Book Title: Visheshavashyak Bhashya Part 05
Author(s): Jinbhadragani Kshamashraman, Chaturvijay
Publisher: Harakchand Bhurabhai Shah

View full book text
Previous | Next

Page 169
________________ बहाव विशेषा बृहद्वत्तिः । ॥९६७॥ तो तउत्ति' ततस्तर्हि तकोऽसौ मोक्षः सर्वस्यापि वस्तुनः स्वरसतः प्रयत्नमन्तरेणापि त्वदभिप्रायेण सिद्ध एव, कि दीक्षाप्रयत्नेन ? इति ।। २४०८॥ अथानाशरूपो नित्यो मोक्षस्तत्राहअह निच्चो, न क्खणियं तो सव्वं अह मई ससंताणो। अहउ त्ति तओ दिक्खा निस्संताणस्स मुक्खो त्ति ॥२४०९॥ अथ नित्यो मोक्षः 'तो ति' ततस्तर्हि 'सर्व वस्तु क्षणिकम्' इत्येतद् न भवति, मोक्षेणैव व्यभिचारात् । अथ स्व आत्मीयो विज्ञान-वेदना-संज्ञा-संस्कार-रूपात्मकस्कन्धस्य क्षणपरम्परारूपः संतानो नाद्यापि हतः, निःसंतानस्यैव च मोक्षः, अतो निःसंतानार्थ दीक्षा विधीयत इति ॥ २४०९॥ अत्रोत्तरमाह छिण्णेणाछिण्णेण व किं संताणेण सव्वनट्ठरस । किंचाभावीभूयस्स स-परसताणचिंताए १॥ २४१० ॥ सर्वनष्टस्य सर्वप्रकारैविनाशमापनस्य च्छिन्नेन, अच्छिन्नेन वा संतानेन किं प्रयोजनम् , येन संतानहननार्थ दीक्षां गृह्णीयात् । किञ्च, सर्वथाऽभावीभूतस्य क्षणभङ्गुरतया सर्वथा विनष्टस्य किमनया चिन्तया- अयं स्वसंतानः, अयं तु परसंतानः, अयं तु न हतः, येनोच्यते- 'ससंताणो अहउ त्ति तो दिक्खा' इति ? ॥२४१०॥ अथ क्षणिकत्वसाधकपराभिमतप्रमाणमुपन्यस्य दूषणमाह-- सैव्वं पयं व खणियं पज्जते नासदरिसणाउ त्ति । नणु इत्तो च्चिय न खणियमंते नासोवलडीओ॥२४११॥ सर्व वस्तु क्षणिकम् , पर्यन्ते नाशदर्शनात् , पयोवदिति । आह- ननु यदि वस्तूनां पर्यन्ते नाशो दृश्यते, तर्हि प्रतिक्षणविनाशित्वे किमायातम् , येन सर्वं क्षणिकमुच्यते । सत्यम् , किन्त्वयमिह तदभिप्रायः- पर्यन्तेऽपि घटादीनां विनाशस्तावद् निर्हेतुक एवं भवति, मुद्रादेविनाशहेतारेयोगात् । तथाहि- मुद्गरादिना किं घट एवं क्रियते, कपालानि वा, तुच्छरूपोऽभावो वा ? इत्यादियुक्तितो , अथ नित्यो, न क्षणिकं ततः सर्वमथ मतिः स्वसंतानः । अहत इति ततो दीक्षा निःसंतानस्य मोक्ष इति ॥ २४०९॥ २ छिन्नेनाच्छिन्नेन वा किं संतानेन सर्वनष्टस्य । किज्ञाऽभावीभूतस्य स्व-परसंतानचिन्तया ॥ २४१०॥ ३ गाथा २४०९। ४ सर्व पय इव क्षणिकं पर्यन्ते नाशदर्शनादिति । नन्वित एष न क्षणिकमन्ते नाशोपलब्धः ॥ २४॥1॥ ॥९६७॥ Jan Education Intem For Personal and Use Only

Loading...

Page Navigation
1 ... 167 168 169 170 171 172 173 174 175 176 177 178 179 180 181 182 183 184 185 186 187 188 189 190 191 192 193 194 195 196 197 198 199 200 201 202