________________
यांगसार टीका। आम-स्वरूपमें कहा है -
नष्टं छास्थविज्ञानं नष्ट केशादिवर्धनम् | नष्टं देहमलं कृला नष्टे घालिचतुष्टये ॥ ८॥ नष्ट मर्यादविज्ञानं नष्टं मानसगोचरम् । नष्टं कर्ममलं दुष्टं नष्टो वर्णात्मको ध्यानः ॥ ५॥ नष्टाः क्षुत्तङ्मयम्वेदा नष्टं प्रत्येकबोधनम् । . नष्ट भूमिगतम्पर्श नष्टं चन्द्रियजं सुखम् ॥ १० ॥ नष्टा सदेहजा छाया नाटा चेन्द्रियजा प्रभा । नया सूर्यप्रभा तत्र सूनेऽनन्तचतुष्टये ॥ ११ ।। तदा स्फटिमका तेजोमू लिये वः । जायते क्षीणदोषम्य सप्तधातुविवर्जितम् ॥ १२ ॥ शुधा तृषा मयं द्वषो रागो मोहश्च चिन्तनम् । जस रूजा च मृत्युश्च स्वतः खेदो मदो रतिः ॥ १५॥ विभयो जननं निद्रा विषादोऽष्टादश ध्रुवाः । त्रिजगत्सर्वभूतानां दोषाः साधारणा इमे ॥ १६ ॥ पतैषिविनिमुक्त: सोऽयमाप्तो निरञ्जनः ।
विद्यन्ते येषु ते नित्यं नेऽत्र संसारिणः स्मृताः ॥१७॥ भावार्थ-ज्ञानावरणादि चार घातीय कोंके भय होजानेपर अल्पज्ञानीकामा ज्ञान नहीं रहता, केश नखादि नहीं बढ़ते, शरीरका सर्व मल दूर होजाता है, ज्ञान मर्यादा रूप नहीं होकर अमर्यादारूप अनन्त होजाता है, मनका संकल्प विकल्प नहीं होता है,