Book Title: Visheshavashyak Bhashya Part 05
Author(s): Jinbhadragani Kshamashraman, Chaturvijay
Publisher: Harakchand Bhurabhai Shah

View full book text
Previous | Next

Page 125
________________ विशेषा. बृहद्वत्तिः । ॥९२३।। CiCELECICICELATKICLES इति ॥ २२६५॥ एतदक्षममाणः परप्राहने समेन्ति न य समेया सम्मत्तं नेव वत्थुणो गमगा। वत्थुविघायाय नया विरोहओ वेरिणो चेव ॥२२६६॥ न समयन्ति न समुदायभावमापद्यन्ते नयाः, नापि समेतास्ते सम्यक्त्वं भवति, प्रत्येकावस्थायां मिथ्यादृष्टित्वात , तत्समुदाये महामिथ्यात्वप्रसङ्गात्, प्रचुरविषलवसमुदाये विषप्राचुर्यवत् । नापि ते समेता वस्तुनो गमकाः, प्रत्येकावस्थायां तदगमकत्वात् । समुदिताश्च ते विवदमानाः प्रत्युत वस्तुविधातायैव भवन्ति, न पुनस्तद्गमकाः। कुतः पुनस्ते न समयन्ति, न च समुदिताः सम्यक्त्वं, नापि वस्तुगमकाः ? इत्याह-विरोधित्वात् , वैरिवदिति ॥ २२६६ ॥ अत्रोत्तरमाह सैव्वे समयंति सम्मं चेगवसाओ नया विरुद्धा वि । भिच्च-ववहारिणा इव राआदासाणवसवत्ता ॥२२६७॥ परस्परविरुद्धा अपि नयाः सर्वेऽपि समयन्ति समुदिता जायन्ते, सर्वे च सम्यक्त्वं भवन्ति । कुतः? इत्याह- एकस्य जिनसाधोर्वशवर्तित्वात् , राजवशवर्तिनानाभिप्रायमृत्यवर्गवत् । अथवा, व्यवहारिण इवोदासीनवशवर्तिनः । इदमुक्तं भवति- यथा नयदर्शिनाऽऽज्ञासारेणैकेन राज्ञा विरोधादिभावमापन्ना बहवोऽपि भृत्याः सम्यगुपायतो विरोधादिकारणान्यपनीयैकत्र मील्यन्ते, सत्प्रवृत्तिं च कार्यन्ते; यथा वा धन-धान्य-भूम्याद्यर्थे परस्परं विवदमाना बहवोऽप्यर्थि-प्रत्यर्थिलक्षणा व्यवहारिणः सम्यग् न्यायदर्शिना केनाप्युदासीनेन युक्तिभिर्विवादकारणान्यपनीय मील्यन्ते, सन्मार्ग च ग्राह्यन्ते ; तथेहापि परस्परविरुद्धान् बहूनपि नयान् सम्यग्ज्ञानी जैनसाधुस्तेषां सावधारणतालक्षणं विरोधकारणमपनीयकत्र मीलयति, सावधारणत्वे च मिथ्यात्वकराणेऽपनीते तान् सम्यग्रूपतां ग्राहयति । प्रचुरविषलवा अपि हि मौढमन्त्रवादिना निर्विषीकृत्य कुष्ठादिरोगिणो दत्ता अमृतरूपतां प्रतिपद्यन्त एवेति ॥ २२६७॥ प्रत्येकावस्थायामेकैकांशग्राहित्वात् समुदिता अपि कथं ते वस्तुगमकाः ? इत्यत्राह १ न समयन्ति न च समेताः सम्यक्त्वं नैव वस्तुनो गमकाः । वस्तुविधाताय नया विरोधतो वैरिण इव ॥ २२६६ ॥ २ सर्वे समयन्ति सम्यक्त्वं चैकवशाद् नया विरुद्धा अपि । भूत्य-व्यवहारिण इव राजो-दासीनवशवर्तिनः ॥ २२६७ ॥ ॥९२३॥ Jan Education internet For Personal and Price Use Only

Loading...

Page Navigation
1 ... 123 124 125 126 127 128 129 130 131 132 133 134 135 136 137 138 139 140 141 142 143 144 145 146 147 148 149 150 151 152 153 154 155 156 157 158 159 160 161 162 163 164 165 166 167 168 169 170 171 172 173 174 175 176 177 178 179 180 181 182 183 184 185 186 187 188 189 190 191 192 193 194 195 196 197 198 199 200 201 202