Book Title: Bruhannyasa Part 6
Author(s): Lavanyasuri
Publisher: Siddhhem Prakashan Samiti Botad
View full book text
________________
[ पा० १ सू० १८. ]
विहितः कलिशब्दादपि दृष्टं सामेत्यधिकारे " कलेक् [पा०सू० ४.२.८.] इति सूत्रेण ढकू (एयणू) त्रिहितः स एव प्राग्वतीयेषु सर्वेष्वर्थेषु विहित इति--इदमर्थं आगतार्थऽन्यत्र च सर्वत्र स एव वाच्यः इति वार्तिककृदाशयः । 5 तया च प्रायः स्वमतेऽपि अग्निशब्दात् कलिशब्दाच्च प्राग्वतीये काप्यर्थे प्रत्ययान्तरस्य विधानं दृश्यते इति पण एव प्रयोग उचित इति प्रतिभाति । अत एवेद मथेऽपि एयणेोदाहृतो वृतौ । प्राग्वतीयेष्वर्थेषु एयणन्तयोरेतयोः प्रयोगमुदाहरति-कलये हितमित्यादिना । 10 ६|६|१७||
श्रीसिद्धहेमचन्द्रशब्दानुशासने कठोऽध्यायः ।
"1
२६
[ २.४.९५.] इति ङीलग् न भवति, • गोवान्ते स्व० [२.४.९६. इतिहस्त्रे, पृथिवयः रूपं 40 भवति । एवं पृथिव्या अपत्यानां राय इति विग्र अने नामि, तस्य " सङ्घ घोषाऽक० [६.३.१७२.] इत्यणो निपये " यञञोश्या वर्णान्त” [६.१.१२६.] इति लुपः न प्रागूजितीये " [६.१.१३५.] दनि निषे सङ्घार्थे णि पार्थिव इति रूयं भवतीति प्रयोजनमंत्र- 45 विधानस्य । अन्यथा गोत्राददण्ड" [६.१.१६९.] इत्यकञ् स्यादिति भावः ||६१४८||
उत्सादेरञ् ||६|१|१९॥
पृथिव्या आज || ६ | १|१८||
त०प्र०-उत्स इत्येवमादिभ्यः शब्देभ्यः
त०प्र० - पृथिवीशब्दात् प्राग्रजितीयेर्थेऽ- प्राग्रजितीयेऽर्थेऽनिदम्यणपवादे चाञ्प्रत्ययां 50 निदम्यrपवादे व नाञ इत्येतौ प्रत्ययौ भवतः । भवति । उत्सस्येदमौत्सम् । औदपानम् । पृथिव्यां भवः पार्थिवः । ञओः स्त्रियां विशेषः । अणपवादे च, उत्सस्यापत्यम् औत्मः । 15 पार्थिवा । पार्थिवी । अणपवादे व पृथिव्या औदपानः । तरुण्या अपत्यं तारुणः तालुनः । अपत्यं पार्थिवः । पार्थिवा । पार्थिवी । अत्र पञ्चालेषु भवः पाञ्चालः । अत्र इञ् मयण vaण स्यात् । ङीबहुषु लुप् संघादिष्वणिति अकञ्च प्राप्नुवन्ति । कुरोरपत्यं कौरव्य इति 55 प्रयोजनमविधानस्य ||१८|| ञ्यविधी कुरुशब्दापादानस्थानवकाशत्वाद भवति । कौरव इति त्वपत्यस्यापीदमर्थविवक्षायां भविष्यति । उत्तरर्ष वष्कयशब्दस्य समासे प्रतिषेधादुत्साद्यन्तस्यापीह प्रत्ययः । तेन गोधनुभ्य आगतं गौधेनवमिति सिद्धम | 60 अन्यथा रूप्य मयटौ स्थाताम् ।
श०भ० न्यासानुसन्धानम् — पृथिव्या० । 20 प्रागूजिताद् अनिदमि अणपत्रादे इति पदत्रयमनुवर्तत एव । तथा च सूत्रार्थमाह-प्रथिवीशब्दादिति । उदाहरतिपृथिव्यां भव इत्यादिना । पृथिवीशब्दाद्द् भवायें अञि च पुंसि रूपविशेष इति प्रत्ययभेदविधानं किमर्थमिस्याशङ्कयोत्तरयति अञोः स्त्रियां विशेष इति । 25 जन्तस्य स्त्रियां " आत् " [ २.४.१८.] इत्यापि पार्थिवा इति रूपम् । अञन्तस्य तु “ अणजेयेकणू ” [२.४.२० . ]
उत्स उदपान विकर विनद महानद महानस महाप्राण महाप्रयाण तरुण तलुन
|
धेनु पड़िक जगती बृहती free अनुष्टुभ
इति ङयां पार्थिवीति रूपमित्युभय सिद्धयर्थमुभयोर्विधानमिति | जनपद भरत उशीनर ग्रीष्म अच्छन्दसि 65
भावः । अणपवादग्रहणव्यावर्थमाह- अणपवादे च पृथिव्या अपत्यं पार्थिव इति । अपत्यार्थ पृथिवी30 शब्दाद् अपवादे “ 'डन्या रयूङः [ ६.१.७०. ]
"3
|
इत्येयणि प्रान्ते तस्य बाधनार्थमिहाणपवादग्रहणमावश्यकमिति भावः । तदाह – अत्रैयण स्यादिति आञोः स्त्रियां रूपे विशेषस्योक्तत्वेऽप्यन् विधानस्य प्रयोजनान्तराण्यपी स्याह — ङी बहुषु लुप, संवादिण इति 35 प्रयोजनमविधानस्येति ङोः " अणत्रेयणू [२.४.२०.] इत्यनेनोक्त एव, पृथिव्या अपत्यानीत्यर्थे विहितस्याञो " यञञोश्यापर्णान्त०" [६.१.१२६.] इति लुपि, गौरादिषु पृथिवीति पाठात् "ज्यादे गौणस्य • "
71
पीलुकण उदस्थान देशे वृषद् अंश वृषदंश इत्यन्ये । भल्लकीय रथन्तर मध्यंदिन बृहत् महिमन् मिहद्दित्यपि केचित् ।
सत्वत् सच्छब्दो मत्वन्तः । सत्वतोऽपत्यं तत्र भयो वा सात्वतः । अन्ये तु नागमभि- 70 च्छन्ति । सात्यन्तः ।
कुरु पञ्चाल इन्द्रावसान उष्णिह ककुक् अकारान्तावेतावित्यन्ये । सुवर्ण हंसपथ वर्धमान इति उत्सादिः ॥ १९ ॥
श०म० न्यासानुसन्धानम् - उत्सादे:० उत्सशब्द आदौ यस्य शब्दसमूहस्य स उत्सादिः, तस्मात् ।
"Aho Shrutgyanam"
175

Page Navigation
1 ... 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132 133 134 135 136 137 138 139 140 141 142 143 144 145 146 147 148 149 150 151 152 153 154 155 156 157 158 159 160 161 162 163 164 165 166 167 168 169 170 171 172 173 174 175 176 177 178 179 180 181 182 183 184 185 186 187 188 189 190 191 192 193 194 195 196 197 198 199 200 201 202 203 204 205 206 207 208 209 210 211 212 213 214 215 216 217 218 219 220 221 222 223 224 225 226 227 228 229 230 231 232 233 234 235 236 237 238 239 240 241 242 243 244 245 246 247 248 249 250 251 252 253 254 255 256 257 258 259 260 261 262 263 264 265 266 267 268 269 270 271 272 273 274 275 276 277 278 279 280 281 282 283 284 285 286 287 288 289 290 291 292 293 294 295 296