Book Title: Visheshavashyak Bhashya Part 05
Author(s): Jinbhadragani Kshamashraman, Chaturvijay
Publisher: Harakchand Bhurabhai Shah

View full book text
Previous | Next

Page 123
________________ विशेषा० ॥९२१॥ Join Educatora Internat नीलुप्पलाइ सदा हिगरण मेगं च जं मयं तत्थ । नणु पुणरुत्ता - ऽणत्थय-समयविघाया पुहतं वा ॥ २२६० ॥ नीलोत्पलादिशब्दानां यदेकमधिकरणमतिक्रान्तनयस्य संमतं, तत्र ननु पौनरुक्त्या ssनर्थक्य समयविघातलक्षणा दोषा उक्ता एवेति न कर्मधारयः । अथ पौनरुक्त्यादिदोषा नेष्यन्ते, तर्हि नीलोत्पलादिशब्दाभिधेयस्यार्थस्य पृथक्त्वं भेदः प्राप्नोति इत्यतोऽपि तुल्याधिकरणताऽभावाद् न कर्मधारयः ।। २२६० ।। तस्मात् किं स्थितम् ? इत्याह तो वत्थुसंकराइप्पसंगओ सव्वमेव पडिपुन्नं । वत्युं सेसमवत्युं विलक्खणं खरविसाणं व ॥ २२६१ ॥ तस्माद् वस्तुसांकर्यादिदोषप्रसङ्गतः सर्व धर्मास्तिकायादिकं संपूर्ण देशि देशकल्पनारहितमखण्डं वस्तु । एतस्मात्तु विलक्षणं देशि - देशकल्पनान्वितमवस्तु, युक्तिविकलत्वात्, खरविषाणवदिति । तदेवमुक्ता विस्तरतः समस्ता अपि नयाः ।। २२६१ ।। अथ विस्तरावधारणविकलशक्तिविनेयानुग्रहार्थं संक्षिप्य तदभिप्रायमाह- अत्थप्पवरं सद्दोवसज्जणं वत्थुमुज्जुसुत्तता । सद्दप्पहाणमत्थोवसज्जणं सेसया बिंति ॥ २२६२ ॥ ऋजुसूत्रान्ताश्चत्वारो नया वस्तु ब्रुवते प्रतिपादयन्ति । कथंभूतम् ? इत्याह- अर्थप्रवरं शब्दोपसर्जनं च, अर्थः प्रवरः प्रधानभूतो मुख्य यत्र तदर्थप्रवरम्, शब्द उपसर्जनमप्रधानभूतो गौणो यत्र तत् शब्दोपसर्जनम् । शेषास्तु शब्दादयस्त्रयो नया व्यत्ययमिच्छन्ति । अत एवायाथत्वारोऽर्थनयाः, अन्त्यास्तु त्रयः शब्दनयाः प्रोच्यन्त इति ।। २२६२ ।। ११६ अथाभिहितमुपसंहरन् वक्ष्यमाणं च संबन्धयन्नाह - tय नेगमाइसंखेव लक्खणं मूलजाइभेएणं । एवं चिय वित्थरओ विष्णेयं तप्पभेएणं ॥ २२६३ ॥ इत्येवं नैगमादिनयानां मूलजातिभेदतः संक्षेपलक्षणमुपलक्षणमुक्तम् । विस्तरतोऽप्येवमेवोक्तानुसारेणैषां लक्षणं विज्ञेयम् । १ नीलोत्पलादिशब्दाधिकरणमेकं च यद् मतं तत्र । ननु पुनरुक्ता ऽनर्थक-समय विधाताः पृथक्त्वं वा ।। २२६० २ ततो वस्तुसंकरादिप्रसङ्गतः सर्वमेव परिपूर्णम् । वस्तु शेषमवस्तु विलक्षणं खरविषाणमिव ॥ २२६१ ॥ ३ अर्थप्रवरं शब्दोपसर्जनं वस्तु ऋजुसूत्रान्ताः । शब्दप्रधानमर्थोपसर्जनं शेषका बुवते ॥ २२६२ ॥ ४ इति नैगमादिसंक्षेपलक्षणं मूलजातिभेदेन । एवमेव विस्तरतो विज्ञेयं तत्प्रभेदेन ॥ २२६३ ।। For Personal and Private Use Only बृहद्वृत्तिः । ॥९२१॥ www.janelibrary.org

Loading...

Page Navigation
1 ... 121 122 123 124 125 126 127 128 129 130 131 132 133 134 135 136 137 138 139 140 141 142 143 144 145 146 147 148 149 150 151 152 153 154 155 156 157 158 159 160 161 162 163 164 165 166 167 168 169 170 171 172 173 174 175 176 177 178 179 180 181 182 183 184 185 186 187 188 189 190 191 192 193 194 195 196 197 198 199 200 201 202