Book Title: Visheshavashyak Bhashya Part 05
Author(s): Jinbhadragani Kshamashraman, Chaturvijay
Publisher: Harakchand Bhurabhai Shah
View full book text ________________
विशेषा.
बृहद्वति।
॥९३०॥
हाला
इति नियुक्तिगाथार्थः । 'माया य रु।सोमा' इत्यादि सर्व मूलावश्ककटीकालिखितार्यरक्षितकथानकादवसेयमिति ॥ २२८८ ।
भाष्यकारो 'देविंदवंदिएहि' इत्यादिभावार्थमाहनाऊण रक्खियज्जो मइ-मेहा-धारणासमग्गं पि । किच्छेण धरेमाणं सुयण्णवं पूसमित्तं पि ॥ २२८९ ॥ अइसयकओवओगो मइ-मेहा-धारणाइपरिहाणे । नाऊणमेस्सपुरिसे खेत्तं-कालाणुरूवं च ॥ २२९० ॥ साणुग्गहोऽणुओगे वीसुं कासी य सुयविभागेण । सुहगहणाइनिमित्तं नए य सुनिगहियविभागे॥२२९१॥ सविसयमसदहंता नयाण तम्मत्तयं च गिण्हंता । मण्णंता य विरोहं अपरिणामातिपरिणामा ॥२२९२॥ गच्छेज्ज मा हु मिच्छं परिणामा य सुहुमाइबहुभेए । होज्जाऽसत्ते घेत्तुं न कालिए तो नयविभागो॥२२९३॥
व्याख्या- स देवेन्द्रवन्दितः श्रीमानार्यरक्षितमूरिनिजशिष्यं दुर्बलिकापुष्पमित्रमपि कृच्छ्रेण श्रुतार्णवं धारयन्तं ज्ञात्वा विनेयवर्गे सानुग्रहो वक्ष्यमाणकालिकादिश्रुतविभागेन विष्वक् पृथक् चरण करणाद्यनुयोगान कार्षीदिति संबन्धः । कथंभूतं दुर्वलिकापुष्प| मित्रम् ? मति-मेधा-धारणासमग्रमपि, तत्र 'मनु बोधने मननं मतिरवबोधशक्तिः, मेधा-पाठशक्तिः, धारणा- अवधारणशक्तिः, ताभिः
समग्रं युक्तमपि । तथा, अतिशयज्ञानकृतोपयोगतया एष्यतो भविष्यतः पुरुषांश्च ज्ञात्वा । कथंभूतान् ? । मति-मेधा-धारणादिपरिहीणान् । तथा क्षेत्र-कालानुरूपं च ज्ञात्वा न केवलमनुयोगान् पृथगकापीत् , तथा नयांश्च नैगमादीन् 'अकात्'ि इति वर्तते । कथंभूतान् । सुष्टु- अतिशयेन निगृहितो व्याख्यानिरोधेन च्छन्नीकृतो विभागो व्यक्ततापादानरूपो येषां ते सुनिगृहितविभागास्तांस्तथाभूतान् । किमर्थम् । सुखग्रहणादिनिमित्तम् , आदिशब्दाद् धारणादिपरिग्रहः ।
EARTHA
आ०नि०पू० १३८ । २ ज्ञात्वा रक्षितार्यो मति मेधा-धारणासमग्रमपि । कृच्छ्रेण धारयन्तं श्रुतार्णवं पुष्पमित्वमपि ॥ २२८९ ॥
अतिशयकृतोपयोगो मति-मेधा-धारणादिपरिहीणान् । ज्ञात्वैष्यतः पुरुषान् क्षेत्र-कालानुरूपं च ॥ २२९० ॥ सानुग्रहोऽनुयोगे विष्वगकाषींच्च धुतविभागेन । सुखग्रहणादिनिमित्तं नयांश्च सुनिगृहितविभागान् ॥ २२५१ ॥ स्वविषयमश्रद्दधाना नयानां तन्मात्रकं च गृह्णन्तः । मन्वानाच विरोधमपरिणामा-ऽतिपरिणामाः ॥ २२९२ ॥ गच्छेयुर्मा खलु मिथ्यात्वं परिणामाश्च सूक्ष्मादिबहुभेदाः । भवेयुरशक्ता ग्रहीतुं न कालिके ततो नयविभागः ॥ २२९३ ॥
॥९३०॥
Jain Educationa.Inter
For Personal and Price Use Only
Loading... Page Navigation 1 ... 130 131 132 133 134 135 136 137 138 139 140 141 142 143 144 145 146 147 148 149 150 151 152 153 154 155 156 157 158 159 160 161 162 163 164 165 166 167 168 169 170 171 172 173 174 175 176 177 178 179 180 181 182 183 184 185 186 187 188 189 190 191 192 193 194 195 196 197 198 199 200 201 202