Book Title: Bruhannyasa Part 6
Author(s): Lavanyasuri
Publisher: Siddhhem Prakashan Samiti Botad
View full book text
________________
૨૨૮ कलिकालसर्वक्षमीहेमचन्द्रसरिभगवत्प्रणीते पा० २. सू० ४२. । सूत्रेणाणूप्रत्ययो विधीयते, तस्येहाप्रकृतत्वात् । किन्त्यस्मात् । स्थानिवत्त्वे यकारस्यान्त्यसदेशल्वाभावः । अन्त्यत्वाभावे- 40 प्रत्ययान्तरस्य विशिष्य विधानाभावेन सामान्येन विकारे ऽन्त्यसदेशत्वस्य वस्तुतस्तत्र सतोऽपहमशक्यत्वात् । अतो विहितोऽण् सिद्ध एव । वक्ष्यति चैतदने । यथाविहित- वैयर्य स्वीकृत्योत्तरयति-सत्यमिति स्वीकारः । उत्तरं मित्यस्य सामान्यविधानमनतिक्रम्येत्यर्थः । परशव्यं हि । चाह-यग्रहणं यशब्दस्य समुदायस्यैव लोपार्थ5 परशसाधनं तच्चानेकरूम सम्भवतीति विशिष्याह-परशध्य- मिति । स्यायसो विकार इति । येनायसा परशुर्निर्मीयते,
| ननु कस्तावत् समुदायलोपेऽवयवलोपे वा विशेषः१ नात्र 45 तस्यैव विकारान्तरं पारशवमित्याख्यायते इति भावः। किमप्यग्रे विधेयमस्ति. यदवर्णस्य पूर्व लापे ततो व्यञ्जनपरशः कुठारः, परं शृणाति हिनस्ति इति व्युत्पत्तः । तथा । मात्रलोपे सति स्थानिवदभावकृतो विशेष: स्यात्-इत्याश
च हननसाधनत्वस्यायस एव संभवाद् अयस इत्युत्तम्। | इयोत्तरसूचे पाले भेदं स्फोरयति-तनोत्तरसूत्री इत्या दना। 10 तद्विकारः पारशवमपि शस्त्रविशेष एव । 'शूद्रायां
अयमाशयः - अत्र सूत्र फलाभावेऽप्युत्तरसूले लुङ्मात्रविप्रतनये, शस्त्र पारशवो मतः" इत्यमरकोशात् । “पसि
स्यानुवृत्तौ अवर्णलोपोत्तरं यलुकि पुनः कैसीयत्रेकारस्य 50 पारशवः पुमान्, परस्त्रीतनये शले द्विजात् शुद्धासुते लक् प्राप्तौ " स्वरस्य परे प्राविधौ” [७.४.११०.] च1" इति मेदिनीकोशाधास्य शस्त्रेऽऽपि पुंस्त्वमेवा- इल्यवर्णलोपस्य स्थानित्वे प्रत्ययपरत्वाभावाल्लुक न स्याद्
वगम्यते, इह च नपुंसकनिर्देशे मूलं मृग्यम् । अर्थान्तरे- इति कांस्यमिति रूपं न सिद्धयेत् । समुदायस्य लोपे च 15 ऽप्यस्य शब्दस्य प्रयोगसंभावनया वा सामान्येन क्लीब- स्वरमात्रोद्देश्यकादेशाभावात् स्थानिवस्वं न भवतीति
निर्देश इति वा । सूत्रप्रयोजनमाह-यलुगर्थे वचन मिति । | ॥६॥२॥४०॥ *अप्राप्ते हि शास्त्रमर्थवत्, इति न्यायादणः प्राप्तत्वेन
कंसीयाज व्यः ।।६।४।। तद्विधाने शास्त्रस्य व्यापाराभावाद् यलुक्येव तस्य प्राधान्येन । विधेयतेति भावः। यद्यप्यत्र चकारश्रवणेन लुफा सहान्य
कंसाय इदं कंसीयं परिणामिनि तदर्थे' 20 स्यापि कस्यचन विधेयस्य समुच्चयः प्रतीयते, कधान्यः
[७.१.४४.] इतीयः। कंसीयशब्दाद् विकारे स्यात् प्रत्ययमन्तरा विधेयोऽति प्रत्ययस्यापि विधेयता
झ्यः प्रत्ययो भवति, तत्संनियोगे यशब्दस्य लभ्यते, तथापि सामान्यशास्त्रेण विहितस्यैवानेनानुवादेन । लक् च । कसीयस्य विकारः कांस्यम् ॥४१॥ तस्य विधाने तात्पर्यमिति हृदयम् ।।
श०म० न्यासानुसन्धानम्-कंसी। कसीयविशिष्य शहते-अथेह यग्रहण किमर्थमिति १ | शब्दस्य तद्धितान्तत्वेन तव्युत्पत्तिमपि ग्राहयति-कंसाय तस्य कथं वेयर्थ्यमिति प्रतिपादयति - तदभावेऽप्य- हितमिति । कमुदकं सनति भजतीति कसः स्वल्पमदभगवर्णस्येत्यादिना । अयमाशयः- परशव्यस्य लुक करानपात्रम् । तस्म इदमिति प्रकृति-विकृतिभावरूपतादथ्य चेत्येव सून्यताम् । “षष्ठयान्त्यस्य" [७.४.१०६. इति । “परिणामिनि तदर्थे”[७.१.४४.] इति ईयप्रत्यये कंसीय-65 परिभाषया अन्त्यविकारेऽन्त्यसदेशस्य इतिन्यायाद् यकारस्थ शब्दव्युत्पत्तिरित्यर्थः । विकारे इति प्रकरणार्थसम्बन्धः,
लुक स्यादेवेति यग्रहणं न्यर्थम् । अन्त्यस्य कार्याप्राप्ती | यलुक् चेति च पूर्वसूत्रानुसृतमिति सूत्रार्थ तथाह-कंसीय. २० सत्यामन्त्यसदेशस्यव कार्य भवतीति न्यायार्थः । अत्र
शब्दादू विकार इत्यादिना । य इति च समुदायचान्यस्यावर्णस्य "अवर्णवर्णस्य" [७.४.६८.1 इति सूत्रण लुगाश्रयणात् स्वरविधित्वाभावात स्थानिस्वाभावे ईकारलोपे लुकि, अन्याभावे पूर्वोक्तन्यायेन नान्त्यसदेशस्य यकारस्यैव आदिस्वरवद्धौ च कांस्यशब्दसिद्धिः । अत्र यद्वक्तव्यं 70 लुक् भविष्यति । स एव हि साम्प्रतमन्न्यस्थानीयः । तत् पूर्वमूत्रव्याख्यायामेवोक्तम् ।।६।२।४१| (अन्त्येन समानो देशः स्थानं यस्य सोऽन्त्यसदेश इति
- हेमार्थान्माने दारा४२॥ विग्रहात् ) एवं च यग्रहणं व्यर्थमेव । यत् तु अवर्णलोपस्य "स्वरस्य परे प्राविधौ" [७.४.११०.J इति
हेमवाचिनः शब्दान्माने धिकारे याच्ये स्थानिवत्वेनात्र यफारस्यान्स्यवाभावात् लुक् न स्यादिति, यथाविहितमण् प्रत्ययो भवति। दुमय टोऽपवादः। तन, यतो नात्र प्रत्ययनिमित्ता लुक, येनावणेनागतेन । हाटकस्य विकारः हाटको निष्कः । हाटकं ५ प्रत्ययस्य व्यवधानातू तदप्रवृत्तिः स्यात् , न वाऽवर्णस्य / कार्षापणम् । जातरूपो निष्कः। जातरूपं
"Aho Shrutgyanam"

Page Navigation
1 ... 138 139 140 141 142 143 144 145 146 147 148 149 150 151 152 153 154 155 156 157 158 159 160 161 162 163 164 165 166 167 168 169 170 171 172 173 174 175 176 177 178 179 180 181 182 183 184 185 186 187 188 189 190 191 192 193 194 195 196 197 198 199 200 201 202 203 204 205 206 207 208 209 210 211 212 213 214 215 216 217 218 219 220 221 222 223 224 225 226 227 228 229 230 231 232 233 234 235 236 237 238 239 240 241 242 243 244 245 246 247 248 249 250 251 252 253 254 255 256 257 258 259 260 261 262 263 264 265 266 267 268 269 270 271 272 273 274 275 276 277 278 279 280 281 282 283 284 285 286 287 288 289 290 291 292 293 294 295 296