Book Title: Visheshavashyak Bhashya Part 05
Author(s): Jinbhadragani Kshamashraman, Chaturvijay
Publisher: Harakchand Bhurabhai Shah

View full book text
Previous | Next

Page 163
________________ विशेषा. ॥९६२॥ कृतः समुच्छेदवादं प्ररूपयन् काम्पिल्यपुरनगरं राजगृहापरनामकं गतः । तत्र च खण्डरक्षाभिधानाः श्रावका आसन् , ते शुल्कपालाः । तैश्च ते निवाः समागता विज्ञाता मारयितुं चारब्धाः। ततो भीतरश्वमित्रादिभिस्ते प्रोक्ता:- 'वयं न जानीमः- श्रावका यूयम्, तकिमस्मान् श्रमणान् सतो मारयथ?'। ततस्तैरुक्तम्- 'ये श्रमणास्ते युष्पत्सिद्धान्तेन समुच्छिन्नाः, यूयं तु चौराद्यन्यतराः केचि. दिति मारयामः' । ततस्तै तेर्मुक्तो निजाग्रहः, संबुद्धाश्च दत्तमिथ्यादुष्कृता गता गुरुपादमूल इति ॥ २३९० ।। अस्य नियुक्तिगाथाद्यस्य भाष्यम्-- 'नेउणमणुप्पवाए अहिजओ वत्थुमास मित्तस्स । एगसमयाइवोच्छेयसुत्तओ नासपडिवत्ती ॥२३९१॥ उप्पायाणंतरओ सव्वं चिय सव्वहा विणासि त्ति । गुरुवयणमेगनयमयमेयं मिच्छं न सब्वमयं ॥२३९२॥ अनुप्रवादपूर्वमध्यगतं नैपुणं वस्त्वधीयानस्याश्चमित्रस्य पूर्वोक्तादेकसमयादिव्यवच्छेदसूत्राद् नाशप्रतिपत्तिरुत्पन्ना । कोऽर्थः ? इत्याह- 'उत्पादानन्तरमेव सर्व वस्तु सर्वथा विनश्वररूपम्' इत्येवंभूतो बोधः समुत्पन्नः। अत्र प्रतिविधानार्थ गुरुवचनम्- 'ननु प्रतिसमयविनाशित्वं वस्तूनाम्' इत्येतदेकस्यैव क्षणक्षयवादिन ऋजुमूत्रनयस्य मतम् , न तु सर्वनयमतम् , ततो मिथ्यात्वमेवेति।।२३९११॥२३९२॥ कुतः पुनरेतद् मिथ्यात्वम् ? इत्याह__ ने हि सबहा विणासोऽद्यापज्जायमेत्तनासम्मि । स-परपज्जायाणंतधम्मणो वत्थुणो जुत्तो ॥ २३९३ ॥ न हि सर्वथैव वस्तुनो विनाशो युक्तः । क सति ? इत्याह- अद्धापर्यायमात्रनाशे । तत्रेहादा नारकादीनामुत्पत्तिपथमादिसमयः, स एव पर्यायमात्रं तस्य नाशोऽपगमस्तस्मिन् सति । कथंभूतस्य वस्तुनः? इत्याह- स्व-परपर्यायानन्तधर्मकस्य । इदमुक्तं भवति- यस्मिन्नेव समये तद् नारकवस्तु प्रथमसमयनारकत्वेन समुच्छिद्यते तस्मिन्नेव समये द्वितीयसमयनारकत्वेनोत्पद्यते, जीवद्रव्यतया त्ववतिष्ठते । अतो यदि नामाद्धापर्यायमात्रमुच्छिन्नम् , ततः सर्वस्यापि वस्तुनः समुच्छेदे किमायातम् , अनन्तपर्यायात्मकस्य वस्तुन एकपर्यायमात्रोच्छेदे सर्वोच्छेदस्य दरविरुद्धत्वात् ? इति ।। २३९३ ॥ अत्र पराभिप्रायमाशङ्कय परिहरति , नैपुणमनुप्रवादेऽधीयानस्य वस्त्वश्वमित्वस्य । एकसमयादिव्यवच्छेदसूत्रतो नाशप्रतिपत्तिः ॥ २३९१ ।। उत्पादानन्तरतः सर्वमेव सर्वथा विनाशीति ! गुरुवचनमकनयमतमेतद् मिथ्या न सर्वमतम् ॥ २३९२ ॥ २ न हि सर्वथा विनाशोदापर्यायमाननाशे । स्व-परपर्यायानन्तधर्मणो वस्तुनो युक्तः ॥ २३९५ ॥ ॥९६ Jain Intera Personal and Only

Loading...

Page Navigation
1 ... 161 162 163 164 165 166 167 168 169 170 171 172 173 174 175 176 177 178 179 180 181 182 183 184 185 186 187 188 189 190 191 192 193 194 195 196 197 198 199 200 201 202