Book Title: Visheshavashyak Bhashya Part 05
Author(s): Jinbhadragani Kshamashraman, Chaturvijay
Publisher: Harakchand Bhurabhai Shah
View full book text ________________
विशेषा०
॥९५२॥
तदेवं मित्रश्रीश्रावकेणोक्ते स किं कृतवान् ? इत्याह
इय चोइय संबुद्धो खामियपडिलाभिओ पुणो विहिणा। गंतुं गुरुपायमूलं ससीसपरिसो पडिकंतो॥२३५५॥
इति प्रेरितः संबुद्धोऽसौ विहितक्षमितक्षामितेन मित्रश्रीश्रावकेण संपूर्णान्नप्रदानादिविधिना पुनरपि प्रतिलाभितो गुरुपादमूलं गत्वा शिष्यपरिषत्समेतो विधिना प्रतिक्रान्तः सम्यग् मार्ग प्रपन्नो गुर्वन्तिके विजहार ॥ इति त्रयोविंशतिगाथार्थः ॥ २३५५ ॥
॥ इति जीवप्रदेशवादी तिष्यगुप्तनामा द्वितीयो निह्नवः समाप्तः ॥ अथ तृतीयनिववक्तव्यतामाह
चउदस दो वाससया तइआ सिद्धिं गयस्स वीरस्स । तो अव्वत्तयदिट्ठी सेयविआए समुप्पण्णा ॥२३५६॥
चतुर्दशाधिकवर्षशतद्वयं तदा श्रीमन्महावीरस्य सिद्धिगतस्यासीत् । ततोऽव्यक्ताभिधाननिहवानां दृष्टिदर्शनरूपा श्वेतविकायां नगर्यां समुत्पन्नेति ॥ २३५६ ॥
कथम् ? इत्याह--
सेयविपोलासाढे जोगे तदिवसहिययसूले य । सोहम्मनलिणिगुम्मे रायगिहे मूरियबलभद्दे ॥२३५७॥
श्वेतविकाया नगर्याः पौलाषाढचैत्य आर्याषाढनामान आचार्याः स्थिताः । तेषां च बहवः शिष्या आगाढयोगान् प्रपन्नाः। अपरवाचनाचार्यासत्त्वे च त एवार्याषाढमूरयस्तेषां वाचनाचार्यत्वं प्रतिपन्नाः । तथाविधकर्मविपाकतश्च ते तत्रैव दिवसे रजन्यां हृदयशूलेन कालं कृत्वा सौधर्मदेवलोके नलिनीगुल्मविमाने देवत्वेनोत्पन्नाः । न च विज्ञाताः केनापि गच्छमध्ये । ततोऽवधिना प्राक्तनव्यतिकरं विज्ञाय साध्वनुकम्पया समागत्य तदेव शरीरमधिष्ठाप्योत्थाप्य च प्रोक्तास्तेन साधवः- यथा वैरात्रिककालं गृह्णीत । ततः कृतं साधुभिस्तथैव । श्रुतस्योदेश-समुद्देशा-ऽनुज्ञाश्च तदग्रतः कृताः । एवं दिव्यप्रभावतस्तेन देवेन तेषां साधूनां कालभङ्गादिविघ्नं
1 इति चोदितः संबुद्धः क्षामितप्रतिलाभितः पुनर्विधिना । गत्वा गुरुपादमूलं सशिष्यपरिषत् प्रतिक्रान्तः ॥ २३५५ ।। २ चतुर्दश हे वर्षशते तदा सिदि गतस्य वीरस्य । ततोऽव्यक्तकरष्टिः श्वेतविकायां समुत्पना ॥ २३५६ ॥ ३ श्वेतविकापौलापादे योगे तदिवसहृदयशूले च । सौधर्मनलिनीगुल्मे राजगृहे मौर्यचकभद्रः ॥ २३५० ॥
॥९५२॥
Per Personal
e n
Loading... Page Navigation 1 ... 152 153 154 155 156 157 158 159 160 161 162 163 164 165 166 167 168 169 170 171 172 173 174 175 176 177 178 179 180 181 182 183 184 185 186 187 188 189 190 191 192 193 194 195 196 197 198 199 200 201 202