Book Title: Visheshavashyak Bhashya Part 05
Author(s): Jinbhadragani Kshamashraman, Chaturvijay
Publisher: Harakchand Bhurabhai Shah
View full book text ________________
विशेषा० ॥९६०॥
PONDITAROOPRADHANDRASAR
PAACHACHICHKOREAK
उवउत्तिओ भयाओ य पव्वण्णा सव्वमयमसग्गाहे। निवखामियाभिगंतुं गुरुमूलं ते पडिकंता ॥२३८८||
सर्वा अप्युक्तार्थाः, सुगमाश्च । नवरं नृपतिना बलभद्रेण 'ते आगताः' इति ज्ञात्वाऽध्याता आहूताः 'के यूयम् ?' इति पृष्टाश्च भणन्ति- 'हे श्रावक ! इत्यादि' । 'नाण-चरियाहिं ति' ज्ञान-क्रियाभ्यां यो भवतामपि 'साधवः' इति विस्रम्भः परस्परं नास्ति स ताभ्यां कथं मम जायते ? । अपिच, किं ते कृत्रिमे ज्ञान-क्रिये चौराणामपि न स्तो- न भवतः ।। इति त्रयस्त्रिंशद्गाथार्थः ॥२३८३॥ २३८४ ॥ २३८५ ॥२३८६ ॥ २३८७ ॥ २३८८॥
॥ इति तृतीयोऽव्यक्ताभिधाननिह्नववादः समाप्तः ॥ अथ चतुर्थवक्तव्यतामाह
वीसा दो वाससया तइया सिद्धिं गयरस वीरस्स। सामुच्छेइयदिट्ठी मिहिलपुरीए समुप्पन्ना ॥२३८९॥ विंशत्युत्तरं वर्षशतद्वयं तदा सिद्धिं गतस्य वीरस्यासीत् । ततोऽत्रान्तरे सामुच्छेदिकदृष्टिमिथिलापुर्यां समुत्पन्नेति ॥२३८९।। यथोत्पन्ना तथा दर्शयन्नाह
'मिहिलाए लच्छिघरे महगिरि कोडिन्न आसमित्ते य । नेउणियाणुप्पवाए रायगिहे खंडरक्खा य ॥२३९०॥
मिथिलानगर्या लक्ष्मीगृहे चैत्ये महागिरिमूरीणां कौण्डिन्यो नाम शिष्यः स्थितः । तस्याप्यश्वमित्रो नाम शिष्योऽनुपवादाभिधानपूर्वे नैपुणिकं नाम वस्तु पठति स्म । तत्र च्छिन्नच्छेदनकनयवक्तव्यतायामालापकाः समायाताः, तद्यथा- "पंडुप्पन्नसमयनेरइया सवे वोच्छिज्जिस्संति, एवं जाव वेमाणिय त्ति, एवं बीयाइसमएसु वि वत्तव्वं"। अत्र तस्य चिकित्सा जाता, तद्यथा- 'प्रत्युत्पन्नसमयनारकाः सर्वेऽपि तावद् व्यवच्छेदं प्राप्स्यन्ति, ततश्च कुतः सुकृत-दुष्कृतकर्मफलवेदनम् , उत्पादानन्तरं सर्वजीवानां नाशात् ?' इति । एवमादि स्वमतिकल्पितं प्ररूपयन् वक्ष्यमाणभाष्ययुक्तिभिर्गुरुणा प्रज्ञाप्यमानोऽपि यावत् कथमपि न प्रज्ञाप्यते तत उद्धाट्य संघबाह्यः
, उपपत्तितो भयाच प्रपन्नाः सर्वमतमसग्राहे । नृपक्षामिता अभिगत्य गुरुमूलं ते प्रतिक्रान्ताः ॥ २३८८ ॥ २ विंशत्या द्वे वर्षशते तदा सिद्धिं गतस्य वीरस्य । सामुच्छेदिकदृष्टिमिथिलापुर्यां समुत्पन्ना ॥ २३८९ ॥ ३ मिथिलायां लक्ष्मीगृहे महागिरिः कोण्डन्य अश्वामित्रश्च । नैपुणिकमनुप्रवादे राजगृहे खण्डरक्षाच ॥ २३९०॥ ४ प्रत्युत्पनसमयनैरपिकाः सर्वे व्यवच्छत्स्वन्ति, एवं यावद् वैमानिका इति; एवं द्वितीयादिसमयेष्वपि वक्तव्यम् ।
रा
९६०॥
Goluwaoncreenieshe
For Personal and
Use Only
Loading... Page Navigation 1 ... 160 161 162 163 164 165 166 167 168 169 170 171 172 173 174 175 176 177 178 179 180 181 182 183 184 185 186 187 188 189 190 191 192 193 194 195 196 197 198 199 200 201 202