Book Title: Bruhannyasa Part 6
Author(s): Lavanyasuri
Publisher: Siddhhem Prakashan Samiti Botad
View full book text
________________
श्रीसिद्धहेमचन्द्रशब्दानुशासने षष्ठोऽध्यायः ।
[ पा० १. सू० १२९.
प्राग्भरते बहुस्वरादिवः ||६|१|१२९ ॥
बहुस्वरान्नाम्नो य इप्रत्ययस्तदन्तस्य बहुत्वविशिष्टेऽर्थे प्राग्गोगे च वर्तमानस्य यः स प्रत्ययस्तस्यास्त्रियां लुप भवति । क्षैरकलम्भिः, 5 क्षैरकलम्भी, क्षीरकलम्भाः । पान्नागारिः, पान्नागारी, पन्नागाराः । मान्थरेषणिः, मान्थरेषणी, मन्थरेषणाः । सर्वेष्वत इञः । भरत, यौधिष्ठिरः, यौधिष्ठिरी, युधिष्ठिराः । आर्जुनिः, आर्जुनी, अर्जुनाः । औहालकिः, औहा10 लकी, उद्दालकाः | एभ्यो बाह्रादीञः । प्रागूभरत इति किम् ? बालाकयः । हास्तिदासयः । कथं तौवलयः, तैलयः, तैल्वक्य इत्यादिषु लुब न भवति ? उच्यते, यस्कादिषु पुष्कर- सच्छब्दपाठात् । अस्य हिं बहुस्वरत्वादनेनैवेञ्लोपे 15 सिद्धे तदर्थो यस्का दिपाठो ज्ञापयति तौल्वल्या
दीनामित्रो लुप् न भवतीति । भरताः प्राच्या एव तेषां पृथगुपादानं' प्राग्रहणेनाग्रहणार्थम् । तेन यौधिष्ठिरः पिता याधिष्ठिरायणः पुत्र इत्यत्र 'प्राष्येत्री saौल्बल्यादे:' [६.१.१४३.] इति लुप् 20 न भवति, अपरे त्वाहुः । प्राग्ग्रहणं भरतविशेषणम् | क्षीरकलम्भादयो वैश्याः प्राग्भरताः । युधिष्ठिरादयो राजान उदग्भरताः । तत्र प्राग्ग्रहणादुदीच्यभरतेषु राजसु लुब् न भवति, यौधिष्ठिरयः । आर्जुनयः । भरतग्रहणात् तु 25 प्राच्येषु राजसु न भवति । मारसंबन्धयः । भागवित्तयः । बहुस्वरादिति किम् ? चैइन्यः । पौष्पयः । काशयः । वाशयः । इञ इति किम् ? शान्तनवाः ||१२९ ॥
९९
}
45
रित्यादिना । इन्तं रूपं प्रदर्शयितुमेकवचन द्विवचनान्तयोः कथनम्, उदाहरणं तु क्षीरकलम्भा इत्येव । क्षीरकलम्भस्यापत्यानि इत्यर्थेऽदन्तत्वादिन् तस्य । एवं 40 पन्नागारा इत्यादयः । व कस्य लुबिति स्वयमुपदिशति-सर्वेष्वत इञ इति । भरतगोत्रानुदाहरति- भरतेति प्रकृत्य यौधिष्ठिररित्यादि । युधिष्ठिरो भारतत्वेन प्रसिद्ध एव । एवमन्येऽपि । एषाम्पत्यप्रत्ययस्य बहुषु र् । केन विहितस्य प्रत्ययस्येत्याह - बाह्रादीअ इति । बहुस्वरा प्राञ्चः तौलवल्यादयेोऽपि तेभ्योऽपत्यप्रत्ययस्य बहुत्वेऽपि लुब न दृश्यते सा कथमुपपद्यत इति पृच्छति-कथं तौल इत्यादि । समाधत्ते - उच्यते इत्यादिना । यथा लुब् न भवति तथेोच्यते इति भावः । यस्कादिषु पुष्करसच्छब्दपाठादिति । यस्कादिगणे बहुस्वरः पुष्कर- 50 सच्छब्दोऽपि पठ्यते स च प्राच्योऽथ बहुस्वरश्वास्तीति तस्यानेनैव सिद्धे तत्र पाठो व्यर्थीभूय ज्ञापयति--अनित्याप्राचां बहुस्वरनिमित्ता लुबिति । तथा च क्वचित प्र कचिन्नेति तौलल्यादिभ्यो भवतीति । ज्ञापनफलितार्थमाहतौल्बल्यादीनामित्रो लुप न भवतीति । ज्ञापन- 55 स्वरूपं तु नेदं तथाज्ञापितेऽपि स्त्रांशे चारितार्थ्याभावात् । नहि पौष्करसादेः तौल्बल्यादिनिमित्तत्वेन प्राप्तिः, बहुस्वरत्वेनैव प्रकृतसूत्रेण तस्य प्राप्तिः संभवति ।
श० म० न्यासानुसन्धानम् - प्राग्भरते । अत्र 30 प्रागूभरत इति समाहारद्वन्द्वो न समानाधिकरणतत्पुरुषस्तथा सति प्राग्रहणस्य वैयर्थ्यापत्तेः । संभव-व्यभिचाराभ्यां स्याद् विशेषणमर्थवत् इति भरत्वानां प्राच्यस्याव्यभिचारतत्वेन तत्र प्राविशेषणस्य वैयर्थ्यात् । न च समाहाराश्रयणे भरतग्रहणं व्यर्थमेव भरतानां प्रत्ययत्वाव्यभिचारेण प्रागूग्रहणेनैव तेषां ग्रहणस्य संभवादिति वाच्यम्, तस्य ज्ञापनार्थत्वस्य ग्रन्थकृतैव वक्ष्यमाणत्वात् । प्रागूभरते इति चानुवर्तमानस्य गोत्रस्य विशेषणम् तथा च सूत्रार्थमाह
किच, नियामकशास्त्रेण नियम्य शास्त्रोद्देश्यतावच्छेदकव्याप्यं स्वव्यापकं च यद् रूपं तेनैव रूपेण नियम्य शास्त्र 60 संकोचः क्रियते इति शापकथा स्त्रीया प्रक्रिया । अत्र च नियामकं पुष्करसच्छन्दग्रहणं नियम्य शास्त्रं च प्रकृतसूत्रम् । एतदीयेोद्देश्यतावच्छेदकं च प्रागूभरतोभयगात्रवृत्सिब हुस्वरशब्दत्वम्, न च तत् तौल्वल्यादिव्यापकं, तौल्वल्यादीनां प्राच्यत्वेऽपि सर्वेषां बहुस्वरत्वाभावात् तेषु आशि- यासि - 65 चौकि पौष्पिप्रभृतिद्विस्वराणामपि पाठात् । किन्तु तथाभूतं प्राग्भरत इति शास्त्रीयेोद्देश्यतावच्छेदकन्याप्यं पुष्करसच्छन्दादि व्यापकं च यद् रूपं तत् प्राच्यत्वे सति बहुस्वरत्वमेवेति तेनैव रूपेणानित्यत्वज्ञापनमुचितम् । तोयादयः प्राच्या बहुस्वराश्च ये तेषामपि प्रकृतज्ञापनेन 70 वारणमिति फलितार्थमेवेदं तौलल्यादीनामित्रो लुप् न भवतीति । तौल्वस्यादौ च पौष्करसादिरपि पठ्यते इति स्वां वारितार्थमीदृशज्ञापनेऽपि संभवति परं तु पूर्वोत ज्ञापनप्रक्रियानुसारं प्रकृतरूपेण ज्ञापनस्यानौचित्यमिति प्रतिपादितमेव । भरतग्रहणस्यापि ज्ञापकत्वमुपपादयितुमुप- 75 बहुस्थरान्नाम्न' इत्यादिना । उदाहरति-क्षैरकलम्भि | न्यस्यति भरताः प्राच्याः एवेति । शरावतीमवधि
35
"Aho Shrutgyanam"

Page Navigation
1 ... 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132 133 134 135 136 137 138 139 140 141 142 143 144 145 146 147 148 149 150 151 152 153 154 155 156 157 158 159 160 161 162 163 164 165 166 167 168 169 170 171 172 173 174 175 176 177 178 179 180 181 182 183 184 185 186 187 188 189 190 191 192 193 194 195 196 197 198 199 200 201 202 203 204 205 206 207 208 209 210 211 212 213 214 215 216 217 218 219 220 221 222 223 224 225 226 227 228 229 230 231 232 233 234 235 236 237 238 239 240 241 242 243 244 245 246 247 248 249 250 251 252 253 254 255 256 257 258 259 260 261 262 263 264 265 266 267 268 269 270 271 272 273 274 275 276 277 278 279 280 281 282 283 284 285 286 287 288 289 290 291 292 293 294 295 296