Book Title: Visheshavashyak Bhashya Part 05
Author(s): Jinbhadragani Kshamashraman, Chaturvijay
Publisher: Harakchand Bhurabhai Shah

View full book text
Previous | Next

Page 121
________________ विशेषा बृद्दतिः। ॥९१९॥ यदि शब्दपरिणामतः शब्दभेदाद् घट-कुट-कुम्भादिपर्यायशब्दानामर्थभेदप्रतिपत्तिस्तव, ततस्तर्हि निश्रेष्टोऽपि घटशब्दाभिधेयोर्थः कथं घटोऽभिमतः, घटनाद् घट इति शब्दार्थाभावात् ? इति ।। २२५४ ॥ किश्च, जैइ वत्थुसंकमो वा निट्ठो चिट्ठावओ य संकन्ती । तो नहि निच्चिट्ठतया जुत्ता हाणी व समयस्स।।२२५५॥ वा-अथवा, युक्त्यन्तरमुच्यते- हन्त ! यदि 'वैथुओ संकमणं होइ अवत्थु इत्यादिवचनात् तव वस्तुसंक्रमो नष्टो नाभिमतः, तर्हि चेष्टावतोऽपि भावघटस्य निश्चेष्टतयेति । कोऽर्थः । चेष्टाविकले द्रव्यघटे घटशब्दप्रवृत्तितः संक्रमणं संक्रान्तिनहि नैव युक्ता । अथ चेष्टावतोऽपि निश्चष्टेऽर्थे संक्रान्तिरिष्यते, तर्हि समयहानिर्भवतः, 'वत्थुओ संकमणं' इत्यादिखप्रतिज्ञाक्षतिरित्यर्थः ॥ २२५५ ॥ अपरमप्यस्य मतभेदं दर्शयन्नाह-- ऐवं जीवं जीवो संसारी पाणधारणाणुभवो । सिद्धो पुणरजीवो जीवपरिणामरहिउ ति ॥ २२५६ ॥ जीवति जम S "पञ्चेन्द्रियाणि त्रिविधं बलं च उच्छास-निःश्वासमथान्यदायुः । प्राणा दशैते भगवद्भिरिष्टास्तेषां वियोगीकरणं च हिंसा ॥१॥ इत्यादिवचनप्रसिद्धान् दशविधप्राणान् धरतीति शब्दार्थवशाजीवन्नेव दशविधमाणधारणं कुर्वन्नस्य नयस्य मतेन जीव उच्यते । स च सामर्थ्याद् दशविधमाणधारणमनुभवतीति दशविधप्राणानुभवो नारकादिः संसार्येव भवति । सिद्धस्त्वेतनयमतेन जीवः, आयुष्मान, प्राणीत्यादिशब्दैन व्यपदिश्यते, जीवनादिपरिणामरहित इति कृत्वा शब्दार्थाभावात् । किं तर्हि ? । सत्तायोगात् सत्त्वः, अतति तांस्तान् ज्ञान-दर्शन-सुखादिपर्यायान् गच्छतीत्यात्मा, इत्यादिभिरेव शब्दनिर्दिश्यत इति ।। २२५६ ।। यदपि देश-देशिनोरेकत्वं समर्थयता 'देशी चासौ देशश्च' इत्यायुक्तं समभिरूढेन, तदप्ययुक्तमिति दर्शयन्नाहजइ देसि च्चिय देसो पत्ता पज्जायवयणपडिवत्ती । पुणरुत्तमाणत्थं वत्थुसंकमो वा ण चेटुंते ॥ २२५७|| यदि वस्तुसंक्रमो बा नेष्टश्चेष्टावतश्च संक्रान्तिः । ततो नहि निचेष्टतया युक्ता हानिर्वा समयस्य ॥ २२५५ ॥ २ गाथा २१८५। ३ एवं जीवजीवः संसारी प्राणधारणानुभवः । सिद्धः पुनरजीवो जीवपरिणामरहित इति ॥ २२५६ ॥ । यदि देश्येव देशः प्राप्ता पर्यायवचनप्रतिपत्तिः । पुनरुक्तमानध्य वस्तुसंक्रमो वा न चेष्टं ते ॥ २२५७ ।। ANDARASHTRAPARIAGRA ॥९१९॥ தே For Personal and Use Only G ajanabrary.org

Loading...

Page Navigation
1 ... 119 120 121 122 123 124 125 126 127 128 129 130 131 132 133 134 135 136 137 138 139 140 141 142 143 144 145 146 147 148 149 150 151 152 153 154 155 156 157 158 159 160 161 162 163 164 165 166 167 168 169 170 171 172 173 174 175 176 177 178 179 180 181 182 183 184 185 186 187 188 189 190 191 192 193 194 195 196 197 198 199 200 201 202