Book Title: Visheshavashyak Bhashya Part 05
Author(s): Jinbhadragani Kshamashraman, Chaturvijay
Publisher: Harakchand Bhurabhai Shah
View full book text ________________
विशेषा०
।।९५७||
को जाणइ किं भत्तं किमओ किं पाणयं जलं मज्जं । किमलाबु माणिकं किं सप्पो चीवरं हारो ? ॥२३७०॥ को जाणइ किं सुद्धं किमसुद्धं किं सजीव निज्जी । किं भक्खं किमभक्खं पत्तमभक्खं तओ सव्वं ॥२३७१॥
को जानाति किमिदं भक्तं कृमयो वा ? इत्याद्याशङ्कायां भक्तादावपि कृम्यादिभ्रान्त्यनिवृत्तेः सर्वमभक्ष्यमेव प्राप्तं भवतः। तथा, अलाबु-चीवरादौ मणि-माणिक्य-सपादिभ्रान्त्यनिवृत्तेः सर्वमभोग्यं च प्राप्तमिति ।। २३७० ।। २३७१ ।।
तथा, जैइणा विन संवासो सेओ पमया-कुसीलसंकाए। होज्ज गिही वि जइ त्ति य तस्सासीसा न दायवा ॥२३७२॥ न यसो दिक्खेयव्वो भव्वोऽभव्यो त्ति जेण को मुणइ। चोरु त्ति चारिउ त्ति य होइ जओ परदारगामि त्ति ॥२३७३॥ कोजाणइ को सीसोको व गुरू तो न तव्विसेसो वि । गज्झो न चोवएसो को जाणइ सच्चमलियं ति? ॥२३७४॥ किंबहुणा सव्वं चिय संदिद्धं जिणमयं जिणिंदा य । परलोय-सग्ग-मोक्खा दिक्खाए किमत्थमारंभो ?॥२३७५॥ अह संति जिणवरिंदा तव्वयणाओय सव्वपडिवत्ती । तो तव्वयणाउ चिय जइवंदणयं कहं न मयं ?॥२३७६॥
सर्वा अपि प्रकटार्थाः । नवरं 'जइणा वि न संवासो' इत्यादिनाऽभ्युपगमविरोधो दर्शितः । अथ सन्ति जिनवरेन्द्राः, तद्वचनसिद्धत्वात् तेषां, तद्वचनादेव च सर्वस्यापि परलोक-स्वर्ग-मोक्षादेः प्रतिपत्तिर्भवति; एवं तर्हि तद्वचनादेव यतिवन्दनमपि कस्माद् न संमतम् । इति ।। २३७२ ।। २३७३ ।। २३७४ ॥ २३७५ ।। २३७६ ।।
को जानाति कि भक्तं कृमयः किं पानकं जलं मयम् । किमलावु माणिक्यं किं सर्पश्चीवरं हारः ॥ २३७० ॥
को जानाति किं शुद्ध किमशुद्ध कि सजीवं निर्जीवम् । किं भक्ष्यं किमभक्ष्य प्राप्तमभक्ष्यं ततः सर्वम् ।। २३७१ ॥ २ यतिनापि न संवासः श्रेयः प्रमदा-कुशीलशङ्कया । भवेद् गृह्यपि यतिरिति च तस्मा आशीने दातम्या ।। २३७२॥ न च स दीक्षितव्यो भन्योऽभव्य इति येन को जानाति ? | चौर इति चारिक इति च भवति यको परदारगामीति ? ॥ २३७३ ॥ को जानाति कः शिष्यः को वा गुरुस्ततो न तद्विशेषोऽपि । प्रायो न चोपदेशः को जानाति सत्यमलोकमिति १ ॥ २३७४ ॥ किंबहुना सर्वमेव संदिग्धं जिनमतं जिनेन्द्राश्च । परलोक-स्वर्ग-मोक्षा दीक्षायाः किमर्थमारम्भः ॥ २३७५ ॥ भय सन्ति जिनवरेन्द्रास्तचनाच सर्वप्रतिपत्तिः । ततस्तद्वचनादेव यतिवन्दनकं कथं न मतम् । ॥ २३०६ ॥
॥९५७॥
Jan Education Intem
For Personal and
Use Only
Loading... Page Navigation 1 ... 157 158 159 160 161 162 163 164 165 166 167 168 169 170 171 172 173 174 175 176 177 178 179 180 181 182 183 184 185 186 187 188 189 190 191 192 193 194 195 196 197 198 199 200 201 202