Book Title: Visheshavashyak Bhashya Part 05
Author(s): Jinbhadragani Kshamashraman, Chaturvijay
Publisher: Harakchand Bhurabhai Shah

View full book text
Previous | Next

Page 128
________________ विशेषा ॥९२६॥ तस्याविचारितरमणीयतयाऽयुक्तं युक्तं प्रतिभाति, युक्तमपि वान्यतयाऽयुक्त प्रतिभाति । अतः कर्तव्यो नयविचारः । किश्च, बौद्धादिपरसमयरूपमनित्यत्वादिप्रतिपादकस्यर्जुमूत्रादिकनयस्य यन्मतं तद् नयविधिज्ञः साधुः 'तप्पडिवक्खनयउ ति तस्यानित्यत्वादिप्रतिपादकनयस्य प्रतिपक्षभूतो नित्यत्वादिप्रतिपादको यो द्रव्यास्तिकादिनयस्तस्मात् ततो निवर्तयेद् निराकुर्यात् । अथवा, समये स्वसिद्धान्ते जैनागमेऽपीत्यर्थः, यदज्ञान-द्वेषादिदोषकलुषितेन परेण दोषबुद्ध्या किमपि जीवादिकं वस्तु परिगृहीतं भवति तदपि नयविधिज्ञो निवर्तयेत- नयोक्तिभिर्गुणरूपतया तत् स्थापयदित्यर्थः । अस्मात् कर्तव्यो नयविचारः । इति गाथादशकार्थः।।२२७३।२२७४॥ आह-किं सर्वत्र सर्वदा सर्वोऽपि कर्तव्यो नयविचारः ? । न, इत्याह ऐएहिं दिठ्ठिवाए परूवणा सुत्त-अत्थकहणाए । इह पुण अणब्भुवगमो अहिगारो तीहिं ओसन्न।।२२७५॥ एभिनँगमादिभिर्नयैः समभेदैदृष्टिवादे सर्ववस्तुप्ररूपणा सूत्रार्थकथना च 'क्रियते' इति शेषः । इह पुनः कालिकश्रुतेऽनभ्युपगमो नावश्यं नयैर्व्याख्या कार्या । यदि च श्रोत्रपेक्षया नयविचारः क्रियते तदा त्रिभिराद्यैरुत्सन्न प्रायेणात्राधिकारः ॥ इति नियुक्तिगाथार्थः ॥२२७५ ॥ किमिति त्रिभिरेवाधनयरिहाधिकारो न शेषः ? इत्याहपौयं संववहारो ववहारतेहिं तिहिं य जं लोए । तेण परिकम्मणत्थं कालियसुत्ते तदहिगारो ॥ २२७६ ॥ सुगमा, नवरं शिष्यमतिपरिकर्मणार्थ तैः स्थूलसंव्यवहारार्थप्रतिपादकैरेव नैगम-संग्रह-व्यवहारनयरिहाधिकारः ॥ इति। गाथार्थः ॥ २२७६ ॥ आह-नन्विह पुनर्नाभ्युपगम इत्यभिधाय पुनस्त्रिनयानुज्ञा किमर्थम् ? इत्याहनत्थि नएहिं विहूणं सुत्तं अत्थो य जिणमए किंचिं । आसज्ज उ सोयारं नए नयविसारओ बूया ॥२२७७॥ मुत्रमर्थो वा नास्ति जिनमते नयैविहीनं किञ्चिदपि, तथाप्याचार्य-शिष्याणां मतिमान्यापेक्षया सर्वनयविचारनिषेधः कृतः । एभिीष्टवादे प्ररूपणा सूत्रा-ऽर्थकथनायाम् । इह पुनरनभ्युपगमोऽधिकारस्त्रिभिरुत्सन्नम् ॥ २२७५ ॥ २ प्रायः संव्यवहारो व्यवहारान्तैखिभिश्च यल्लोके । तेन परिकर्मणा) कालिकसूत्रे तदधिकारः ॥ २२७६ ॥ ३ नास्ति नविहीनं सूत्रमर्थश्च जिनमते किञ्चित् । आसाथ तु श्रोतारं नयान् नयविशारदो ब्रूयात् ॥ २२७७ ।। ९२६॥ HOR Jan Education Interna For Personal and Price Use Only wिw.jainmibrary.org

Loading...

Page Navigation
1 ... 126 127 128 129 130 131 132 133 134 135 136 137 138 139 140 141 142 143 144 145 146 147 148 149 150 151 152 153 154 155 156 157 158 159 160 161 162 163 164 165 166 167 168 169 170 171 172 173 174 175 176 177 178 179 180 181 182 183 184 185 186 187 188 189 190 191 192 193 194 195 196 197 198 199 200 201 202