Book Title: Visheshavashyak Bhashya Part 05
Author(s): Jinbhadragani Kshamashraman, Chaturvijay
Publisher: Harakchand Bhurabhai Shah
View full book text ________________
विशेषा
॥९४०॥
___ अन्त एव क्रियाक्षणे प्रारब्धो घटो यदि तत्रैव दृश्यते तर्हि को दोषः ?- न कश्चिदित्यर्थः । यदुक्तम्- 'तो नहि किरियाकाले' इत्यादि । तत्राह- 'अकयं वेत्यादि । यदि च संप्रति वर्तमानक्रियाक्षणे न कृतं कार्यमितीष्यते तदा गतेऽतिक्रान्ते, एष्यति- अनागते च क्रियाक्षणे कथं नाम तत् कार्य क्रियताम् ?- न कथञ्चिदित्यर्थः । तथाहि- नातीत-भविष्यक्रियाक्षणी कार्यकारको, विनष्टा-ऽनुत्पन्नत्वेनासचात् , खरविषाणवत् । अतः कथं क्रियान्ते कार्य स्यात् । । तस्मात् क्रियमाणमेव कृतमिति । यदि च क्रियमाणमपि न कृतम् , क नर्हि कृतमिति वक्तव्यम् । क्रियाविगम इति चेत् । तदयुक्तम्, तदानीं क्रियाया असत्वात् । तदसत्वेऽपि च कार्योत्पत्ताविष्यमाणायां क्रियारम्भात् प्रागपि कार्योत्पत्तिः स्यात्, क्रियासचाविशेषात् । अथ संप्रतिसमय: क्रियमाणकालः, तदनन्तरस्तु कृतकालः, न च क्रियमाणकाले कार्यमस्ति, इत्यतः खल्वकृतं क्रियते न तु कृतमित्यभिधत्से । नन्वेतदिह प्रष्टव्योजसि किं भवतः कार्य क्रियया क्रियते, उत तामन्तरेणापि भवति । यदि क्रियया, तर्हि कथं साऽन्यत्र समये, अन्यत्र तु कार्यम् ? । न हि खदिरे च्छेदनक्रियायां पलाशे च्छेदः समुपजायते । किञ्च, 'क्रियोपरमे कार्य भवति, न तु क्रियासद्भावे' इति वदता प्रत्युत कार्योत्पत्तेर्विघ्नहेतुः क्रियेति प्रतिपादितं भवति । ततश्च कारणमप्यकारणमिति प्रत्यक्षादिविरोधः । अथ क्रियामन्तरेण कार्यमुपजायत इत्यभ्युपगम्यते, तर्हि घटादिकार्यार्थिनां निरर्थकः सर्वोऽपि मृन्मर्दन-पिण्डविधान-चक्रारोपणभ्रमणादिक्रियारम्भः । अतो न कर्तव्यं मुमुक्षुभिरपि तपः-संयमादिक्रियानुष्ठानम् , तदन्तरेणापि मुक्तिसुखसिद्धेः । न चैवम् । तस्मात् क्रियाकाल एव कार्यम् , न पुनस्तदुपरम इति ॥ २३१७ ॥ । पुनरप्याइ-ननु मृदानयन-तन्मर्दनादिकश्चक्रादिच्छिन्नताकरणकार्यपर्यन्तो दीर्घ एवं मया घटनिवर्तनक्रियाकालोऽनुभूयते, | न तु यत्रैव समये प्रारभ्यते तत्रैव निष्पद्यत इत्यनुभूयते । तदेतत् कथम् ? इत्याह
पेइसमयकज्जकोडीनिरवेक्खो घडगयाहिलासो सि । पइसमयकज्जकालं थूलमई ! घडम्मि लाएसि ॥२३१८॥ | हन्त ! यद्यपि प्रतिसमयमन्यान्यरूपाः कार्यकोटयस्तत्रोत्पद्यन्ते, तथापि तनिरपेक्षस्त्वं-निष्पयोजनत्वेनाविवक्षितत्वादुत्पद्यमाना
अपि तास्त्वं न. गणयसीत्यर्थः । कुतः । यस्माद् घटगताभिलाषोस, सप्रयोजनत्वेन तस्यैव प्रधानतया विवक्षितत्वात् । 'घट इहोत्पत्स्यते' इत्येवं तत्रैव तवाभिलाषः, अतः प्रतिसमयकार्यकोटीनामदर्शकत्वेन स्थूलमते ! प्रतिसमयकार्यसंबन्धिनमपि कालं सर्वमपि घटे लगयसि- 'सर्वोऽप्ययं घटोत्पत्तिकालः' इत्येवमध्यवस्यास त्वमित्यर्थः, अतो मिथ्यानुभवोऽयं तवेत्यभिमाया, एकसामयिक एव९४०॥ १ गाथा २३१२ ॥ २ प्रतिसमयकार्यकोटी निरपेक्षो घटगताभिलाषोऽसि । प्रतिसमयकार्यकालं स्थूलमते ! घटे लगयसि ॥ २३१८ ॥
Jain Educatiora intern
For Personal and
Use Only
Loading... Page Navigation 1 ... 140 141 142 143 144 145 146 147 148 149 150 151 152 153 154 155 156 157 158 159 160 161 162 163 164 165 166 167 168 169 170 171 172 173 174 175 176 177 178 179 180 181 182 183 184 185 186 187 188 189 190 191 192 193 194 195 196 197 198 199 200 201 202