Book Title: Visheshavashyak Bhashya Part 05
Author(s): Jinbhadragani Kshamashraman, Chaturvijay
Publisher: Harakchand Bhurabhai Shah
View full book text ________________
विशेषा-
॥९२९||
S
आर्यवैराद् यावदपृथक्त्वमासीत् तदाऽरतस्तु पृथक्त्वमुक्तम् । एतस्मिंश्चाभिहिते क एत आर्यवैराः, कदा च त आसन् ? इति विनेयपृच्छायां प्रसङ्गत आयेवैराणामुत्पत्तिरुच्यते ॥ इति गाथार्थः ।। २२८५॥
वृहदतिः । तां चायवैरोत्पत्तिमनन्यसाधारणतद्गुणरञ्जितमानसो ग्रन्थकारः स्तुतिद्वारेणाह- "तुंबवण'-इत्यादि । एतच्चरितगाथाश्च सुगमाः, मूलावश्यकटीकातश्च सभावार्थाः समवसेयास्तावत् , यावदियं गाथा
अपुहत्तेऽणुओगो चत्तारि दुवार भासई एगो । पुहत्ताणुओगकरणे ते अत्थ तओ वि वोच्छिन्ना ॥२२८६॥
आर्यवैराद् यावदपृथक्त्वे सति मूत्रव्याख्यारूप एकोऽप्यनुयोगः क्रियमाणः प्रतिमूत्रं चत्वारि द्वाराणि भाषते- चरणकरणादींश्चत्वारोऽप्यर्थान् प्रतिपादयतीत्यर्थः । पृथक्त्वानुयोगकरणे तु ते चरणकरणादयोऽस्तितोऽपि पृथक्त्वानुयोगकरणादेव व्यवच्छिन्नाः, तत्मभृत्येक एव चरणकरणादीनामन्यतरोऽर्थः प्रतिमूत्रं व्याख्यायते न तु चत्वारोऽपीत्यर्थः ।। इति नियुक्तिगाथार्थः ॥२२८६॥
अथ यैरनुयोगाः पार्थक्येन व्यवस्थपितास्तेषामार्यरक्षितमूरीणामुत्पत्तिमभिषित्सुर्भाष्यकारः संबन्धगाथामाह_*किं वइरेहिं पुहत्तं कयमह तदणतरेहिं भणियम्मि । तदणंतरेहिं तदभिहियगहियसुत्तत्थसारेहिं ॥२२८७॥
विनेयः पृच्छति- नन्वार्यवैराद् यावदपृथक्त्वमित्युक्तम् , तत् किमार्यवैरैरेव कृतम् , किंवा तदनन्तरार्यरक्षितसूरिभिः ? इत्येवमुभयथापि यावच्छब्दार्थोपपत्तेः । इति शिष्येण भणिते गुरुराह- तदनन्तरैरेवार्यरक्षितमूरिभिरनुयोगाना पृथक्त्वमकारि । कथंभूतैः । तेनार्यवैरेणाभिहितः प्रतिपादितो गृहीतः सूत्रार्थसारो यैस्ते तथा तैः, आर्यवैरसमीपेऽधीतसूत्रार्थोभयरित्यर्थः ।। इति गाथार्थः ॥२८८७॥
पुनरपि कथंभूतः, किंनामकैश्च तैः ? इत्याह
'देविंदवंदिएहिं महाणुभावेहिं रक्खियजेहिं । जुगमासज्ज विभत्तो अणुओगो तो कओ चउहा ॥२२८८॥
देवेन्द्रवन्दितैर्महानुभावैरायरक्षितैर्दुर्बलिकापुष्पमित्रं प्राज्ञमप्यतिगुपिलतयाऽनुयोगस्य विस्मरत्सूत्रार्थमवलोक्य वर्तमानकाललक्षणं युगं चासाद्य प्रवचनहितायानुयोगो विभक्तः पृथक् पृथग् व्यवस्थापितः, ततश्चतुर्धा कृतश्चतुर्धाकालिकश्रुतादिस्थानेषु नियुक्तः ।। १ आ. नि. पृ० १३६ । २ अपृथक्त्वेऽनुयोगश्चत्वारि द्वाराणि भाक्त एकः । पृथक्त्वानुयोगकरणे तेऽस्तिताऽपि ब्युच्छिन्नाः ॥ २२८६ ॥ ३ किं वैरैः पृथक्त्वं कृतमथ तदनन्तरैर्भणिते । तदनन्तरैस्तदभिहितगृहीतसूत्रार्थसारैः ॥ २२८७ ॥
॥९२९॥ . देवेन्द्रवन्दितमहानुभावै रक्षिताः । युगमासाद्य विभक्तोऽनुयोगस्ततः कृतश्चतुर्धा ॥ २२८८ ॥
TARA
HERPASSESHIPPREPARA
For Personal and
Use Only
Loading... Page Navigation 1 ... 129 130 131 132 133 134 135 136 137 138 139 140 141 142 143 144 145 146 147 148 149 150 151 152 153 154 155 156 157 158 159 160 161 162 163 164 165 166 167 168 169 170 171 172 173 174 175 176 177 178 179 180 181 182 183 184 185 186 187 188 189 190 191 192 193 194 195 196 197 198 199 200 201 202