक्ता एवं शम्दा बालानां व्युत्पत्तये साधु- पदनगरादीनप्यर्थान् स्वभावत एवं कथयिष्यन्तीत्युपपादितं स्वेनान्वाख्यायन्ते । अन्वाख्याय चार्यो बोध्यते तेषाम् ।
पुरस्तादेव । नापूर्वाः शब्दा उत्पाद्यन्ते, न वाऽर्वोऽर्थः काप्यते । 10 तथा च प्रत्ययान्तं यदि देशनाम स्यात् तर्हि तत्र प्रत्यय
ननु भवतु तेषां स्वत एव तादृशार्थप्रत्यायनशक्तिः विधानमुपयुक्तं भवेत् । न चेह प्रत्ययान्तं देशनाम,
परन्तु जनपदनगरादिवाचकवे विशेष्यानुसारमेव लिङ्गवचनादि प्रत्ययस्याश्रवणात् । तथा च प्रत्ययरहिता एवैते तत्तद्देश
स्यात्, न स्वप्रकृत्यनुसारमिति तदर्थ तु शास्त्रब्यापार 50 विशेषेषु प्रथिताः इत्यकामेनापि स्वीकर्तव्यमेव । एवं च
आवश्यक इति चेदत्राह-लिङ्गसंख्योपादानं च स्वगत.
मेवेति । ततश्च तेषु तेषु शब्देषु स्वभावतो यलिङ्गं वचनं वा यदि क्षत्रियविशेषादिबाचकस्वप्रसिद्धये न शास्त्रव्यापाराव15 श्यकता तहि देशविशेषनामवसिद्धयेऽपि न शास्त्रव्यापारा
तिष्ठति तदेव शास्त्रेणानुशिष्यते इति मन्तव्यम् । तच्चात्र
स्वत एव ज्ञातं भविष्यतीति नावश्यकं तदनुशासनम् । न वश्यकतेत्यपि स्वीकार्यम् ।।
चैवं शास्त्रवैयर्यप्रसङ्गः, व्युत्पादकत्वाच्छास्त्रस्य प्रकृति- 55 नन्वस्तु नाम साधारणतो देशविशेषप्रतीतिस्तत्तच्छन्दैः
प्रत्ययादिव्युत्पादनद्वारा पदार्थबोधनायव व्याकरणशास्त्रं स्वभावत एव । परं तु तत्तरक्षत्रियादिनिवासत्वेन,
प्रवृत्तमिति । लिङ्गादिबोधनं च कोशादिभिरपि भविष्यति तत्तनदीदेशविशेषाद्यदूरभवत्वेन च विवक्षायां प्रत्यय
एवेति तत्राप्यस्य शास्त्रस्य व्यापारणमनुचितमिति तात्पर्यम् । 20 उत्पादनीय एव । विना प्रत्ययोत्पत्ति तादशावगमासंभवात् । सति च प्रत्यये तच्छ्यणापत्तिविशेष्यनिम्नलिङ्ग
पाणिनीये तन्नो तु पूर्वाचार्यानुसारमङ्गादिभ्यो निवा
सादुरभवयोरर्थयोर्विहितस्य प्रत्ययस्य लुर , लुपि सति 60 वचनताsपत्तिश्च स्यादिति प्रत्ययस्य लु प्रकृतिबालिग वचनताऽपि चानुशास्येवेति चेदत्राह-तस्य निवास
प्रकृतिवल्लिङ्गवचनता चेत्येतत् सर्व सूत्रत्रयेण विधाय,
सूगैरेव सूत्रत्रयं प्रख्यातं पूर्वोक्तयुक्तिभिः । प्राचीनाचार्यइत्यादिविषक्षायां तु वाफ्यमेवेति । तुशब्दोऽचिं
मतपोषकास्तु तन्मतमित्थमुपपादयन्ति-एभ्यो निवासादरभ25 द्योतयति । तद्वीजं तु तादृशविवक्षाया अभाव एव । न हि सांप्रतं ते ते क्षत्रियोदयस्तत्र तत्र निवसन्तीति कृस्वा कैश्चन ते
| वाद्यर्थविचक्षायां प्रत्यय उत्पद्यते नवेति लक्षणेकचक्षुष्कर्दुज्ञेयम्,
इति करणलभ्यव्यवहारानुपतितत्वज्ञानमपि तैरशक्यमिति न्याय- 65 ते शन्दाः प्रयुज्यन्ते । पूर्व तादृशविवक्षया प्रयोगसत्त्वे तु
सिद्धस्यापि प्रत्ययानुत्पादादेः शास्त्रणानुशासनं नानुचितमितितादृशार्थेषु तेषां शब्दाना रूढत्वमेवेति । स्वीकृत्य न
नव्याः १६/२२६९ तदर्थ प्रत्ययविधानाद्यावश्यकम् । यदि च तादृश विवश्वासत्त्वे 30 आग्रहस्तर्हि तस्यामवस्थायां वाक्यमेव प्रयोक्ष्यते इति
तदत्रास्ति ।६।।७०॥ स्वीकुरु । यतः केवलमनादिशन्देभ्यस्तादृशाः प्रतीयन्त एवेत्यत्र मानाभावः । ननु तादृशार्थविवक्षायां प्रत्ययप्राप्ती
तदिति प्रथमान्तादोति सप्तम्यर्थे यथासत्यां केवलं भवत्कथनेन तदनुत्पत्तिर्न स्यात्, नहि कस्यचन | विहितं प्रत्ययो भवति । यत्तत् प्रथमान्तं 70 वादिनो मतं प्रमाणरवेन कुत्रचित् स्वीक्रियते इति चेन्न, तच्चेदस्तीति भवति देशे नाम्नि प्रत्ययान्त इतिशब्दोपादानात । अत एव सो इति शब्द उपात्तः चेत् देशस्य नाम भवति । अत्रापीतिकरणो तेन च प्रत्ययान्तरूपस्य देशविशेषनामत्वेन व्यवहारसत्त्वे विवक्षार्थोऽनुवर्तत एव । तेन प्रसिद्धे नाम्नि एव प्रत्ययो भवतीति लभ्यत इति पूर्वमुक्तमेव । नहि | भूमादौ चार्थे भवति । अत एव चोभयप्राप्ती अङ्गादिनिवासादिकारणेन तेषां देशानां तत्तन्नामानि व्यव- परोऽपि मत्वर्थीयोऽनेन बाध्यते।
75 हतानि । ततश्च न प्रत्ययस्य प्राप्तिरिति । प्रत्ययानुत्पत्तौ । उदुम्बरा अस्मिन् देशे सन्ति औदुम्बरं
"Aho Shrutgyanam"

Page Navigation
1 ... 152 153 154 155 156 157 158 159 160 161 162 163 164 165 166 167 168 169 170 171 172 173 174 175 176 177 178 179 180 181 182 183 184 185 186 187 188 189 190 191 192 193 194 195 196 197 198 199 200 201 202 203 204 205 206 207 208 209 210 211 212 213 214 215 216 217 218 219 220 221 222 223 224 225 226 227 228 229 230 231 232 233 234 235 236 237 238 239 240 241 242 243 244 245 246 247 248 249 250 251 252 253 254 255 256 257 258 259 260 261 262 263 264 265 266 267 268 269 270 271 272 273 274 275 276 277 278 279 280 281 282 283 284 285 286 287 288 289 290 291 292 293 294 295 296