Book Title: Bruhannyasa Part 6
Author(s): Lavanyasuri
Publisher: Siddhhem Prakashan Samiti Botad
View full book text
________________
-
5.
कलिकालसर्वज्ञमीहेमचन्द्रवरिभगवत्प्रणीते [पा० २. सू. ४५.] नोर्ध्वदेशमितिकरणम् , किशन सर्वदेशतो मितिकरणम् , ! स्यैवातिदेशे मानात् क्रीतार्थे विहितस्य प्रत्ययस्य यथा लम् अन्यदेभ्यो विलक्षणमेव बहिमितिकरणम् । तथा चोक्तम्- भवति तथा मानात् विहितस्य तस्य लुब् न स्यात् । तत्फलं 40 "कर्षमानं किमोन्मान परिमाणं तु सर्वतः ।
दर्शयति-द्विशतः, द्विसहन इत्यादिनाद्वाभ्यां शताभ्यां "आयामस्तु निमानं स्यात् संख्या बाया तु सर्वतः" क्रीत इत्यर्थे "संख्या-इतेः" [६.४.१३०.1 इति के तस्य
इति।
" अनाम्न्यदिः प् " [६.४.१४१.] इति पिति एवं च विलक्षणे माने वृत्तिमान संपल्यादिरेवेह मानपदेन
लुपि सति दिरात इति भवति, तथा द्वयोः शतयोविकार गृपते । इयत्तापरिच्छितिहेतुरिति स्वरूपकथनम् ।
इत्यर्थेऽपि भविष्यतीति भावः द्वाभ्यां सहस्त्राभ्यां निष्काभ्यां 44
वा क्रीत इत्यर्थे तु दिसहसशब्दात् क्रीतार्थे विहितस्याणः इर्द परिमाणमस्येतीयत् तस्य माव इयत्ता तस्य माव इयत्ता तस्याः परिच्छित्तिनिश्चयः तस्य हेतुः कारणमित्यर्थः,
"नवाS:" ६.४.१४२.] इति वा प्लुए मवति,
दिनिकशब्दाद विहितस्येकणच"द्वि-त्रि-बहोनिष्क-विस्तात" 10संख्या हि वस्तुगणनाविषयक संशयो निवर्तते इति तस्याः
[६.४.१४३.1 इति वा प्लुा भवति, इतीहापि तथैव इयत्तापरिच्छेदहेतुत्वम् । एवं चेह मानपदेन शतादिका
भवतीति शास४४11 संख्या गृह्यते इत्यर्थः । कीतवत् प्रत्ययविधिरिति । क्रीताईं यस्माच्छब्दादयः प्रत्ययो वक्ष्यते तस्मात स एव
देमादिभ्योज दारा४५॥ प्रत्ययो विकारेऽपि भवतीत्यर्थः यथा शतशब्दात् "शतात्
हेमन् इत्येवमादिम्यो यथायोग विकारेऽकेवलादतस्मिन् येको" [६.४.१३१.] इति येको क्रीते वयवे चार्थे नित्यमा प्रत्ययो भवति । इथे विधीयते इति दी मानवाचकात् तस्माद् विकारेऽपि |
हेम्ना विकारो हेमं शरासनम् । हैमी मविण्यतः। सहस्रशब्दाच्च "सहस्रशतमानादण्" [६.यधिरजतस्य राजतः। ४.१३६.) इत्या विहितः इतीहापि स एव भविश्यति ।
हेमन् रजत उदुम्बर नवुदार रोहीतक वथवोदाहरति-शतेन कीतमित्युपक्रम्य शतस्य विकारः
| बिभीतक कण्डकार गवीधुका पाटली श्यामाक 20 शत्यः, शतिकः । एवं साहसः, नैश्किक इति ।
बहिण इति हेमादयः। "निष्कशब्दाद इफण" ६.४.१. इस्यधिकारप्राप्त इकणेव क्रीतेऽर्थे विधीयते इतीहापि स एव भवति । वत
आकृतिगणार्थम् । हेम्नोऽण्याधनार्थमञ्सर्वविधिसाहश्यार्थ इति। अयमाशयः-मानात् क्रीतवदि
| वचनम । अणि हि सति 'अणि' [७.४.५२. स्युक्ते दावों प्रतीयेते, नेते ये प्रत्यया उक्तास्ते मानवा.
| इत्यन्त्यस्वरादे ग न स्यात् । पाटली-श्यामाक25 चकाद् विकारेऽपि भक्तीत्येकः, द्वितीयम मानात् कीते | बाहिणानां दुलक्षणस्य शेषाणां तु वैकल्पिकस्य येप्रत्यया उक्तास्ते विकारे सर्वस्मान्नाम्नो भवन्ति। उभ।
| मयटेो बाधनार्थम् ॥ll यथा च दोषः परापतति, पूर्वस्मिन्नथे मानवाचकादश मन्यासानुसन्धानम्-हेमा० । नित्यमा विकारे, क्रीताय विहिताः सर्वे प्राप्नुवन्ति, अपरसिमंध पक्षे । प्रत्ययो भवतीति । अयमाशयः; "हेम्नोऽध्" इत्येव
मानवाचकात् क्रीतार्थे सर्वेभ्यो नामभ्यः प्राप्नुवन्ति । एवं न्यासः क्रियताम् ; गणनिर्देशो व्यर्थः ; रजतादिभ्योऽणि 30 चोभयथा दोषस्य आगरूकत्वेन कोऽर्यो निर्णय इत्याशङ्का- | अनि च रूपे विशेषाभावात् स्वाभाविकेनाणैव निर्वाहात । यामिदमुक्तम् । सर्वथा हि साहस्यं यत्प्रत्ययेनोच्यते,
गणनिर्देशो व्यर्थः सन् “अभक्ष्याच्छादने वा मयट्र तथा च याम्यः प्रकृतिभ्यः क्रीतार्थेन येन विशेषणेन ये [६.२.४६.] झ्युत्तरसूत्रेण विकल्पेन प्राप्तस्य मयटो प्रत्यया विहितास्ताम्यस्तेनैव विशेषणेन प्रकृतेः मानवाच- बापनार्थत्वं स्क्स्य सूचयति, तेन चास्य नित्यवं सिध्यति।
पत्ये सति ते प्रत्यया भवन्ति, इत्येतावल्पयें सत्येवेषां क्रोत- | पाणिनीये नये तु "मयद् बैतयोरभक्षाच्छादनयोः"।' 35वद् विधान स्यात् । यदि च प्रकृतिमाभात् (सर्वस्याः पा०सू०४.३.१४३.] इति सूत्रे शन्दकोस्तुभेऽधिकारादेव
प्रकृतेः) स्यात् प्रत्ययमात्र का (सर्वे प्रत्ययाः) स्यात् तर्हि ! सिद्ध एतयोरिति वचनमित उत्तरेषां “प्राणिरजतादिभ्योऽम्" मेव मानात क्रीतवद विधानं स्यात् । फलान्तरमप्याह-तेन [पासू०४.३.१४४.1 इत्येवमादीनामपि विषये पक्षे प्रव. लबादिकस्याप्यतिदेशो भवतीति । अन्यया प्रत्यय ! त्यर्थमित्युक्तम् , तेन रजतमयं पात्रमित्यादयः प्रयोगास्तन्मते ।
"Aho Shrutgyanam"

Page Navigation
1 ... 140 141 142 143 144 145 146 147 148 149 150 151 152 153 154 155 156 157 158 159 160 161 162 163 164 165 166 167 168 169 170 171 172 173 174 175 176 177 178 179 180 181 182 183 184 185 186 187 188 189 190 191 192 193 194 195 196 197 198 199 200 201 202 203 204 205 206 207 208 209 210 211 212 213 214 215 216 217 218 219 220 221 222 223 224 225 226 227 228 229 230 231 232 233 234 235 236 237 238 239 240 241 242 243 244 245 246 247 248 249 250 251 252 253 254 255 256 257 258 259 260 261 262 263 264 265 266 267 268 269 270 271 272 273 274 275 276 277 278 279 280 281 282 283 284 285 286 287 288 289 290 291 292 293 294 295 296