Book Title: Visheshavashyak Bhashya Part 05
Author(s): Jinbhadragani Kshamashraman, Chaturvijay
Publisher: Harakchand Bhurabhai Shah
View full book text ________________
विशेषा०
॥९३९॥
Jain Education Intern
हि वस्तुनि पर्याय विशेषाधानद्वारेण कथञ्चित् करणक्रियायुपपद्यत एव यथा 'आकाश कुरु, पादौ कुरु, पृष्ठं कुरु' इत्यादि । अविद्यमाने तु सर्वथा नायं न्यायः संभवति, सर्वथाऽसत्त्वात् खरविषाणवदिति । यदि च पूर्व कारणावस्थायामभूतमसत् कार्य जायते, मृत्पिण्डाद् घटवत् खरविषाणमपि जायमानं किं न दृश्यते, असच्चाविशेषात् ? । अथ खरविषाणं भवद् न दृश्यते, तर्हि घटोsपि तथैवास्तु विपर्ययो वेति ॥ २३१४ ।।
यदुक्तम्- "दीसह दीहो य जओ' इत्यादि । तत्राह -
पेइसम उप्पन्नाणं परोप्परविलक्खाण सुबहूणं । दीहो किरियाकालो जइ दीसइ किं त्थ कुंभस्स ? ॥ २३१५॥
यदि नाम प्रतिसमयोत्पन्नानां परस्पर विलक्षणस्वरूपाणां सुबद्दीनां शिवक-स्थास- कोश-कुशूलादिकार्यकोटीनां क्रियाकाल-निष्ठाकालयारेकत्वेन प्रतिप्रारम्भसमय निष्ठा प्राप्तानां दीर्घक्रियाकालो दृश्यते, तर्हि कुम्भस्य घटस्य किमत्रायातम् ? । इदमुक्तं भवति - मृदानयन-मर्दन-पिण्डविधानादिकालः सर्वोऽपि घटनिर्वर्तनक्रियाकाल इति तवाभिप्रायः । अयं चायुक्त एव । यतस्तत्र प्रतिसमयमन्यान्येव कार्याण्यारभ्यन्ते, निष्पाद्यन्ते च, कार्यस्य कारणकाल-निष्ठाकालयोरेकत्वात् । घटस्तु पर्यन्तसमय एवारभ्यते, तत्रैव च निष्पद्यते इति कोऽस्य दीर्घो निर्वर्तनक्रियाकालः १ इति ।। २३१५ ।।
अथान्यप्राक्तनकार्य समयेष्वपि घटः किं न दृश्यते १ इत्याह
अन्नारंभ अन्नं किह दीसउ जह घडो पडारंभे । सिक्कादओ न कुंभो किह दीसए सो तदाए ? || २३१६॥
अन्यस्य शिवकादेरारम्भेऽन्यद् घटलक्षणं कार्य कथं दृश्यते । न हि पटारम्भे घटः कदाचिदपि दृश्यते । अतः किमुच्यते'नीरंभे च्चिय दीसह त्ति' । शिवकादयोऽपि कुम्भरूपा न भवन्ति, किन्तु ततोऽन्य एवेति कथं तदद्धायामप्यसौ कुम्भो दृश्यते ? । अत एव तदप्यज्ञतया प्रोच्यते 'नै सिवादद्धाए' इति ।। २३१६ ।।
यत्क्तम्- 'दीसह तदन्ते' इति, तत्राह -
"अंते चि आरडो जइ दीसइ तम्मि चेव को दोसो ? । अकयं व संपइ गए कह कीरउ कह व एस्सम्मि ? ॥ २३१७ ॥
१ गाथा २३११ ।
२ प्रतिसमयोत्पन्नानां परस्परविलक्षणानां सुबहूनाम् । दीर्घः क्रियाकालो यदि दृश्यते किमन कुम्भस्य ? | २३१५ ॥
३ अन्यारम्भेऽम्यत् कथं दृश्यतां यथा घटः पटारम्भे । शिवकादयो न कुम्भः कथं दृश्यते स तददायाम् ? || २३१६ ॥ ४ गाथा २३१२ । ५] अन्त एवारब्धो यदि दृश्यते तस्मिन्नेव को दोषः ? । अकृतं वा संप्रति गते कथं क्रियतां कथं वैष्यति ? ।। २३१७ ॥
For Personal and Private Use Only
बृहद्वत्तिः ।
॥९३९॥
www.jainelibrary.org
Loading... Page Navigation 1 ... 139 140 141 142 143 144 145 146 147 148 149 150 151 152 153 154 155 156 157 158 159 160 161 162 163 164 165 166 167 168 169 170 171 172 173 174 175 176 177 178 179 180 181 182 183 184 185 186 187 188 189 190 191 192 193 194 195 196 197 198 199 200 201 202