Book Title: Bruhannyasa Part 6
Author(s): Lavanyasuri
Publisher: Siddhhem Prakashan Samiti Botad

View full book text
Previous | Next

Page 92
________________ eforeसर्वज्ञश्री हेमचन्द्रसूरिभगवत्प्रणीते [ पा० १ सू० १०८. ] दणिञोः ' [ ६.१.१४०. ] इति लुप् । कौरव्यः | नित्रस्तु अब्राह्मणात् इत्यादिना । वृद्धे क्षत्रियापत्ये पुत्रः । आयनिञस्तु 'अब्राह्मणात् ' ६.१.१४१.] विहितभ्यन्ताद् युवापत्ये विहितस्यायने यद्यपि 40 इति प्राप्ताऽपि लुप् न भवति विधान"अब्राह्मणात् " [६.१.१४१.] इति लुगू प्राप्नोति सामर्थ्यात् । नही आयनित्रो वा लुपि तथापि तिकादी कौरव्यशब्दं पठित्वा आयनियो विधान5 कचिद् विशेषः । कौरव्यः पिता । कौरव्या सामर्थ्यात् न भवति । नहीञ आयनित्रो वा लुपि यणिः पुत्रः ॥१०७॥ कञ्चिद् विशेष इति । विशेषार्थं हि किमपि विशिष्य विधीयते इति निपि यदि लुप्येत तर्हि इमपवाद्य 45 विहितस्य तस्य विधानेन को विशेष:, इञ आयनिओ वा लुपि रूपे विशेषाभावात् । तथा चायनिन् भूयत एव विधानसामर्थ्यादित्यवगम्यते । एवं च क्षत्रियापत्यप्रत्ययातस्य वृद्वापत्यार्थे कौरव्य इति रूपं युवापत्यायें चानेनायनित्रि कौरव्याय णिरिति विशेष इति || ६ |१| 50 १०७ । ८० श० म० म्यासानुसन्धाम् - तिकादे० । तिकशब्द आदौ यस्य तस्मात् - तिकादेः निन्दायामिति निवृत्तं स्वरितयाभावात् । तथा चापत्यसामान्येऽयं प्रत्ययः । 10 इआरपवाद इति । तिकादिभ्यो यथास्त्र प्राप्ता अदन्तत्वादिनिमित्ता हञादयोऽनेन बाध्यन्ते इति भावः । तिकस्य कितवस्य चापत्यमित्यर्थे आयनिमि आदिस्वरवृद्धो "तकायनिः कैतवायनिरिति । गणं पठति-तिक कितव इत्यादिना । शाठयशब्दो यञन्तो वेति । शठतीति शठ 15 पचाद्यच् । शठस्य वृद्धमपत्यमित्यर्थत्वे गर्गादिपाठपरिकल्पनाद् यञन्तः, कृदन्तत्वसंभावनायां च 'शठ' रुजाविशरण - गत्यवसादनेषु इत्यस्मात् कर्मणि ध्यणन्तः इति भावः । तस्मादायनिञि शाठयायनिः । यञन्तादायन णेवे त्येके । शाठयशब्द इह ध्यणन्त एव तस्मादेवायनिन्, यथ 20 शठशब्दादजन्ताद् वृद्धापत्ये यत्रा निष्पन्नस्तस्माद् युवापत्ये “ यञिञः” [६.१.५४.] इत्यायनणेवेत्येकेषां मतमिति | भावः । दगु-कोशल-कर्मार-च्छाग-वृषाद्यादिः ||६|१|१०८|| दगु कौशल कर्मार छाग वृष इत्येतेभ्योऽपत्ये यकारादिरायनिन्प्रत्ययो भवति 1 55 दागम्यायनिः । कौशल्यायनिः । जनपदसमानशब्दात् क्षत्रियात् 'दुनादि० ' [ ६.१.११८. ] इत्यादिना भ्य एव । कौशल्य इति । कार्मार्याणिः । छाग्यायनिः । वाययणिः ॥ १०८॥ ... अथ कौरव्यशब्दविषये विशेषं वक्तं प्रक्रमते औरसशब्देन क्षत्रियप्रत्ययान्तेनेत्यादि । उरसा शेते इति 25 विग्रहे उप्रत्ययान्त उरसशब्दः पृषोदरादित्वादुरसः सलोपः, उरसस्यापत्यं वृद्धं क्षत्रिय औरसः “राष्ट्र क्षत्रियात् सरूपात् ० [६.१.११४.] इत्यभि सति औरसशब्दः क्षत्रियप्रत्ययान्तः तेन सहैव कौरव्यशब्दोऽपि पठ्यत इति सोऽपि क्षत्रियापत्यप्रत्ययान्तः “दुनादि० [६.१.११८.] इति व्यान्त 30 एवेह गृयते । यश्च लोहितादि पठितत्वाद् यञन्तः, कु दित्र्यान्तो वा तस्मादायनिञ् न भवतीति भावः तदाहअन्यस्मादिमेवेति । क्षत्रिय वाचकादन्यस्मात् कौरव्य शब्दाद् युवापत्येऽदन्तत्वलक्षण इमेव भवति, न आयनिम् इति भावः । सोऽपील् न श्रूयत इत्याह- तस्य च 35 "ञिदार्षादणिञोः” [६.१.१४०.] इति लुबिति । तथाच वृद्धपत्य युवाप्रत्ययेाः समानं रूपमित्याह- कौरव्याः, कौरव्यः पुत्र इति । ननु क्षत्रियप्रत्ययायान्ताद्नादि०" [६.१.११८.] इत्यग्रिमसूत्रेण त्र्य एव परविहितस्य आयनिञोऽपि लुप् कुतो नेत्याह- आय- त्वात् इति कोशलानां क्षत्रियाणामपत्यं कोशलानां जनपदस्य 75 श० म० म्यासानुसन्धानम् - दगु० । दगुर्नाम 60 कश्चित् परमप्रकृतिः । कोशलशब्दः इह राज विशेषेऽन्यत्र क्षत्रियविशेषजनपद- विशेषोभयवाचकश्च । सोऽयं पाणिनीये दन्त्यसकारमध्यः पठ्यते, बहुत्र च तथैव प्रयुज्यते, इह च तालव्यमध्यः इत्याचार्यद्वयप्रामाण्यादुभयं साध्वेवेति मन्तव्यम् । कर्मारः, लौहकारः, छागवृषौ प्रसिद्धौ एते- 65 भ्योऽपत्ये यकारादिरायनि विधीयते । दगोरपत्यमित्यर्थे यायनिञि आदिस्वरवृद्धौ " अस्वयंभुवोऽवू” [७.४.७०.] इत्यादेशे दाग व्यायनिरिति एवं कोशलस्यापत्यमित्थे कौशल्याय निरिति । कौशल्यशब्दोऽपि बहुशः प्रयुक्तो दृश्यते इति तरसाधनोपायमाह - जनपदसमानशब्दात् 70 क्षत्रियात् दुनादि इति व्य एवेति । अयमाशयः--- राजविशेषवाचकादेव कोशलशब्दादनेन सूत्रेणायनिञ्यादिः । यश्च क्षत्रियविशेष जनपदविशेषोभयवाचकस्तस्मात् "दु "Aho Shrutgyanam"

Loading...

Page Navigation
1 ... 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132 133 134 135 136 137 138 139 140 141 142 143 144 145 146 147 148 149 150 151 152 153 154 155 156 157 158 159 160 161 162 163 164 165 166 167 168 169 170 171 172 173 174 175 176 177 178 179 180 181 182 183 184 185 186 187 188 189 190 191 192 193 194 195 196 197 198 199 200 201 202 203 204 205 206 207 208 209 210 211 212 213 214 215 216 217 218 219 220 221 222 223 224 225 226 227 228 229 230 231 232 233 234 235 236 237 238 239 240 241 242 243 244 245 246 247 248 249 250 251 252 253 254 255 256 257 258 259 260 261 262 263 264 265 266 267 268 269 270 271 272 273 274 275 276 277 278 279 280 281 282 283 284 285 286 287 288 289 290 291 292 293 294 295 296