Book Title: Agam 05 Ang 05 Bhagvati Vyakhya Prajnapti Sutra Part 16 Sthanakvasi
Author(s): Ghasilal Maharaj
Publisher: A B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
View full book text
________________
२७
प्रमेयचन्द्रिका टीका श०२५ उ.५ ६०२ सागरोपमादि कालमाननिरूपणम् नो वा असंख्यातावसर्पिण्युत्सर्पिणीरूपो भवति पुलपरिवर्तः, किन्तु 'अणंताओ ओसपिगी उस्सप्पिीओ' अनन्तावसर्पिण्युत्सर्पिणीरूपः पुलपरिवर्ती भवतीति । ' एवं जाव सव्वद्धा' एवं यावत् सर्वाद्धा - सर्वकालः यावत्पदेन अवीवाद्धा अनागताद्धात्म ककालयोः संग्रहः तथा वातीतानागतसर्वकालोऽपि न संख्यातावसर्पिण्युत्सर्पिणीरूपो भवति न वा असंख्यातावसर्पिण्युत्सर्पिणीरूपो भवति किन्तु अनन्तवसर्पिण्युत्सर्पिणीरूपो भवतीति भावः । 'पोगलपरियट्टाणं भंते ! किं संखेज्जाओ ओसविणी उस्सप्पिणीओ पुच्छा' पुद्गलपरिवर्त्ताः खलु भदन्त ! कि संख्यातावसर्पिण्युत्सर्पिणीकालरूपाः, अथवा असंख्यातावसर्पिण्युसर्पिणीकालरूपा भवन्ति अथवा अनन्तावसर्वियुत्सर्पिणीकालरूपाः पुद्गलपरिवर्त्ती भवन्तीति पृच्छा - प्रश्नः, भगवानाह - 'गोयमा' इत्यादि, 'जोयमा' हे नो असंखेज्जाओ' हे गौतम! एक पुद्गल परिवर्त्त संख्यात उत्सर्पिणी अवसर्पिणीरूप नहीं होता है असंख्यात उत्सर्पिणी अवसर्पिणीरूप नहीं होता है किन्तु - 'अर्णताओ ओस्सप्पिणी उस्सपिणी भो' अनन्त उत्सर्पिणी अवसर्पिणीरूप होता है।
'एवं जाव सव्वद्धा' इसी प्रकार से अतीत अनागत और सर्वाद्धा रूप काल भी अनन्त उत्सर्पिणी अवसर्पिणी रूप होते है संख्यात अथवा असंख्यात उत्सर्पिणी अवसर्पिणी रूप नहीं होता है।
'पोग्गल परियहा णं भते । किं संखेज्जाओ ओणि उत्सर्पिणीओ पुच्छा' हे भदन्त ! बहुत पुद्गलपरिवर्तरूप काल क्या संख्यात उत्सर्पिणी अवसर्पिणी काल रूप होते हैं ? अथवा असंख्यान उत्सर्पिणी अवसर्विणीरूप होते है ? अथवा अनन्त उत्सर्पिणी अवसर्पिणी रूप होते हैं ?
खेज्जाओ' हे गौतम ! इस परिवर्त सभ्यात उत्सर्पिदी व्यवसर्पिथी રૂપ હેતુ નથી. અસંખ્યાત ઉત્સર્પિણી અવસર્પિણીરૂપ પણ હેતુ નથી, પરંતુ 'अनंताओ ओसिणी उस्सप्पिणीओ' मन' उत्सर्पिली अवसर्पिली३य होय .
'एव' जाव सव्वद्धा' पेन प्रमाये अतीत अनागत भने सर्वाद्धा ३५ કાળ પણ અનંત ઉત્સર્પિણી અવસર્પિ`ણી રૂપ હાય છે. સખ્યાત અથવા અસ ખ્યાત ઉપિ થ્રી અવસર્પી રૂપ હાતા નથી.
'पोग्गल परियट्टा णं भंते किं सखेज्जाओ ओस्रप्पिणी उस्सप्पिणीओ पुच्छा' हे भगवन् सघणां युगस परिवर्त ३५ आज शु संख्यात उत्सर्पिणी અવસર્પિણી કાળ રૂપ હાય છે ? અથવા અસંખ્યાત ઉત્સર્પિણી અવસર્પિણી રૂપ હોય છે ? અથવા અનત ઉત્સર્પિણી અવઋર્પિી રૂપ હાય છે ? આ
શ્રી ભગવતી સૂત્ર : ૧૬