Book Title: Visheshavashyak Bhashya Part 05
Author(s): Jinbhadragani Kshamashraman, Chaturvijay
Publisher: Harakchand Bhurabhai Shah
View full book text ________________
PROTOTre
विशेषा.
बवाह
॥९७१॥
इत्यादियुक्तिप्रवन्धतः प्रज्ञाप्यमानोऽप्यसौ यावद् न किञ्चित् प्रतिपद्यते, ततस्तत्र कि संजातम् ? इत्याहईय पण्णविओ वि जओ न पवज्जइ सो कओ तओ बज्झो । विहरंतो रायगिहे नाउं तो खंडरक्खेहि॥२४२०॥ गहिओ सीसेहिं समं एएऽहिमर त्ति जपमाणेहिं । संजयवेसच्छण्णा, सज्झं सब्वे समाणेह ॥ २४२१ ॥ अम्हे सावय ! जयओ कत्थुप्पण्णा कहिं च पव्वइया । अमुगत्थ बैंति सड्ढा ते वोच्छण्णा तया चेव ॥२४२२॥ तुब्भे तव्वेसधरा भणिए भयओ सकारणं च त्ति । पडिवण्णा गुरुमूलं गंतूण तओ पडिक्कन्ता ॥ २४२३ ॥
उक्तार्था एव, नवरं 'भणिए भयओ सकारणं च त्ति' तैः खण्डरक्षश्रावकैरेवं पूर्वोक्ते भणिते सति भयतो भयात् सकारणं च सयुक्तिकं च समाकानुशास्तिरूपं तद्वचः प्रतिपन्नास्तेऽश्वमित्रप्रमुखा निह्नवसाधवः । इति पञ्चत्रिंशद्गाथार्थः ॥ २४२०॥ ॥२४२१ ॥ २४२२ ॥ २४२३ ।।
॥ इत्यश्वमित्त्रनामा चतुर्थः सामुच्छेदिकनिह्नवः समाप्तः ॥ अथ पञ्चमवक्तव्यतामभिधित्सुराहअट्ठावीसा दो बाससया तइआ सिद्धिं गयस्स वीरस्स । दोकिरियाणं दिट्ठी उल्लुगतीरे समुप्पण्णा ॥२४२४॥
अष्टाविंशत्यभ्यधिके द्वे वर्षशते तदा सिद्धिं गतस्य श्रीमन्महावीरस्यात्रान्तरे द्वैक्रियनिहवानां दृष्टिरुल्लुकातीरे समुत्पन्नेति ॥ २४२४ ॥ कथं पुनरियमुत्पन्ना ? इत्याह
१ इति प्रज्ञापितोऽपि यतो न प्रपद्यते स कृतस्ततो बाह्यः । बिहरन् राजगृहे ज्ञात्वा ततः खण्डरक्षैः ॥ २४२० ।। गृहीतः शिष्यैः सममेतेऽभिमरा इति जल्पद्भिः । संयतवेषच्छन्नाः, सद्यः सर्वान् समानयेह ।। २४२१ ॥ वर्य श्रावक ! यतयः कुत्रोत्पन्नाः कदा वा प्रबजिताः । अमुत्रक ब्रुवन्ति श्राद्धास्ते म्युच्छिनास्तदेव ॥ २४२२ ।। यूयं तद्वेषधरा भणिते भयतः सकारणं चेति । प्रतिपना गुरुमूलं गत्वा ततः प्रतिक्रान्ताः ।। २४२३ ॥
R॥९७१॥ २ अष्टाविंशत्या वै वर्षपाते तदा सिद्धिं गतस्य वीरस्य । दैक्रियाणां दृष्टिरुल्लुकातीरे समुत्पमा ॥ २४२४ ॥
Jain Educationa.Internal
For Personal and Price Use Only
F
iwww.jainelibrary.org
Loading... Page Navigation 1 ... 171 172 173 174 175 176 177 178 179 180 181 182 183 184 185 186 187 188 189 190 191 192 193 194 195 196 197 198 199 200 201 202