Book Title: Visheshavashyak Bhashya Part 05
Author(s): Jinbhadragani Kshamashraman, Chaturvijay
Publisher: Harakchand Bhurabhai Shah

View full book text
Previous | Next

Page 153
________________ विशेषा. बृतिः । ॥९५१॥ वार अंतोऽवयवो न कुणइ समत्तकज्जति जइ न सोऽभिमओ। संववहाराईए तो तम्मि कोऽवयविगाहो?॥२३५१॥ यदि नामान्त्यावयवः समस्तस्याप्यवयविनो यत् साध्य कार्य तद् न करोति, इत्यतोऽसौ नाभिमतो भवताम्- कूर-पक्कानवस्त्रादानां सिक्य-सुकुमारिकादिमूक्ष्मखण्डतन्त्वादिरूपोऽन्त्यावयवो यदि न परितोषकरो भवतामित्यर्थः, वृर्हि संव्यवहारातीते तस्मिअन्त्यावयवे कुतः किल समस्तावयविग्रहो भवताम् ? इति ।। २३५१ ।। प्रमाणयन्नाह अंतिमततू न पडो तक्कज्जाकरणओ जहा कुंभो । अह तयभावे वि पडो सो किं न घडो खपुप्पं व?॥२३५२॥ अन्त्यतन्तुमात्रं न पटः, तस्य पटस्य कार्य शीतत्राणादिकं तत्कार्य तस्याकरणं तत्कार्याकरणं तस्मादिति । यथा कुम्भो घटः । अथ तदभावेऽपि पटका भावेऽपि तन्तुः पट इष्यते, तर्हि किमित्यसौ पटो घटः खपुष्पं वा न भवति, पटकार्याकर्तृत्वस्याविशेषादिति ॥ २३५२ ॥ तथा, उवलंभव्ववहाराभावाओ नत्थि ते खपुप्फ व । अंतावयवेऽवयवी दिलुताभावओ वावि ॥ २३५३ ॥ तवाभिमतोऽवयवी अन्त्यावयवे नास्ति, उपलब्धिलक्षणप्राप्तस्यानुपलब्धेः, व्यवहाराभावाच, खपुष्पवादिति । अथवा, अन्त्या-1 वयवमात्रमवयवी, अवयविसंपूर्णहेतुत्वात्' इत्यत्र तावद् दृष्टान्ताभावाद् न साध्यसिद्धिरिति ।। २३५३ ।। यदि नाम नोपलभ्यते, नापि व्यवह्रियते, दृष्टान्ताभावाच नानुमीयते, ततः किम् ? इत्याह पेच्चक्खओऽणुमाणादागमओ वा पसिद्धी अत्थाणं । सव्वप्पमाणविसयाईयं मिच्छत्तमेवं भे॥२३५४॥ प्रत्यक्षादिप्रमाणैरर्थानां सिद्धिः, तानि च त्वत्पक्षसाधकत्वेन न प्रवर्तन्ते । अतः सर्वप्रमाणविषयातीतं 'मे' भवतामभिमत मिथ्यात्वमेवेति ॥ २३५४ ॥ १ अन्त्योऽवयवो न करोति समस्तकार्यमिति यदि न सोऽभिमतः । संग्यवहारातीते ततस्तस्मिन् कुतोऽवयविग्रहः ॥ २३५१ ॥ २ अन्तिमतन्तुर्न पटस्तत्कार्याकरणतो यथा कुम्भः । अथ तदभावेऽपि पटः स किं न घटः खपुष्पं वा ? ॥ २३५२ ॥ ३ क. ग. 'यादि। • उपलम्भग्यवहाराभावाद् नास्ति तव खपुष्पमिव । अन्त्यावयवेऽवयवी दृष्टान्ताभावतो वापि ॥ २३५५ ॥ ५ प्रत्यक्षतोऽनुमानादागमतो वा प्रसिद्धिरर्थानाम् । सर्वप्रमाणविषयातीतं मिथ्यात्वमेवं भवताम् ॥ २३५५ ॥ ||९५१शः For Personal and Use Only A wajanmbrary.org

Loading...

Page Navigation
1 ... 151 152 153 154 155 156 157 158 159 160 161 162 163 164 165 166 167 168 169 170 171 172 173 174 175 176 177 178 179 180 181 182 183 184 185 186 187 188 189 190 191 192 193 194 195 196 197 198 199 200 201 202