Book Title: Bruhannyasa Part 6
Author(s): Lavanyasuri
Publisher: Siddhhem Prakashan Samiti Botad
View full book text
________________
१०४
कलिकाल सर्वशसीम चरिभगवत्यणते
[ पा० १. खू० १३६. ]
#
|
साऽनेन निषिद्धा ततईये विहितेऽपि तद्विषयत्वान्याधाता- | येन सह शास्त्रनिर्दिष्टा प्रत्यासत्तिरिह लभ्यते इत्युच्यते तदा छन् न भवतीति अवर्ण-पत्रोपयोः कृतयोः गार्गीया समाधानान्तरमाह-गर्ग- भार्गविका इत्युत्तरसूत्रं षा 40 इस्यादयः सिद्धयन्ति । अत्र क्वचित् विवक्षितस्य प्रत्ययस्य नियमार्थमित्यादि । नियमस्वरूपं दर्शयति गर्ग-मार्गलोsपि गोत्रप्रत्ययो न लुप्यते तस्य (तदन्तस्य ) संप्रति विकाया अन्यत्रेत्यादि । अयमाशयः - यदि द्वन्द्वेऽप्य5 बहुत्वेऽवर्तमानत्वादित्युदाहरति- बिदानामपत्यं युवेति । नेनाछय् स्यात् तर्हि गर्ग- भार्गविकेत्यत्राणोऽप्यलुम् स्यादेअत्र विदस्य वृद्धापत्यानामपत्यं युवेति विवक्षायां बिदादि- वेति किमर्थं तत्राला निपात्यते, इत्यपि प्राप्तायां तन्निपातनं स्वादत्रि, तस्म "यञञोश्यापर्ण ० . ६.१.१२६.] इति नियमार्थमेव । प्रकृतनियमे च कृते स्वस्य चारितार्थम् 4: खर् प्राप्ता किन्तु युवापाये स्वरादेरित्रः प्रत्ययस्य विषय- अत्रि-भरद्वाज केत्यादीनां सिद्धिति फलमिति स्वस्य तायामनेन प्रतिषिया, व इञः “सिदार्षादपित्रोः" [६. चारितायें सति अन्यत्र फलितत्वमेव नियामकशास्त्रसार्थ10 २.१४०] इति उपि सांप्रतमञन्तमवशिष्टमपि बहुत्वे कथम् । गोत्रप्रत्ययस्यैव लुम्बनेन प्रतिषिध्यते तत्फलमाह - नास्तीति अञो लुप् न भवति । तदेवोक्तम् इवस्तु कुषल्याः फलमित्यादिना । अत्र फलार्थप्रत्ययस्य लुपि सत्यामित्यादिना । यत्र स्वस्ति तत्र भवत्ये ( विकारार्थस्य ) " फले " [६.२.५८.] इति लुयू, 50 बेति । यत्रान्तमेव बहुत्वे वर्तमानं तत्र लुर् भवत्येवेति । इदमर्थेऽणि विवक्षिते न प्रतिषिध्यत इति । गोत्र इत्यस्याभावः । क्केत्याह-बिदानामपत्यानि बिदा इति । संबन्धे तु प्रतिषेधो दुर्वार इति || ६ |१| १३५॥ 15 बिदस्य वृद्धापत्यानामपत्यानीत्यर्थे युवापत्यार्थे विह्नितस्येञः पूर्ववलुप्यपि अन्तमेव बहुत्त्रयोगीति भवत्येव सुबिति भाविका ||६|१|१३६॥ भावः । अत्र विशेषव्यवस्थां बोधयितुं शङ्कते अथेह कस्मात भवति अत्रीणां भरद्वाजानां चेत्यादिना । अत्रीणां वृद्धापत्यान्यत्रयः, भरद्वाजानां वृद्धापत्यानि भर20 द्वाजा:, अत्रानेरेयणः भरद्वाजाबाओ तृपि प्राप्तायां विवा हार्थे “विवाहे द्वन्द्वादकलू” [६.३.१६३.] इत्यकलो विवक्षायामपि निषेधो ऽनेन कुतो न भवतीति ।
समाधते-उच्यते इत्यादिना । अस्यायमाशयः-न सामान्यतः स्वरादौ प्रत्यये विवक्षितेऽनेन बुर् प्रतिषिध्यते 25 किन्तु यः प्रत्ययो छपः परिक्ष्यते स चेत् साक्षात् पाम्पस्याचा, विधीयमानस्य स्वरादेः प्रत्ययस्य प्रकृतिः स्यात्, · न चेद्र गोत्रप्रत्ययान्तमकलः साक्षात् परम्परया वा प्रकृति
रपि तु इन्द्वसमास इति नास्य सूत्रस्य वत्र प्रवृचिरिति । अयं चार्थः प्रत्यावचिन्यायलम्यः । प्रत्यासत्तिः सामीप्यं 30 भवति साक्षात् ततो विहिते तमुचार्य विहिते वा प्रत्यये गोत्रप्रत्ययान्तस्येति वत्सामीप्यमविवचितमिति । निमित्त निमित्तिभावरूपा प्रत्यासत्तिस्तत्र नास्ति, सर्वथा संबन्ध रहितः प्रत्ययः किमिति रस्येत १ सति संबद्धे प्रत्यये समुपलभ्यमाने इति भावः ।
35
अत्रेोपायान्तरमप्याह गर्ग-आर्गविका इत्युत्तरसूत्रं वा नियमार्थमिति । अथवा यदि गार्गीया इत्युदाहरणे न कथमपि प्रत्ययस्य निमित्तत्वं विज्ञायते यदपि वृद्धिद्वारेति ब्रूषे, तदपि न चाय, नहि दुसंज्ञा वृद्धिशब्देन विहितां वृद्धिमुदिश्य विहिता इति न प्रत्ययस्य विवचितप्रत्य
गर्गभार्गवकेति द्वन्द्वात् प्राग्रजिती ये विवाहे यो विधीयतेऽकल् प्रत्ययस्तस्मिन् अणो लुप- 54 प्रतिषेधो निपात्यते । गर्गाणां वृद्धानां भृगूणां वृद्धानां यूनां च विवाहो गर्गभार्गविका । अत्रिभरद्वाजिकादिवदप्राप्तः प्रतिषेधो निपात्यते ॥ १३६||
।
श० म० न्यासानुसन्धानम गर्ग० । निपातन- 60 सूत्रमिदम् । तत्र किं निपातनीयमिति विवृणोति गर्गभार्गविकेति द्वन्द्वादित्यादिना । प्रयोगार्थ विग्रहेण प्रदर्शयति-मर्गाणां वृद्धानामित्यादिना | गर्मस्य वृद्धाक्त्यानां भृगोदापत्यानां युवापत्यानां वेति विग्रहचिक्क्षा | गर्गस्य युवापत्येऽर्थे तु गायण इति रूयं भक्तीति, न 65 तेषां युवापत्यैः विग्रहे रूपं सिध्येतेति भावः । भृगोस्तु युवापत्यार्थेऽणन्ताद् विहितस्येत्रो लुपि भार्गव इत्येव रूपमिति तस्नादुभयथा विग्रहे कृते रूपसिद्धिः सम्भविनीति तथैव विग्रहः प्रदर्शितः । तथा चात्रोत्तरपदभूतानां मार्ग वाणां प्रत्ययस्य लुर् "बहुष्वस्त्रियाम्" [६.१.१२४.] 70 इति प्राप्ताऽनेन निषिध्यते । ननु “न प्रागूजितीये स्वरे" [ ६.१.१३५. ] इत्येव प्रतिषेधः सिद्ध एवेति किमनेन निपातनेनेत्याशङ्कायामाह - अत्रि-भरद्वाजिकावदप्राप्तः प्रतिषेधो निपात्यते इति । अत्रि-भरद्वाजिकेत्यत्र यथा न लुर् प्रतिषेवस्य प्राप्तिस्तथा पूर्वसूत्रव्याख्यायां 75 निरूपितमेवेति नेह पुनरुच्यते ||६|१|१३६॥
"Aho Shrutgyanam"

Page Navigation
1 ... 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132 133 134 135 136 137 138 139 140 141 142 143 144 145 146 147 148 149 150 151 152 153 154 155 156 157 158 159 160 161 162 163 164 165 166 167 168 169 170 171 172 173 174 175 176 177 178 179 180 181 182 183 184 185 186 187 188 189 190 191 192 193 194 195 196 197 198 199 200 201 202 203 204 205 206 207 208 209 210 211 212 213 214 215 216 217 218 219 220 221 222 223 224 225 226 227 228 229 230 231 232 233 234 235 236 237 238 239 240 241 242 243 244 245 246 247 248 249 250 251 252 253 254 255 256 257 258 259 260 261 262 263 264 265 266 267 268 269 270 271 272 273 274 275 276 277 278 279 280 281 282 283 284 285 286 287 288 289 290 291 292 293 294 295 296