Book Title: Visheshavashyak Bhashya Part 05
Author(s): Jinbhadragani Kshamashraman, Chaturvijay
Publisher: Harakchand Bhurabhai Shah
View full book text ________________
विशेषा.
बदत्तिः।
॥९४३॥
Karo
BAR
पइसमयकजकोडीविमुहो संथारयाहिकयकज्जो । पइसमयकज्जकालं कथं संथारम्मि लाएसि ? ॥२३२३॥
गतार्था, नवरं संस्तारकेणाधिकृतं प्रस्तुतं कार्य यस्यासौ संस्तारकाधिकृतकार्य इति समासः ॥ २३२३ ॥ तदेवं स्थविरैयुक्तिभिः संबोध्यमाने तस्मिन् कि संजातम् ? इत्याह--
सो उज्जुसुयनयमयं अमुणंतो न पडिवज्जए जाहे । ताहे समणा केई उवसंपण्णा जिणं चेव ॥ २३२४ ॥ पियदसणा वि पइणोऽणुरागओ तम्मयं चिय पवण्णा । ढंकोवहिवागणिदड्ढवत्थदेसा तयं भणइ ॥२३२५॥ सावय ! संघाडी मे तुमए दड्ढ त्ति सो वि य तमाह। नणु तुज्झ डज्झमाणं दड्ढं ति मओ न सिद्धंतो॥२३२६॥ दड्ढे न डज्झमाणं जइ विगएऽणागए व का संका। काले तयभावाओ संघाडी कम्मि ते दड्ढा ? ॥२३२७॥
चतस्रोऽपि गाथा गतार्थाः, नवरमृजुसूत्रो निश्चयनयविशेषः । 'पियदसणा वित्ति' आह-ननु पूर्व 'सुदर्शना' इति तस्या नाम प्रोक्तम , कथमिदानीं 'प्रियदर्शना' इत्युच्यते । सत्यम् , किन्त्विदमपि तस्या नाम द्रष्टव्यम् । तथा चोक्तम्- "तेयसिरिं च सुरुवं जणइ य पियदसणं धूयं" इति । 'ढंकोवहियेत्यादि' स्वाध्यायपौरुषी कुर्वत्यास्तस्या आपाकाद् गृहीत्वा ढकेनोपहितः क्षिप्तो योऽग्निस्तेन दग्धो वस्त्रदेशो यस्याः सा ढकोपहिताग्निदग्धवस्त्रदेशा सतीतं ढई भणति । सोऽपि तां प्रियदर्शनामाह-दवमित्यादिचतुर्थगाथाया अयं भावार्थ:ननु यदि दह्यमानं दाहक्रियाक्षणे वर्तमाने वस्त्रं न दग्धमिति भवद्भिरुच्यते, ततो विगत उपरते, अनागते वा भविष्यति दाहक्रियाकाले का शङ्का वस्त्रदाहविषया, तदभावात्-दाहक्रियाया विनष्टानुत्पन्नत्वेन सर्वथाऽभावादित्यर्थः । अतो वर्तमाना-ऽतीताऽनागतलक्षणे कालत्रयेऽप्युक्तयुक्तितोऽदग्धत्वात् कस्मिन् काले आर्ये ! ते तव संघाटी मया दग्धेत्युच्यताम् ? इति ॥२३२४॥२३२५॥२३२६॥२३२७॥ ...अथार्ये ! त्वमेवं मन्यसे किम् ? इत्याह--
१ प्रतिसमयकार्यकोटिविमुखः संस्तारकाधिकृतकार्यः । प्रतिसमयकार्यकालं कथं संस्तारके लगयसि ॥२३२३ ॥ २ समजुसूत्रनयमतमजानन् न प्रतिपद्यते यावत् । तावत् श्रमणाः केऽप्युपसंपन्ना जिनमेव ।। २३२४ ॥ प्रियदर्शनापि पत्युरनुरागतस्तन्मतमेव प्रपन्ना । दोपहिताग्निदग्धवखदेशा तं भणति ॥ २३२५॥ श्रावक ! संघाटी मे स्वया दग्धेति सोऽपि च तामाह । ननु तव दह्यमानं दग्धमिति मतो न सिद्धान्तः ॥ २३२६ ।।
दग्ध नं दखमानं यदि विगतेऽनागते वा का शङ्का । काले तदभावात् संघाटी कस्मिस्ते दग्धा १ ॥ २३२७ ॥ ३ घ. ज. 'पि गता'। ४ तेजःश्रियं च सुरूपां जनयति प्रियदर्शनां दुहितरम् ।
॥९४३॥
Jan Educationa.Intemaorm
Personal and
Only
HASTwww.jaintibrary.org
Loading... Page Navigation 1 ... 143 144 145 146 147 148 149 150 151 152 153 154 155 156 157 158 159 160 161 162 163 164 165 166 167 168 169 170 171 172 173 174 175 176 177 178 179 180 181 182 183 184 185 186 187 188 189 190 191 192 193 194 195 196 197 198 199 200 201 202