Book Title: Visheshavashyak Bhashya Part 05
Author(s): Jinbhadragani Kshamashraman, Chaturvijay
Publisher: Harakchand Bhurabhai Shah
View full book text ________________
विशेषा.
॥९४७॥
सरनसहवास
अथवा, व्यत्ययेन प्रयोग इति दर्शयति
अहव स जीवो कह नाइमो त्तिको वा विसेसहेऊ ते । अह पूरणो त्ति बुद्धी एकेको पूरणो तस्स ॥२३३८॥
अथवा, सोऽन्तिमप्रदेशः कथं जीवस्त्वयाऽभ्युपगम्यते, कथं च न-नैवादिमः प्रथमस्तद्रूपतयेष्यते । नन्वायोऽपि प्रदेशो जीव एवेष्यताम् , शेषप्रदेशतुल्यपरिणामत्वात् , अन्त्यप्रदेशवदिति । को वाऽत्र विशेषहेतुस्तव, येन प्रदेशत्वे तुल्येऽप्यन्तिमो जीवो न प्रथमः इति । अथ विवक्षितासंख्येयप्रदेशराशेरन्त्यः प्रदेशः पूरण इति विशेषसद्भावतः स जीवो न प्रथम इति तव बुद्धिः। तदयुक्तम् , यतो यथाऽन्त्यः प्रदेशः पूरणस्तथैकैकः प्रथमादिप्रदेशस्तस्य विवक्षितजीवप्रदेशराशेः पूरण एव, एकमपि प्रदेशमन्तरेण तस्यापरिपूर्तेरिति ॥ २३३८ ॥
एवं च सर्वप्रदेशानां पूरणत्व इदमनिष्टमापतति । किम् ? इत्याह
ऐवं जीवबहुत्तं पइजीवं सब्बहा व तदभावो । इच्छा विवज्जओ वा विसमत्तं सवसिद्धी वा ॥२३३९॥
एवं सर्वजीवप्रदेशानां विवक्षितप्रदेशमानपूरणत्वेऽन्त्यप्रदेशवत् प्रत्येक जीवत्वात् प्रतिजीवं जीवबहुत्वमसंख्येयजीवात्मकं पामोति । अथवा, प्रथमादिप्रदेशवदन्त्यप्रदेशस्याप्यजीवत्वे सर्वथा तदभावो जीवाभावः प्रसजति । अथ पूरणत्वे समानेऽप्यन्त्यप्रदेश एव जीवः, शेषास्तु प्रदेशा अजीवा इत्याग्रहो न मुच्यते, तर्हि राजादेरिवेच्छा भवतः, यत् प्रतिभासते तदेव हि जलप्यत इति । तथा च सति विपर्ययोऽपि कस्माद् न भवति, आयो जीवः, अन्त्यस्तु प्रदेशोऽजीव इति ? । विषमत्वं वा कुतो न भवति- केचनापि प्रदेशा जीवाः, केचित्तु अजीवा इति । अनियमेन सर्वविकल्पसिद्धिा कस्माद् न भवति, खेच्छया सर्वपक्षाणामपि वक्तुं शक्यत्वात् ? इति ।। २३३९ ॥
किश्च,
जं सव्वहा न वीसुं सव्वेसु वि तं न रेणुतेल्लं व । सेसेसु असब्भूओ जीवो कहमंतिमपएसे ? ॥२३४०॥
सरसरमARAT
o
corati
, अथवा स जीवः कथं नादिम इति को वा विशेषहेतुस्तव ! । अथ पूरण इति बुद्धिरैकैकः पूरणस्तस्य ॥ २३३८॥ २ एवं जीवबहुत्वं प्रतिजीचं सर्वधा वा तदभावः । इच्छा विपर्ययो वा विषमत्वं सर्वसिदिवा ॥ २३३९॥ ३ यत् सर्वथा न विष्वक् सर्वेष्वपि तद् न रेणुतैलमिव । शेषेष्वसद्भूतो जीवः कथमन्तिमप्रदेशे ॥ २३४० ॥
| ॥९४७॥
For Personal and Present
Loading... Page Navigation 1 ... 147 148 149 150 151 152 153 154 155 156 157 158 159 160 161 162 163 164 165 166 167 168 169 170 171 172 173 174 175 176 177 178 179 180 181 182 183 184 185 186 187 188 189 190 191 192 193 194 195 196 197 198 199 200 201 202