Book Title: Bruhannyasa Part 6
Author(s): Lavanyasuri
Publisher: Siddhhem Prakashan Samiti Botad
View full book text
________________
PARAMANARunw
पा० . ० ४३.) मीसिरहेमचन्द्रशब्दानुशासने षष्ठोऽध्यायः । उच्यते इत्यादिना । यथा संप्रयोगो भवति तयोच्यते इति | ६.३.१६०. इति शषिकोडणेवेह नापत्यार्थप्रत्यय भावः । तदेव प्रदर्शयति-अपत्यसामान्य विवक्षायामि- इति भावः ।
40 त्यादिना । अयमाशय:-प्रकृतसूत्रं वापत्यविवक्षायामेव अथ गण पठति-गर्ग वत्स इत्यादिना । गणान्तर्गताः
प्रवर्तते । यत्र च वृद्धापत्यमपि न तस्वेन (वृद्धापश्यत्वेन) | शम्दा व्यत्पादिता लपन्यासे इति न व्यत्पाद्यन्ते गौरव5विवक्षितमपि तु सामान्यतोऽपत्यत्वेन विवक्षितं तत्र प्रकृत
भयात् । मनुः तन्तुम पृथक पृथक समस्तो च पठितो सूत्रस्याप्रकृत्या सामान्येन "सोऽपत्ये" [६.१.२८] इति
पाणिनीये समस्तपाठो न दृश्यते । मनायोशब्द: सूत्रेणाणि आद्यस्वरवृधी अयादेशे स्त्रियामणन्तत्वाद् च्या
प्रकृतगणे पठ्यते । तस्मात् यति परतः " जातिश्च णि-45 मानवीति रूपस्य सम्भव इति । ननु यत्र सूत्रे वृद्ध
तद्धितयस्वरे" [३.२.५१.] इति पुवद्भावः स्यादिति इत्यस्य सम्यन्धोऽवश्यमभिप्रेतस्तईि अमदग्नेरन्तरापायं
-स्त्रियो रूपे विशेषाभाव इत्याशङ्कायामाह-अयणोः परशुरामः 'जामदग्न्यः' इति पराशरस्यानन्तरापरयं न्यास:
प्राप्तावश्य पाठः। पुंबदभावस्तु" कौण्डिन्या. पाराशर्य इति कथमुख्यते इत्याशङ्कते, ननु कथमनन्तरो
गस्त्ययो६ि.१.१२७.Jइति निर्देशादनित्यति रामो जामदग्न्य इत्यादिना । उत्तरयति-पुत्रेऽपि पौत्रा
म भवतीति । स्वाभाविकल्याण: "ड्यापाडः" 50 दिकार्यकरणादिति । अयमाशयः-अनन्तरापत्य एव
[६.१.७०.] इत्येयण प्राप्तावस्येह पाठस्तदाधनार्थ वृदयविवक्षया वृद्धार्थप्रत्ययस्य सम्भव इति । तद्विवक्षा
कृतः । यजि सति पुंवद्भावस्तु न भवति, पुंबद्भावस्या15 कारणं च पौत्रादिकार्यकरणम् । परशुरामस्य नहि कश्चित्
नित्यस्वाश्रयणात् । अनिस्यत्वे मानं च "कौण्डिन्यागपुत्रः भयते येन वापत्यवियक्षायां जमदग्नेः प्रत्ययः
स्त्ययोः" [६.१.१२७.] इति सूत्रो कौण्डिन्येति निर्देश स्यात् । पठयते च गणे जमदग्निशब्दः, तेन शायते राम
एव । कुण्डिनीशन्दाद् पदापत्येऽनेन यति पुवदावे सति 55 एव पितुः पौत्रादिकार्यमपि पिण्याविच्छेदरूपं करोति, तस्य,
“नोऽपदस्य तदिते" [७.४.६१.J इत्यन्त्यस्वरादेहूंकि चिरजीवित्वभवणात, तथाहि
कोण्डय इत्येव रूपमुचितम्, नतु कौण्डिन्य इति, तथा 20 "अवस्थामा बलिया॑सो हनुमांध विभीषणः ।
चानेन सूमनिर्देशेन पुंवद्रावस्यानित्यरवे सूचिते पुंवदकृपः परशुरामश्च सप्तैते चिरजीविनः ।।"
भावात् इवर्णस्य लोपे कौडिन्य इति रूपं भवति । इति चिरजीविषु सप्तसु तस्य परिगणनम् । एवं तयेहापि पुंवद्रावाभावे मानाय्य इति रूपं भवेदित्येतदर्थ 60 व्यासस्यापि पुनः शुकदेव आजन्म ब्रह्मचार्येव वीतरागः | गणे मनायीशब्दः पठितः इति भावः । एतदने सूनु
परित्यक्तगृहस्थधर्मा च भूयते इति ब्यासेनैव चिरंजीवता | शब्दः पठ्यते । पाणिनीये च नये ' मनायी-सूनु-' 25 पराशरस्य पिण्डाविच्छेदरूपं पौत्रादिसन्ततिकार्य सम्पादितमिति |
शब्दः समस्त एव पठथते, न तु व्यस्त इति विशेषः । पराशरशब्दस्य प्रकृतगणे पाठसामर्थ्यात् तस्यैव तवृद्धापत्यत्य-तत्वं च लक्षणकचक्षुष्कैरेव ज्ञेयम् ।।६।१।४२।। विवक्षेति । अथानन्तरापत्यत्वेन जमदग्नः पराशरस्य चापत्यमिति विवक्षायां कीहश रूपमिति चेदाह-अनन्तरापत्य- मधु-पभ्रोपिण-कोशिके ॥६४३॥ 65 विवक्षायां जामदग्नः पराशरिरिति । तादृशविव
मधुशब्दादब शब्दाच यथासंख्य ब्राह्मणे 30 क्षायां जमदग्नेः “सोऽपत्ये" [६.१.२८.] इत्य,
कौशिके व वृद्धेऽपत्येऽर्थे यञ्प्रत्ययो भवति । आदिस्वरवृद्धी इवर्णलोये च जामदग्न इति रूपम् ।।
माधव्या ब्राह्मणः, माधवोऽन्यः। बाभ्रव्यः पराशराय "अत इम्" [६.१.३१.] इतीनि आदिस्वर.
कौशिकः, बाभ्रवेोऽन्यः। बनोर्गादिपाठाद वृद्धौ अवर्णलोपे च पाराशरिरिति भविष्यतीति भावः।।
यत्रि सिद्ध कौशिके नियमार्थ वचनम् । गर्गादि-10 कथं पाराशर इति ? पराशराद् वृक्षापत्ये यम्, | पाठस्तु लोहितादिकार्यार्थः सेन बाध्यायणी 35 अनन्तरापत्ये च इस युज्येते अपि, अण् तु कथमप्यप्राप्त | इति डायम् । केचित् तु अकौशिकेऽपि लेाहिता
इति पाराशर इति प्रयोगः कथमिति प्रभाशयः । उत्तरयति- | दिपाठा यअमिच्छन्ति । तन्मतेनेदं यविधान तस्येदमिति विवक्षायां भविष्यतीति । नामापत्य- | बोलोंहितादेबहिष्करणार्थम् । तेन कौशिक स्खेन विवक्षा अपि तु तत्संबन्धित्वमात्रेणेति "तस्येदम् " | यनि सति लोहितादिकार्य न भवति । तथा ९
"Aho Shrutgyanam"

Page Navigation
1 ... 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132 133 134 135 136 137 138 139 140 141 142 143 144 145 146 147 148 149 150 151 152 153 154 155 156 157 158 159 160 161 162 163 164 165 166 167 168 169 170 171 172 173 174 175 176 177 178 179 180 181 182 183 184 185 186 187 188 189 190 191 192 193 194 195 196 197 198 199 200 201 202 203 204 205 206 207 208 209 210 211 212 213 214 215 216 217 218 219 220 221 222 223 224 225 226 227 228 229 230 231 232 233 234 235 236 237 238 239 240 241 242 243 244 245 246 247 248 249 250 251 252 253 254 255 256 257 258 259 260 261 262 263 264 265 266 267 268 269 270 271 272 273 274 275 276 277 278 279 280 281 282 283 284 285 286 287 288 289 290 291 292 293 294 295 296