Book Title: Visheshavashyak Bhashya Part 05
Author(s): Jinbhadragani Kshamashraman, Chaturvijay
Publisher: Harakchand Bhurabhai Shah
View full book text ________________
G
विशेषा ॥९२०
पदि देश्येव देशः, देशो वा देशी, तद् नन्वनयोः पर्यायवचनतैव प्राप्ता, यथा वृक्षः पादप इत्यादीनां पर्यायवचनता तथा देशिदेशशब्दयोरपीत्यर्थः । ततः को दोषः ? इति चेत् । उच्यते - ततो यथा वृक्षः पादप इत्येकार्थशब्दप्रयोगे पौनरुक्त्यं तथा देशिदेशशब्दप्रयोगेऽपि स्यात् । तथैकेनापि द्वितीयशब्दार्थस्य प्रतिपादितत्वाद् द्वितीयशब्दप्रयोगस्यानर्थक्यं च स्यात् । तथा, देशस्य देशिनि, देशिनश्च देशे तिरोधानाद् वस्तुसंक्रमोऽपि भवेत् । न चेदं तवेष्टम् । तस्माद् न देश-देशिनोरेकत्वमिति । भेदपक्षस्तु तयोस्त्वयापि निराकृतः ॥ २२५७ ॥
अथ निराकृतमप्यभेदपक्षोक्तदूषणभयात् पुनस्तमङ्गीकरिष्यसीत्याह--
अह भिण्णो तस्स तओ न होइ न य वत्थुसंकमभयाओ। देसी चेव य देसो न वा पएसी पएसो त्ति ॥२२५८॥
अथ भिन्नो देशिनो देशः, तर्हि प्राक्त्वदुक्तयुक्तेरेव तस्य देशिनस्तकोऽसौ देशो न भवतीति स्मर्यतामिदम् । न च वस्तुसंक्रमादिदोषभयाद् देश्येव देशोऽभ्युपगन्तव्य इत्यनन्तरमेवोक्तम् । एवं प्रदेशी प्रदेश इत्यपि नैष्टव्यम् , समानदोषत्वात् । तस्माद् देशिमात्रं प्रदेशिमात्रं चाखण्डवस्त्वभ्युपगन्तव्यम् । न तु देश-प्रदेशकल्पना कार्या, तयोर्भेदेऽभेदे च यथोक्तदोषप्रसङ्गात् । अत एतन्मतेन कर्मधारयोपि पदानां न भवति । सर्वस्यापि वस्तुनः प्रत्येकमखण्डरूपत्वात् ।। २२५८ ॥
. अथ देशप्रतिपादनार्थ नो देशीति प्रयोगः क्रियते, एकदेशवचनश्च नोशब्दो देशिन एकदेशभूत एव देशः, न पुनस्तव्यतिरिक्त इत्यर्थः । एतदप्ययुक्तम् । कुतः । इत्याह
नोसदो वि समत्तं देसं व भणिज्ज जइ समत्तं तो । तस्स पओगोऽणत्थो अह देसो तो न सो वत्थु ॥२२५९॥
नो देशी' इति प्रयोगे योऽयं नोशब्दः स किं समस्तं देशिलक्षणं वस्तु वदेत् , अथवा तं देशमेव ब्रूयात् । यद्याद्यः पक्षः, तर्हि नौशब्दस्य प्रयोगोऽनर्थकः, केवलाद् देशिशब्दादेव समस्तवस्तुप्रतीतेः । अथ देशो नोशब्देनोच्यते ततो नासौ वस्तु, देशिनो भिन्नोभिन्नो वा नायमुपपद्यत इत्युक्तत्वादिति ॥ २२५९ ।।
नीलोत्पलादिसमासश्च द्वयोः पदयोरेकाधिकरणतायां भवति । द्वयोश्चैकमधिकरणं नास्ति, अनन्तरमेव निषिद्धत्वात् । ततस्तदभावात् कर्मधारयसमासो न युक्त इति दर्शयन्नाह
अथ भित्रस्तस्य सको न भवति न च वस्तुसंक्रमभयात् । देश्येव च देशो न वा प्रदेशी प्रदेश इति ॥ २२५८ ॥ २ नोशब्दोऽपि समस्तं देशं वा भणेद् यदि समस्तं ततः। तस्य प्रयोगोऽनयर्थोऽध देशस्ततो न स वस्तु ॥ २२५९ ॥
॥९२०॥
For Personal and
Use Only
Loading... Page Navigation 1 ... 120 121 122 123 124 125 126 127 128 129 130 131 132 133 134 135 136 137 138 139 140 141 142 143 144 145 146 147 148 149 150 151 152 153 154 155 156 157 158 159 160 161 162 163 164 165 166 167 168 169 170 171 172 173 174 175 176 177 178 179 180 181 182 183 184 185 186 187 188 189 190 191 192 193 194 195 196 197 198 199 200 201 202