Book Title: Visheshavashyak Bhashya Part 05
Author(s): Jinbhadragani Kshamashraman, Chaturvijay
Publisher: Harakchand Bhurabhai Shah

View full book text
Previous | Next

Page 161
________________ विशेषा ॥९५९॥ O K रामसपासमाRIENDRAGON संववहारो विबली जमसुद्धं पि गहियं सुयविहीए। कोवेइ न सव्वण्णू वंदइ य कयाइ छउमत्थं ॥ २३८० ॥ निच्छयववहारनओवणीयमिह सासणं जिणिंदाणं । एगयरपरिञ्चाओ मिच्छं संकादओ जे य ॥ २३८१ ॥ जह जिणमयं पवजह तो मा ववहारनयमयं मुयह । ववहारपरिच्चाए तित्थुच्छेओ जओऽवस्सं ॥ २३८२ ॥ चतस्रोऽपि सुगमाः। नवरं 'कोवेईत्यादि' न कोपयति नाप्रमाणीकरोति न परिहरति भुत इत्यर्थः । 'संकादउ इत्यादि' येऽपि शङ्का-कासादयस्ते हि मिथ्यात्वमिति संबन्धः ॥ २३७९ ॥ २३८० ॥ २३८१ ॥ २३८२ ॥ एतावत्युक्ते ततः किं तत्र संजातम् ? इत्याहइय ते नासग्गाहं मुयंति जाहे बहु पि भण्णता । ता संघपरिच्चत्ता रायगिहे निवतिणा नाउं ॥ २३८३ ॥ बलभदेणग्घाया भणंति सावय वं तवस्सि त्ति । मा कुरु संकमसंकारुहेसु भणिए भणइ राया ॥ २३८४ ॥ को जाणइ के तुब्भे किं चोरा चारिआ अभिमर त्ति । संजयरूवच्छण्णा अज्जमहं भे विवाएमि ॥२३८५॥ नाण-चरियाहिं नजइ समणोऽसमणो व कीस जाणंतो।तं सावय ! संदेहं करेसि भणिए निवोभणइ ॥२३८६॥ तुभं चियन परुप्परं वीसंभो साहवो त्ति कह मज्झं। नाण-चरियाहिं जायइ चोराण वि किं नता संति ? ॥२३८७॥ मनमा १ संव्यवहारोऽपि बली यदशुद्धमपि गृहीतं श्रुतविधिना । कोपयति न सर्वज्ञो वन्दते च कदाचिच्छद्मस्थम् ॥ २३८०॥ निश्चयव्यवहारनयोपनीतमिह शासन जिनेन्द्राणाम् । एकतरपरित्यागो मिथ्वात्वं शङ्कादयो ये च ।। २३८१ ॥ यदि जिनमतं प्रपद्यध्वं ततो मा व्यवहारनयमतं मुञ्चत । व्यवहारपरित्यागे तीर्थोच्छेदो यतोऽवश्यम् ।। २३८२ ।। २ इति ते नासद्ग्रहं मुञ्चन्ति यावद् बड्वपि भण्यमानाः । तावत् संघपरित्यक्ता राजगृहे नृपतिना ज्ञात्वा ॥ २३८३ ।। बलभद्रेणाघ्राता भणन्ति श्रावक ! वयं तपस्विन इति । मा कुरु शङ्कामशङ्कारुहेषु भणिते भणति राजा ॥ २३८४ ॥ को जानाति के यूयं किं चौराश्चारिका अभिमरा इति । संयतरूपच्छन्ना अथाहं भवतो व्यापादयामि ॥ २३८५ ॥ ज्ञान-चर्याभ्यां ज्ञायते श्रमणोऽश्रमणो वा कस्माजानन् । त्वं श्रावक ! संदेहं करोषि भणिते नृपो भणति ॥ २३८६ ॥ युष्माकमेव न परस्परं विनम्भः साधव इति कथं मम । ज्ञान-चर्याभ्यां जायते चौराणामपि किं न ते स्तः ॥ २३८७ ॥ SEACEASEANBARMERENEPARADASRAJESEARATANTRATOPATANTOSHO ॥९५९॥ For Personal and Price Use Only

Loading...

Page Navigation
1 ... 159 160 161 162 163 164 165 166 167 168 169 170 171 172 173 174 175 176 177 178 179 180 181 182 183 184 185 186 187 188 189 190 191 192 193 194 195 196 197 198 199 200 201 202