Book Title: Visheshavashyak Bhashya Part 05
Author(s): Jinbhadragani Kshamashraman, Chaturvijay
Publisher: Harakchand Bhurabhai Shah
View full book text ________________
विशेषा०
बृहद्वत्तिः ।
॥८३३॥
SAR
प्रायवतः परस्य मतमाशङ्कय परिहरनाह
नै वसंतं अवसंतं ति वा मई नासरीरगहणाओ। फुसणाविसेसणं पि य जओ मयं संतविसयं ति ॥२०२१॥ _ 'अशरीरं वावसन्तं' इत्यत्र लुप्तस्याकारस्य दर्शनाद् 'न वसन्तमवसन्तं काप्यतिष्ठन्तम्' इति व्याख्यानतो नास्ति मुक्त्यवस्थायां जीवः, काप्यवसनात् , असत्त्वादेव च नामु प्रिया-पिये स्पृशत इति परस्य मतिर्भवेत् । तदेतद् न । कुतः? इत्याह- अशरीरग्रहणात् । एतदुक्तं भवति- 'न विद्यते शरीरं यस्य' इत्यत्र पर्युदासनिषेधात् पूर्वोक्तयुक्त्या मुक्त्यवस्थायामशरीरो जीवो गम्यते, इत्यतोत्राकारप्रश्लेषव्याख्यानं कर्तुन पार्यते, अशरीरग्रहणाद् मुक्तौ जीवसिद्धेः । किञ्च, प्रिया-प्रिये न स्पृशतः' इति यदशरीरस्य स्पर्शनाविशेषणं तदपि यस्मात् सद्विषयमेव मतम् , तस्माद् न मुक्तो जीवस्याभावः । यदि शरीरशब्दस्य जीवाभावो वाच्यः स्यात् तदा तं प्रिया-पिये न स्पृशत इति विशेषणमनर्थकं स्यात् । न हि 'वन्ध्यापुत्रं प्रिया-ऽप्रिये न स्पृशतः' इति विशेष्यमाणं विराजते । तस्माद् मुक्त्यवस्थो जीव एवाशरीरशब्दवाच्यः, न पुनस्तदभावः। ततो नाकारप्रश्लेषव्याख्यानं युज्यत इति । तदेवं 'अशरीरं वा वसन्त' इत्यनेन जीवकार्मणशरीरवियोगलक्षणस्य मोक्षस्य मुक्तजीवसत्त्वस्य चाभिधानात् तनिषधं कुर्वतस्तवाभ्युपगमविरोध एवेति ॥ २०२१ ।।
एवमपि मुक्तस्य सुखाभावलक्षणं तृतीयपक्षमप्रतिविहितमेवोत्पश्यन् परः प्राहएवं पि होज्ज मुत्तो निस्सुह-दुक्खत्तणं तु तदवत्थं । तं नो पिय-ऽप्पियाई जम्हा पुण्णे-यरकयाइं ॥२०२२ ॥ नाणाऽबाहत्तणओ न फुसंति वीयराग-दोसस्स । तस्स प्पियमप्पियं वा मुत्तसुहं को पसंगोऽत्थ ? ॥ २०२३ ॥
एवमुक्तमकारेण मुक्तो जीवो भवेदित्यकामैरप्यभ्युपगतमस्माभिः, तथा च सति जीवस्य कर्मवियोगलक्षणो मोक्षः, तत्र जीवसत्वं च सिद्धम् । यत्तु निःसुख-दुःखत्वं सिद्धस्य मया प्रेरितं तत् "प्रिया-अप्रिये अशरीरं न स्पृशतः" इति वचनात् तदवस्थमेव । अत्रोत्तरमाहतदेतद् न, यस्मात् पुण्य-पापकर्मजनिते एव जीवानां पिया-पिये सांसारिकसुख-दुःखे भवतः। ते च तं क्षीणनिःशेषपुण्य-पापकर्माण | सकलसंसारार्णवपारमाप्तं मुक्तात्मानं न स्पृशत इत्युत्तरगाथायां संबन्धः । न चैतावता तस्य निःसुखत्वमिति स्वयमेव द्रष्टव्यम् । कुतः?
१ न वसन्तमवसन्तमिति वा मतिन शरीरग्रहणात् । स्पर्शनाविशेषणमपि च यतो मतं सद्विषयमिति ॥ २०२१ ॥ २ एवमपि भवेद् मुक्तो निःसुख-दुःखत्वं तु तदवस्थम् । तद् नो प्रिया-प्रिये यस्मात् पुण्ये तरकृते ॥ २०२२ ॥ ज्ञानाऽनावाचवतो न स्पृशतो वीतराग-द्वेषस्य । तस्य प्रियमप्रियं वा मुक्तसुखं कः प्रसोध ॥ २०२३ ॥
८३३॥
Jan Education Internati
For Personal and Price Use Only
Mww.jainabrary.org
Loading... Page Navigation 1 ... 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132 133 134 135 136 137 138 139 140 141 142 143 144 145 146 147 148 149 150 151 152 153 154 155 156 157 158 159 160 161 162 163 164 165 166 167 168 169 170 171 172 173 174 175 176 177 178 179 180 181 182 183 184 185 186 187 188 189 190 191 192 193 194 195 196 197 198 199 200 201 202