Book Title: Visheshavashyak Bhashya Part 05
Author(s): Jinbhadragani Kshamashraman, Chaturvijay
Publisher: Harakchand Bhurabhai Shah

View full book text
Previous | Next

Page 156
________________ विशेषा० ॥९५४॥ Jain Education internat कथमव्यक्तदृष्टयो जाताः १ इत्याह htts किं साहू देवो वा तो न वंदणिज्जो त्ति । होज्जाऽसंजयनमणं होज्ज मुसावायममुगोति ॥ २३५९॥ बृहद्वतिः । को जानाति - किमयं साधुवेषधारी साधुर्देवो वा ?- नास्त्येवात्र निश्चय इत्यर्थः । न च वक्तव्यम् - साधुरेवायम्, तद्वेष-समाचारदर्शनात्, भवानिव; आर्याषाढदेवेऽपि साधुवेष-समाचारदर्शनेनानैकान्तिकत्वात् । तस्माद् न कोऽपि वन्दनीयः, संशयविषयत्वात् । यदि पुनर्वन्यते तदाऽर्याषाढदेववन्दन इवासंयतवन्दनं स्यात् । तदमुको ब्रवीति- भाषणे च मृषावादः स्यादिति ।। २३५९ ।। अथ प्रतिविधानमाह - 1 Pari जइ परे संदेहो किं सुरो ति साहु त्ति ? । देवे कहं न संका किं सो देवो न देवो त्ति ? ॥ २३६० ॥ तेण कहियं ति व मई देवोऽहं रूवदरिसणाओ य । साहु त्ति अहं कहिए समाणरूवम्मि का संका ? ॥ २३६१ ॥ देवस्स व किं वयणं सच्चं ति न साहुरूवधारिस्स । न परोप्परं पि वन्दह जं जाणन्ता वि जयउ ति ॥ २३६२ ॥ तिस्रोऽप्युक्तार्थाः ॥ २३६० ।। २३६१ ।। २३६२ ।। किञ्च, यदि प्रत्यक्षेष्वपि यतिषु भवतां शङ्का, तर्हि परोक्षेषु जीवादिषु सुतरामसौ प्राप्नोति, ततः सम्यक्त्वस्याप्यभाव इति दर्शयन्नाह - वात्सु सुमव्यवहिय - विगिहरू बेसुं । अञ्च्चंत परोक्खेसु य किह न जिणाईसु मे संका ? || २३६३ || गतार्था ॥ २३६३ ॥ १ को जानाति किं साधुर्देवो वा ततो न वन्दनीय इति । भवेदसंयतनमनं भवेद् मृषावादोऽमुक इति ॥ २३५९ ॥ २ स्थविरवचनं यदि परे सन्देहः किं सुर इति साधुरिति । देवे कथं न शङ्का किं स देवो न देव इति १ ॥ २३६० ॥ तेन कथितमिति वा मतिर्देवोऽहं रूपदर्शनाच्च । साधुरिति कथं कथिते समानरूपे का शङ्का ? ॥ २३६१ ॥ देवस्य वा किं वचनं सत्यमिति न साधुरूपधारिणः । न परस्परमपहि वन्दध्वे यज्ञानन्तोऽपि यतय इति ॥ २३६२ ॥ ३ जीवादिपदार्येषु च सूक्ष्म-व्यवहित- विकृष्टरूपेषु । अत्यन्तपरोक्षेषु च कथं न जिनादिषु भवतां शङ्का ? ।। २३६३ ॥ For Personal and Private Use Only ॥९५४॥ www.jainelibrary.org

Loading...

Page Navigation
1 ... 154 155 156 157 158 159 160 161 162 163 164 165 166 167 168 169 170 171 172 173 174 175 176 177 178 179 180 181 182 183 184 185 186 187 188 189 190 191 192 193 194 195 196 197 198 199 200 201 202