Book Title: Visheshavashyak Bhashya Part 05
Author(s): Jinbhadragani Kshamashraman, Chaturvijay
Publisher: Harakchand Bhurabhai Shah

View full book text
Previous | Next

Page 195
________________ विशेषा० ॥९९३॥ Jain Educationa Inter तं जइ सव्वनयमयं जिणमयमिच्छसि पवज्ज दो रासी । पयविप्पडिवत्तीए वि मिच्छत्तं किं नु रासीसु ?|| २४८०॥ इच्छतु वा समभिरूढनयस्त्वमिव जीवाद भिन्नमपि तदेशं नोजीवम्, तथाप्येकनयस्येदं मतमैकनयिकम्, मिध्यात्वं चैतच्छा क्यमतवत्, इत्यतो न तत् प्रमाणीकर्तव्यम् । सम्यक्त्वं तु सर्वनयमतावरोधेन समस्तनयमतसंग्रहेणैव भवति । ततो यदि सर्वनयमयं जनमतं प्रमाणमिच्छसि तदा प्रतिपद्यख जीवा - ऽजीवलक्षणौ द्वावेव राशी, अन्यथा “पैयमक्खरं पि एकं पि जो न रोएइ सुत्तनिद्दिवं । सेसं रोयन्तोऽवि हु मिच्छद्द्द्दिट्ठी मुणेयच्वो ॥ १ ॥ " १२५ इत्यादिवचनात् पदविप्रतिपत्त्यापि मिध्यात्वमापद्यते, किमुत सकलेषु राशिषु विप्रतिपत्या तद् न भविष्यति । इति ॥२४८० ॥ तदेवं युक्तिभिर्गुरुणा संबोध्यमाने रोहगुप्तेऽग्रतः किं संजातम् १ इत्याह ऐवं पि भण्णमाणो न पव्वज्जइ सो जओ तओ गुरुणा । चिंतियमयं पणट्ठो नासिहई मा बहुं लोगं ॥२४८१॥ तो णं रायसभाए निग्गिहामि बहुलोगपच्चक्खं । बहुजणनाओऽवसिओ होही अगेज्झपक्खो त्ति ॥ २४८२ ॥ तो बलसिरिनिवपुरओ वायं नाओवणीयमग्गाणं । कुणमाणाणमईया सीसा ऽऽयरियाण छम्मासा ॥२४८३ ॥ एक्को वि नावसिज्जइ जाहे तो भणइ नरवई नाहं । सत्तो सोउं सीयंति रज्जकज्जाणि मे भगवं ! ॥२४८४|| गुरुणाऽभिहिओ भवओ सुणावणत्थमियमेत्तियं भणियं । जइ सि न सत्तो सोउं तो निग्गिण्हामि णं कल्लं ॥ १ तद् यदि सर्वनयमयं जिनमतमिच्छसि प्रपयस्त्र द्वौ राशी पदविप्रतिपत्याऽपि मिध्यात्वं किं नु राशिषु ? || २४८० ॥ २ पदमक्षरमध्येकमपि यो न रोचयति सूत्रनिर्दिष्टम् । शेषं रोचयन्नपि च मिथ्यादृष्टिर्ज्ञातव्यः ॥ १ ॥ ३ एवमपि भण्यमानो न प्रपद्यते स यतस्ततो गुरुणा चिन्तितमयं प्रनष्टो नाशयतु मा बहुं लोकम् || २४८१ ॥ राजसभार्या निगृह्णामि बहुलोकप्रत्यक्षम् । बहुजनज्ञातोऽवसितो भवेद्ग्राह्यपक्ष इति । २४८२ ।। ततो बलश्रीनृपपुरतो वादं न्यायोपनीतमार्गाणाम् । कुर्वतामतीताः शिष्याचार्याणां पद् मासाः ॥ ३४८३ ॥ एकोऽपि नावसथते यदा ततो भणति नरपतिर्नाहम् । शक्तः श्रोतुं सीदन्ति राज्यकार्याणि मे भगवन् ! ॥ २४८४ ॥ गुरुणाऽभिहितो भवतः श्रावणार्थमिदमियद् भणितम् । यद्यसि न शक्तः श्रोतुं ततो निगृह्णामि कल्ये ॥ २४८५ ॥ For Personal and Private Use Only बृहद्वतिः । ॥ ९९३ ॥ www.jainelibrary.org

Loading...

Page Navigation
1 ... 193 194 195 196 197 198 199 200 201 202