Book Title: Bruhannyasa Part 6
Author(s): Lavanyasuri
Publisher: Siddhhem Prakashan Samiti Botad
View full book text
________________
[ पा० १ ० १३२. ]
१०१
शात् तिकांचायनिञः लङ्कटाकू दृषः । अग्निवेश्मथ दारकग्रा अग्निवेशदशेरकाः । afe Stशव शण्डिलश कृत्स्नाः । अग्निवेश लाभ्यां गर्गादियञः 5 दशेकशकृत्स्नाम्यां त्वयः इञः । 'वासोन'
पाठ: प्रामादिको वाऽनुशतिकादित्वकल्पनया वेति न निश्चि- 40 नुमः । त्रिपदे द्वन्द्वे च न कोऽपि सन्देहः । उपक लमक-भ्रष्ट कपिष्ठल- कृष्णाजिन-कृष्णसुन्दरशब्दा उपकादो पठ्यन्ते तेषामसमासे तु वैकल्पिकी लुयुक्ता । सा प्रतिप्रदोतत्वाद् इन्द्रेऽरि स्वादित्याशययामाह उपकलमका कृष्णातिन-कृष्णसुन्द
[६.४.१३३.] इवि यमः लुहविकल्पे नित्यार्थः | भ्रष्टक-कपिलाः पाठः । औपकायनाच लामकायनाच उपकलमकाः इत्येषामुपकादिष्वन्द्रार्थः पाठ इति । अयमाशयःअत्र नाचायणः । भ्रष्ट्रकयच कापिष्ठलयम उभयत्र पांठस्य सत्त्वेन द्वन्द्वे परश्वादस्य प्रवृत्तिः, अन्यत्र भ्रष्टककपिष्ठलाः । कार्ष्णाजिनयच कार्ष्णसुन्द- तु तस्येति व्यवस्थैवोचितेति || ६ |१| १३१॥ 10 रयच कृष्णाजिनकृष्णसुन्दराः । वाङ्वरयच भाण्डीरथयञ्च वत्वस्भण्डीरथाः । पाकयच्च नारकयका पडकनर काः । थाकमखयच स्वागुद
द्रास्तथा ||६|१|१३२॥
पारिणयच बकनबस्वगुदपरिणद्धाः । अन्येषां बाकनखयश्च स्वागुदयश्च पारिणस्यचेति त्रिपदी 15 इन्द्रः । (ता) लायश्च शान्तमुखय (ar)
लाङ्कशान्तमुखाः । षु सर्वेन्वत इञः । उपकलमकाः भ्रष्टककपिष्ठलाः कृष्णाजिनकृष्णसुन्दरा इत्येषामुपकादिष्वद्वन्द्रार्थः पाठः, इन्द्रे स्वयमेव नित्यो विधिः । 20. तिककितव उब्जककुभ उरशलङ्कट अग्निवेशदशेरक शण्डिलकशकृत्स्न उपकलमक भ्रष्ट्रककपिष्ठल कृष्णाजिनकृष्णसुन्दर वर भण्डीरथ पटकनरक वकतख स्वगुदपरिणद्ध (ar) लङ्कशान्तमुख इति तिककितवादिः ॥ १३१ ॥
।
श० म० न्यासानुसन्धाम्-तिक० । व्यासस्थलीयां लुपो ब्यवस्थामुक्स्वा समासस्थलीयां तां व्यवस्थां वक्तुमुपक्रमतेऽनेन सूत्रेण । बहुषु गोत्रे इति च पूर्वतः संबद्धमेव । तयोश्च प्रत्ययान्तेनैव संबन्धः तथा च सूत्रार्थमाह-तिककितवादिषु इन्द्रवृत्तिषु इत्यादिना । 30 सर्वत्र विग्रहप्रदर्शनपूर्वकं प्रध्ययस्य लुप्यमानस्य निर्देशमप्याह तैकायनयश्चेन्यादिना । यञन्तानां विषये व्यवस्थामाह“वाऽन्येन” [६.१.१३३.] इति लुद विकल्पे प्राप्त इति । तथा च यन्तस्यान्येनाद्रवन्तेन समासे विकल्पेन लुब्वयते । यञन्ता श्राद्रयन्ता एवेति तेषु तस्य 35 सूत्रस्य प्राप्तावपीह गणे पाठसामर्थ्यान्नित्यमेव लुर् भक्ती स्वर्थः । वाकन स्वागुरूपाणि यखेति । अत्र स्वमते द्विपदो इन्द्रोऽन्येषां मते त्रिपद इत्य उक्तम् । तथा च वाकनखयश्चः स्वागुदपरिणद्धयश्चेति रूपेण विग्रह उचितः स्वागुदपरिणद्धय इति उभयपदादिवृद्धियुक्तः
25
श्रीसिद्धहेमचन्द्रशब्दानुशासने षष्ठोऽध्यायः ।
45
50
|
वादिषु पचेमाले यः स ब्रह्मा विमत्ययस्तस्य लुप भवति तथा यथापूर्वम् । सर्केण्यम चौध्वज्यन कौण्डीवृश्यच वृक-लोहध्वज-कुण्डीवृथाः । अत्र वृक्राट्टेण्यम्' [७.३.६४.] इस टेपयणः, 'पूगादमुख्यकाल्यो व्रि:' [ ७.३.६०. ] इति यस्य, 55 'बादी के स्वाक्षमाराजन्येभाः' [७.३.६३.] इति स्य लुप् । आमा वा सो अङ्ग बङ्ग सुखाः । अत्र विलक्षणस्यापाः । एवं गर्गवत्सखायाः अत्र यज्ञः 1 बिद गर्ग-यस्काः । अधाञो यमेऽणा । तथेति किम् ? यास्क लाचा- 60 रछात्राः, अत्र 'वस्येवम्' [६.३.१५९. / इस्यो लुप् न भवति । 'यस्कादेगेत्रि' [६.१.१२५ ] इत्यत्र गोत्रे उत्पन्नस्य प्रत्ययस्य विशेषणात् । गार्मीवत्सब्राज्ञाः । अत्र वत्स वाजयेोरेव यत्रो लुप् नः ग्राम इत्यत्र वन्नाखियामिति प्रतिषेधात् । 65 शैवोपवताः । अत्र 'अयाोखादेः' इतिः प्रतिषेधाद्र भनो लस्त भषति । बालाकि दाक्षिणः । अत्र मागभरतेति वचवाव भ्राभते भवति । याव यथा स्यादित्येवमर्थम् । अव वचनम् || १३२|| 70 श०म० न्यासानुसन्धानम् प्रधादेः । द्विरादिर्यस्य प्रयादिः प्रत्ययसमूहः । अत्र “शकादिभ्यो हेर” [६.१.१२०.] इत्यारभ्य येषां प्रत्ययानामत्र प्रकरणे बुक्ता ते सर्वेऽपि प्रत्यया द्रयादिपदेन संप्रा इति फलति । तत्र पूर्वमेषां बहुत्वे लुमुक्ता सा च पूर्व- 75 सूत्रैः सिद्धे वेति द्वन्द्वे बहुत्वाभावेऽपि लुवनेन विधीयते इत्यायाति तदुक्तं इन्ऽबहुष्वर्थेषु वर्तमाने इति । अत्र
" Aho Shrutgyanam"

Page Navigation
1 ... 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132 133 134 135 136 137 138 139 140 141 142 143 144 145 146 147 148 149 150 151 152 153 154 155 156 157 158 159 160 161 162 163 164 165 166 167 168 169 170 171 172 173 174 175 176 177 178 179 180 181 182 183 184 185 186 187 188 189 190 191 192 193 194 195 196 197 198 199 200 201 202 203 204 205 206 207 208 209 210 211 212 213 214 215 216 217 218 219 220 221 222 223 224 225 226 227 228 229 230 231 232 233 234 235 236 237 238 239 240 241 242 243 244 245 246 247 248 249 250 251 252 253 254 255 256 257 258 259 260 261 262 263 264 265 266 267 268 269 270 271 272 273 274 275 276 277 278 279 280 281 282 283 284 285 286 287 288 289 290 291 292 293 294 295 296